बृहत् आदर्शानां मुक्त-निमीलित-स्रोतस्य विषये कः विवादः अस्ति ?
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवादाः परस्परं विपण्यमूल्यं नकारयितुं शक्नुवन्ति।
पाठ |
अस्मिन् वर्षे चीन-अमेरिका-देशयोः एआइ (कृत्रिमबुद्धिः) उद्योगे उद्यमिनः, निवेशकाः, उद्यमिनः च एकत्रैव बहसः आरब्धाः यत् बृहत्-माडलाः मुक्त-स्रोतः भवेयुः वा बन्द-स्रोतः वा इतिचीनदेशे विवादस्य केन्द्रे स्थितः व्यक्तिः बैडु संस्थापकः रोबिन् ली अस्ति । अस्मिन् वर्षे एप्रिलमासे सः सार्वजनिकरूपेण अवदत् यत्, "सर्वः मुक्तस्रोतस्य उपयोगं करोति स्म, मुक्तस्रोतस्य च सस्तो इति चिन्तयन्ति स्म । वस्तुतः बृहत्-परिमाणे प्रतिरूप-परिदृश्येषु मुक्तस्रोतस्य प्रतिरूपं महत्तमं भवति । मुक्तस्रोत-प्रतिरूपं अधिकाधिकं पश्चात्तापं भविष्यति" इति ." अस्य मतस्य विरोधस्य अभावः नास्ति । विरोधिषु अलीबाबा क्लाउड् सीटीओ (मुख्यप्रौद्योगिकी अधिकारी) झोउ जिंगरेन्, ९.बैचुआन बुद्धिसीईओ वाङ्ग जिओचुआन् तथा चीता मोबाईल सीईओ फू शेङ्ग। अस्मिन् वर्षे मेमासे झोउ जिंगरेन् इत्यनेन मीडियासाक्षात्कारे स्पष्टतया उक्तं यत्, "वैश्विकप्रौद्योगिक्यां पारिस्थितिकीशास्त्रे च मुक्तस्रोतः योगदानं ददाति इति न कोऽपि संदेहः। विश्वे एतत् बहुवारं सिद्धं जातम्, अधुना चर्चायाः आवश्यकता नास्ति।अमेरिकादेशे विवादः ततोऽपि अधिकं उष्णः अस्ति । टेस्ला संस्थापकः मस्कः एकदा एआइ स्टार्टअप्स इत्यस्य विरुद्धं मुकदमान् अकरोत्OpenAI. मस्कः २०१५ तमे वर्षे ओपनएआइ इत्यस्य मुख्यसंस्थापकेषु निवेशकेषु च अन्यतमः आसीत् । सः मन्यते यत् वर्तमानस्य मुख्यकार्यकारी अल्टमैनस्य नेतृत्वे OpenAI इत्यनेन "अलाभकारीसंस्थायाः रूपेण कार्यं कर्तुं AI इत्यस्य मुक्तस्रोतस्य, मुक्तस्रोतस्य च निर्माणस्य" प्रतिबद्धतायाः उल्लङ्घनं कृतम् अस्ति सिलिकन वैली इत्यस्मिन् प्रसिद्धौ निवेशकौ a16z इत्यस्य संस्थापकः Andreessen, Kleiner Perkins Caufield & Byers इत्यस्य संस्थापकः कोस्ला च सामाजिकमाध्यमेषु बहुधा टकरावं कृतवन्तौ पूर्वस्य मतं यत् बन्द-स्रोत-प्रतिरूपं दिग्गजानां एकाधिकारं जनयिष्यति, शैक्षणिकसंशोधनं च क्षीणं करिष्यति । उत्तरार्द्धस्य मतं यत् बृहत् आदर्शाः आर्थिकशस्त्राणि सन्ति, ते मुक्तस्रोतः न भवेयुः ।
मुक्तस्रोतः सॉफ्टवेयरविकासस्य प्रतिरूपम् अस्ति - स्रोतसङ्केतः निःशुल्कं विमोचितः भवति, सामुदायिकदानेन च जीवति । विकासकाः स्वतन्त्रतया डाउनलोड् कर्तुं, परिवर्तनं कर्तुं, वितरितुं, सॉफ्टवेयर-दोषान् (सॉफ्टवेयर-दोषान् वा त्रुटयः) निवेदयितुं, अनुकूलन-सुझावं च कर्तुं शक्नुवन्ति । एतत् सामूहिकं नवीनता सॉफ्टवेयर पुनरावृत्तिं त्वरितं करिष्यति।मुक्तस्रोतप्रतिरूपाः तान् प्रतिरूपान् निर्दिशन्ति येषां उपयोगाय स्वतन्त्राः सन्ति तथा च तान्त्रिकविवरणानि प्रकाशितानि सन्ति यथा आदर्शमापदण्डाः बन्दस्रोतप्रतिमानाः तान् प्रतिरूपान् निर्दिशन्ति येषां भुक्तिः आवश्यकी भवति तथा च तकनीकीविवरणं न प्रकाशयतिकेवलं अवगच्छन्तु, मुक्तस्रोतः निःशुल्कस्य विषये अस्ति, परन्तु भवद्भिः स्वस्य भोजनं क्रेतव्यं पाकयितव्यं च बन्दस्रोतः भुक्तिविषये अस्ति, यत् भोजनार्थं भोजनालयं गन्तुं तुल्यम् अस्ति, तथा च भवन्तः उत्तमसेवाः प्राप्तुं शक्नुवन्ति;बृहत् मॉडल् मुक्तस्रोतः भवितुमर्हति वा बन्दस्रोतः वा? वाणिज्यिकहिताः, तान्त्रिकमताः, अन्ये च कारकाः मिश्रिताः, येन बहवः तथ्याः भ्रमिताः अभवन् - परन्तु अस्य वादविवादस्य पृष्ठतः कतिपयानि कतिपयानि तथ्यानि सन्तिप्रथमं, भिन्नाः व्यावसायिकरणनीतयः कम्पनीभ्यः भिन्नान् तान्त्रिकमार्गान् चयनं कर्तुं शक्नुवन्ति ।Baidu, OpenAI इत्यादीनां कम्पनयः ये बृहत् मॉडलव्यापाराणां शीघ्रं व्यावसायिकीकरणं कर्तुं आशां कुर्वन्ति, तेषां कृते अलीबाबा क्लाउड्, मेटा इत्यादयः कम्पनयः अवलम्बन्ते;मेघगणनाअथवा लाभप्रदविज्ञापनव्यापारयुक्ताः कम्पनयः, पाई बृहत्तरं कर्तुं मुक्तस्रोतस्य चयनं कुर्वन्तु।द्वितीयं, मुक्तस्रोतस्य, बन्दस्रोतस्य च विपण्यमागधाः दीर्घकालं यावत् सह-अस्तित्वं प्राप्नुयुः, केवलं कः श्रेष्ठः इति न्याययितुं न शक्यतेमुक्तस्रोतस्य बन्दस्रोतस्य च प्रतिरूपयोः स्वकीयाः प्रयोज्यपरिदृश्याः सन्ति, तथा च कस्य प्रतिरूपस्य चयनं कर्तव्यं तत् विपण्यमागधाना सह सम्बद्धम् अस्ति । एतत् मॉडलनिर्मातुः इच्छानुसारं न परिवर्तते ।तृतीयम्, मुक्तस्रोतप्रतिमानस्य मुक्तस्रोतसॉफ्टवेयरस्य च मध्ये अत्यावश्यकाः भेदाः सन्ति ।मुक्तस्रोतसॉफ्टवेयरं स्रोतसङ्केतं अधिकांशं तकनीकीविवरणं च प्रकाशयति । मुक्तस्रोतप्रतिरूपं मुक्ततकनीकीकृष्णपेटिका इव अधिकं भवति - आदर्शमापदण्डाः मुक्ताः सन्ति, परन्तु स्रोतसङ्केतः, प्रशिक्षणदत्तांशः, प्रशिक्षणप्रक्रिया अन्ये तकनीकीविवरणाः च दुर्लभाः एव उद्घाटिताः भवन्तितदतिरिक्तं चीनस्य एआइ उद्योगे मुक्तस्रोतानां बन्दस्रोतानां च युद्धं वाणिज्यिकप्रतिस्पर्धायाः विषये अधिकं भवति ।मुक्तस्रोतस्य सीमाः नास्ति, एषा अवधारणा सामान्यतया स्वीकृता अस्ति । परन्तु एआइ-उद्योगे चीन-अमेरिका-देशयोः मध्ये तीव्रप्रतिस्पर्धायाः सन्दर्भे अमेरिकी-उद्योगस्य मुक्तस्रोतस्य विरोधः अधिकाधिकं उच्चैः वर्धमानः अस्ति
मुक्तस्रोतः कः, निमीलितस्रोतः च ?बृहत् आदर्शानां विकासः अद्यापि प्रारम्भिकपदे एव अस्ति, अद्यापि परीक्षणदोषस्य आवश्यकता वर्तते ।मुक्तस्रोतः, बन्दस्रोतः च भिन्नाः न सन्ति । यदा कम्पनयः मुक्तस्रोतस्य, बन्दस्रोतस्य च बहुविकल्पीयप्रश्नस्य सम्मुखीभवन्ति तदा ते त्रयः भिन्नाः मार्गाः गृह्णन्ति ।अत्यन्तं चरमं वस्तु केवलं मुक्तस्रोतप्रतिरूपं कर्तुं भवति । एतत् मार्गं गृह्णन्ति कम्पनयः तुल्यकालिकरूपेण अल्पाः सन्ति, मेटा च अल्पेषु अन्यतमः अस्ति । लाभः अस्ति यत् एतेन अधिकान् उपयोक्तारः आकर्षयिष्यन्ति समस्या अस्ति यत् लाभस्य प्रतिरूपं नास्ति तथा च केवलं बृहत्कम्पनयः एव तत् स्वीकुर्वन्ति।मेटा इत्यस्य स्वामित्वं विद्यमानं ल्लामा ३ इति मुक्तस्रोतप्रतिरूपं विश्वे सर्वाधिकं उपयोक्तारः सन्ति । मेटा इत्यस्य मुख्यव्यापारः सामाजिकमाध्यमाः (यथा फेसबुक्, इन्स्टाग्रामः) अस्ति, २०२३ तमे वर्षे शुद्धलाभः ३९ अरब अमेरिकीडॉलर् यावत् अभवत् । मेटा इत्यस्य नूतनव्यापाराणां अन्वेषणस्य आग्रहः अस्ति, परन्तु मॉडल्-माध्यमेन धनं प्राप्तुं कोऽपि दबावः नास्ति । अतः केवलं मुक्तस्रोतप्रतिरूपं कर्तुं शक्नोति, तावत्पर्यन्तं लाभप्रदतायाः विषयेषु विचारं न कर्तुं शक्नोति ।मध्यमार्गः समानान्तरेण मुक्तस्रोतः, निमीलितस्रोतः च भवति, यः अतीव लचीला भवति । उद्यमाः न केवलं मुक्तस्रोतस्य माध्यमेन उपयोक्तारः प्राप्तुं शक्नुवन्ति, अपितु बन्दस्रोतद्वारा अपि आयं प्राप्तुं शक्नुवन्ति एतेन न केवलं विकासकानां कृते विकल्पस्य स्थानं प्राप्यते, अपितु उद्यमानाम् अपि त्रुटिस्य स्थानं भवतिएतत् मार्गं चयनं कुर्वतीषु कम्पनीषु माइक्रोसॉफ्ट, गूगल, अलीबाबा क्लाउड्, टेन्सेण्ट् क्लाउड्, तथैव एआइ स्टार्टअप्स यथा मिस्ट्रल् आल्, झीपु एआइ, बैचुआन् इन्टेलिजेन्स् च सन्ति । मुक्तस्रोतस्य बन्दस्रोतस्य च समानान्तरीकरणस्य एकः सामान्यः अभ्यासः अस्ति यत् उपयोक्तृन् आकर्षयितुं मुक्तमुक्तस्रोतप्रतिमानानाम् उपयोगः करणीयः तथा च उपयोक्तृभ्यः बन्दस्रोतप्रतिमानानाम् उपयोगाय मार्गदर्शनं करणीयम् येषां आकारः बृहत्तरः भवति तथा च तेषां कार्यक्षमता सुदृढा भवति उदाहरणार्थं, माइक्रोसॉफ्टस्य मुख्यं वाणिज्यिकं प्रतिरूपं OpenAI इत्यस्य GPT-4 श्रृङ्खला अस्ति, परन्तु तया लघुमाडलं Phi-3 Mini इत्यपि मुक्तस्रोतः अलीबाबा क्लाउड् इत्यनेन 500 मिलियनतः 110 अरबपर्यन्तं मापदण्डैः सह दशाधिकं मॉडल् मुक्तस्रोतः, अपि च एकं बन्दं प्रदत्तम् स्रोतः आधारः बृहत् मॉडल्, उद्योगस्य मॉडल् गूगलेन लघुमाडलस्य गेम्मा श्रृङ्खला अपि प्रदत्ता अस्ति, तथा च मूलभूतबृहत् मॉडल् इत्यादीनां बन्द-स्रोत-मिथुन-श्रृङ्खला अपि प्रदत्ता अस्ति तथा च अस्मिन् पीढौ दृढतरप्रदर्शनयुक्तानां मॉडल्-उपयोगाय उपयोक्तृभ्यः भुक्तिं कर्तुं मार्गदर्शितवान् ।मुक्तस्रोतस्य, बन्दस्रोतस्य च समस्या अस्ति यत् व्यावसायिकीकरणे कदाचित् प्रतिस्पर्धात्मकप्रयत्नाः भवन्ति । केचन ग्राहकाः मुक्तमुक्तस्रोतप्रतिमानानाम् उपयोगं कृतवन्तः, ते च सशुल्कं बन्दस्रोतप्रतिमानानाम् उपयोगं न करिष्यन्ति । तस्य परिणामेण मॉडलनिर्मातृणां आयस्य भागः नष्टः भविष्यति ।चीनीयस्य एआइ सॉफ्टवेयरसेवाप्रदातुः एकः तकनीशियनः अस्मिन् वर्षे जुलैमासे कैजिंग् इत्यस्मै अवदत् यत् ते अद्यैव अलीबाबा क्लाउड् इत्यस्य टोन्ग्यी किआन्वेन् ओपन सोर्स मॉडल् (Qwen2) इत्यस्य उपयोगं माध्यमिकप्रशिक्षणार्थं तथा च फाइन-ट्यूनिङ्गार्थं स्थानीयनगरस्य पर्यटनब्यूरोसेवायै उपयुज्यन्ते। एषः आदेशः एककोटियुआन् अधिकः अस्ति, ते च लाभार्थिनः सन्ति, परन्तु अलीबाबा क्लाउड् इत्यस्य आयः नास्ति । "Caijing" इत्यनेन Github (विश्वस्य बृहत्तमः कोडहोस्टिंग् प्लेटफॉर्म) इत्यत्र Qwen2 इत्यस्य अनुज्ञापत्रसम्झौतेः विषये पृष्टम् । सम्झौते "व्यावसायिकप्रयोगस्य अनुरोधस्य आवश्यकता नास्ति" इति उक्तम् अस्ति । अन्येषु शब्देषु, Qwen2 प्रशिक्षितस्य सूक्ष्म-समायोजनस्य च अनन्तरं व्यावसायिक-उपयोगाय धनं दातुं आवश्यकता नास्ति ।मुक्तस्रोतस्य दीर्घकालीनमूल्यं मॉडल् मार्केट् केकं बृहत्तरं कर्तुं भवति । एकः अलीबाबा मेघव्यक्तिः Caijing इत्यस्मै अवदत् यत् उपयोक्तृभिः व्यावसायिकप्रयोगाय मुक्तस्रोतप्रतिमानं परिवर्तयितुं सामान्यम्, मुक्तस्रोतस्य करणसमये भवान् एतदर्थं सज्जः भवितुमर्हति यद्यपि अलीबाबा क्लाउड् इत्यनेन अद्यापि सर्वं केकं न खादितम् तथापि तया उद्योगस्य केकं बृहत्तरं कृतम्। दीर्घकालं यावत् अन्ततः तस्य लाभः भविष्यति। रासायनिकविक्रियाः तदा एव भविष्यन्ति यदा बृहत्प्रतिमानानाम् व्यापकरूपेण उपयोगः विभिन्नैः ग्राहकैः यथा सर्वकारैः, बृहत्-मध्यम-आकारस्य उद्यमैः, विकासकैः च क्रियते बृहत् आदर्श-उद्योगानाम् पारिस्थितिकी-विज्ञानस्य स्थापनायाः आवश्यकता वर्तते, वृद्धि-उड्डयनचक्रस्य निर्माणस्य च आवश्यकता वर्तते । एषा प्रवृत्तिः अलीबाबा क्लाउड् इत्यस्य स्वामित्वे एआइ मुक्तस्रोतसमुदाये ModelScope इत्यत्र द्रष्टुं शक्यते । अस्मिन् वर्षे जुलैमासपर्यन्तं मोडा-समुदायस्य ५६ लक्षं विकासकाः, ५५०० तः अधिकाः उच्चगुणवत्तायुक्ताः मॉडलाः, सहस्राणि आँकडा-समूहाः च सन्ति, येन चीनदेशस्य बृहत्तमः मुक्तस्रोत-माडल-समुदायः अस्तिअधिकं आशावादी दृष्टिः अस्ति यत् मुक्तस्रोतः, बन्दस्रोतः च अपस्ट्रीम-डाउनस्ट्रीम-सम्बन्धं अपि निर्मातुम् अर्हन्ति । मुक्तस्रोतः प्रौद्योगिक्याः उपरिभागे अस्ति, समुदायस्य सहभागिता, प्रौद्योगिकी पुनरावृत्तिः, ग्राहकानाम् आकर्षणं, प्रौद्योगिकी स्वसमवयस्कानाम् नेतृत्वं करोति इति सुनिश्चित्य च उत्तरदायी अस्ति बन्दः स्रोतः अधःप्रवाहः अस्ति, व्यावसायिकसाक्षात्कारस्य उत्तरदायी च अस्ति ।Lanzhou Technology इति चीनदेशे एकः विशालः मॉडल् स्टार्टअप कम्पनी अस्ति । लान्झौ टेक्नोलॉजी इत्यस्य भागीदारः सह-सीईओ च ली जिङ्ग्मेइ इत्यनेन कैजिंग् इत्यस्मै उक्तं यत् मुक्तस्रोतः एकः तकनीकी रणनीतिः व्यावसायिकरणनीतिः च अस्ति । एतत् विकासकसमुदायं अपि च सम्भाव्यग्राहकानाम् तकनीकीदलस्य मनोविज्ञानं प्रभावितं कर्तुं शक्नोति। मुक्तस्रोतः, बन्दस्रोतः च विरोधाभासः नास्ति । बन्दस्रोतप्रतिमानानाम् ग्राहकप्रतिक्रियाचक्रं तुल्यकालिकरूपेण दीर्घं भवति, परन्तु मुक्तस्रोतप्रतिमानानाम् समुदायविकासकाः शीघ्रमेव प्रतिक्रियां दास्यन्ति । एतेन कम्पनीभ्यः उत्पादानाम् पुनरावृत्तिः शीघ्रं कर्तुं शक्यते ।चीनदेशस्य प्रमुखे प्रौद्योगिकीकम्पनीयां एआइ-रणनीतिक-नियोजकः मन्यते यत् अलीबाबा-क्लाउड्-सदृशानां प्रमुख-क्लाउड्-विक्रेतृणां कृते केवलं बन्द-स्रोतः भवितुं न अपितु समानान्तरेण मुक्त-स्रोतः, बन्द-स्रोतः च भवितुं श्रेयस्करम् अलीबाबा क्लाउड् इत्यस्य राजस्वं मुख्यतया सार्वजनिकक्लाउड् इत्यस्य चतुर्णां प्रमुखघटकानाम् (कम्प्यूटिंग्, भण्डारणम्, नेटवर्क्, डाटाबेस्) इत्यस्मात् आगच्छति । मुक्तमुक्तस्रोतप्रतिरूपं ग्राहकव्यापारदत्तांशउपभोगं प्रवर्धयिष्यति, तस्मात् उपर्युक्तमूलमेघउत्पादानाम् विक्रयं चालयिष्यति ।केवलं बन्द-स्रोत-प्रतिमानं करणं सरलः, प्रत्यक्षः, तार्किकः च उपायः अस्ति । एतत् मार्गं गृह्णन्तः बृहत्कम्पनयः मन्यन्ते यत् यदि बृहत् मॉडल् व्यावसायिकीकरणं कर्तव्यं तर्हि तेषां स्रोतः बन्दः भवितुमर्हति, अन्यथा वाणिज्यिकपाशः बन्दः कर्तुं न शक्यतेएआइ स्टार्टअप ओपनएआई (तस्य जीपीटी-४ श्रृङ्खलायाः मॉडल्), अमेजन (एआइ स्टार्टअप एन्थ्रोपिक् इत्यस्मिन् निवेशं कृतवान्, यस्मिन् क्लाउड् ३.५ श्रृङ्खला मॉडल् सन्ति), हुवावे (पाङ्गु बृहत् मॉडल्), बैडु (वेनक्सिन् बृहत् मॉडल्) इत्यादयः कम्पनयः एतत् चयनं कृतवन्तः मार्गं। बृहत् मॉडल् उपयुज्यमानाः उद्यमाः प्रायः प्रति एपिआइ (एप्लिकेशन प्रोग्रामिंग इन्टरफेस्) आह्वानं भुङ्क्ते, यत् उपयोगाधारितं जलस्य, विद्युत्, गैसस्य च भुक्तिः इव भवति । बन्दस्रोतप्रतिरूपस्य व्यापारप्रतिरूपं सैद्धान्तिकरूपेण सर्वाधिकं स्वस्थं भवति । Microsoft Azure, Amazon AWS, Google Cloud इत्येतयोः राजस्ववृद्धेः दराः विगतवर्षे प्रायः ५ प्रतिशताङ्केन वर्धिताः, तेषां लाभस्तरः अपि किञ्चित् वर्धितः अस्ति एतत् बृहत् मॉडल-कर्षणस्य परिणामः इति मन्यते ।परन्तु चीनदेशे बन्द-स्रोत-प्रतिरूपस्य कृते अल्पकालीनरूपेण यथार्थतया लाभप्रदः भवितुम् कठिनम् अस्ति । अस्मिन् वर्षे मेमासे चीनदेशस्य आदर्शविपण्ये मूल्ययुद्धम् आरब्धम् । मूल्यनिवृत्तेः उद्देश्यं ग्राहकानाम् आग्रहं उत्तेजितुं, विपण्यस्य आकारस्य विस्तारः च भवति । ByteDance इत्यस्य क्लाउड् सेवाभिः Volcano Engine, Alibaba Cloud, Tencent Cloud, Baidu Smart Cloud इत्येतयोः कृते क्रमशः बृहत् मॉडल् कॉल् इत्यस्य मूल्यं ९०% अधिकं न्यूनीकृतम् अस्ति बृहत् मॉडल-कॉलस्य सकललाभमार्जिनं ६०% अधिकतः ०% तः न्यूनं यावत् पतितम् ।चीनीयमेघविक्रेतुः बृहत् मॉडलव्यापारस्य प्रभारी एकः व्यक्तिः मन्यते यत् बृहत् मॉडल् आह्वानं "नकारात्मकं सकललाभयुगं" प्रविष्टम् अस्ति । भवन्तः यथा यथा अधिकं तस्य उपयोगं कुर्वन्ति तथा तथा भवतः हानिः अधिका भविष्यति। अन्तरं तु अस्ति यत् अलीबाबा, बाइटडान्स्, बैडु इत्यादीनां बृहत्कम्पनीनां धनहानिः कर्तुं शक्यते, परन्तु लघुमध्यम-उद्यमाः, स्टार्टअप-संस्थाः च न शक्नुवन्ति ।सः एकः विशालः मॉडल् स्टार्टअप कार्यकारी च समानं मतं प्रकटितवान् - भिन्न-भिन्न-कम्पनीषु भिन्नाः जीनाः भिन्नाः मॉडल्-व्यापार-रणनीतयः च सन्ति । क्लाउड् अलीबाबा क्लाउड् इत्यस्य मूलव्यापारः अस्ति, तथा च मुक्तस्रोतमाडलस्य परमं लक्ष्यं अधिकानि मेघविक्रयणं भवति । Volcano Engine इत्यस्य समर्थनं ByteDance इत्यनेन कृतम् अस्ति, मातापितृकम्पन्योः विज्ञापनव्यापारः च आधानं कर्तुं शक्यते । ज्वालामुखी इञ्जिनस्य क्लाउड् कम्प्यूटिङ्ग् मार्केट् भागः अलीबाबा क्लाउड् इत्यस्य अपेक्षया दूरं न्यूनः अस्ति "इदं नग्नपदं जूताधारणात् न बिभेति" तथा च मूल्ययुद्धद्वारा अधिकं मार्केट् भागं ग्रहीतुं आशास्ति। एआइ बैडु इत्यस्य मूलव्यापारः अस्ति बैडु बृहत् मॉडल् इत्यस्मात् धनं प्राप्तुं आशास्ति, अतः बन्द-स्रोत-माडलस्य मूल्ये बलं ददाति ।
किं तर्कः ? किं सम्मतिः ?चीनस्य बृहत्-माडल-कृते मुक्त-स्रोत-बन्द-स्रोत-विमर्शे अनेके केन्द्रीकरणानि सन्ति - प्रथमं, मुक्त-स्रोत-माडल-मुक्त-स्रोत-सॉफ्टवेयरयोः मध्ये भेदः अस्ति वा? द्वितीयं, कः बलवत्तरः, मुक्तस्रोतप्रतिरूपः अथवा निमीलितस्रोतप्रतिरूपः? तृतीयम्, कः महत्तरः, मुक्तस्रोतप्रतिरूपः अथवा बन्दस्रोतप्रतिरूपः?प्रथमः वादविवादः अस्ति यत्, मुक्तस्रोतप्रतिरूपेषु मुक्तस्रोतसॉफ्टवेयरयोः मध्ये भेदः अस्ति वा? उत्तरम् अस्ति यत्, अत्र महत् अन्तरम् अस्ति। मुक्तस्रोतप्रतिमानानाम् अत्यधिकभागः पूर्णतया मुक्तस्रोतः नास्ति । ते अधिकं कृष्णपेटी इव सन्ति येषां उपयोगः स्वतन्त्रः भवति, न तु मुक्तस्रोतसॉफ्टवेयर इव पारदर्शी पेटी ।मुक्तस्रोतसॉफ्टवेयरः स्रोतसङ्केतं प्रकाशयिष्यति, विकासकाः च स्रोतसङ्केतद्वारा सॉफ्टवेयरस्य अधिकांशं तान्त्रिकविवरणं निपुणतां प्राप्तुं शक्नुवन्ति । मुक्तमुक्तस्रोतसॉफ्टवेयरस्य मूलतर्कः अस्ति यत् समाजस्य सर्वेभ्यः विकासकाः सॉफ्टवेयरनिर्मातृभ्यः उत्पाददोषान् अन्वेष्टुं अनुकूलनसूचनानि च दातुं साहाय्यं कर्तुं शक्नुवन्ति सामाजिकविकासः न केवलं सॉफ्टवेयर-संशोधनस्य विकासस्य च व्ययस्य न्यूनीकरणं कर्तुं शक्नोति, अपितु सॉफ्टवेयर-पुनरावृत्तिम् अपि त्वरितुं शक्नोति । मोबाईल ऑपरेटिंग् सिस्टम् एण्ड्रॉयड् तथा च डाटाबेस् सॉफ्टवेयर MySQL इत्येतयोः द्वयोः अपि एतादृशरीत्या सफलता प्राप्ता अस्ति ।मुक्तस्रोतमाडलस्य जटिलता मुक्तस्रोतसॉफ्टवेयरस्य जटिलता मुक्तस्रोतपरियोजनासु स्रोतसङ्केतः, पैरामीटर्भारः, आदर्शसंरचना, प्रशिक्षणदत्तांशः, प्रशिक्षणप्रक्रिया इत्यादयः सन्ति । नेदरलैण्ड्देशस्य रेडबौड् विश्वविद्यालयस्य द्वौ विद्वान् लिसेन्फेल्ड्, डिङ्गेमैन्स् च अस्मिन् वर्षे मार्चमासे एकं पत्रं प्रकाशितवन्तौ यस्मिन् मुक्तस्रोतप्रतिरूपेषु मुक्तस्रोतस्य डिग्रीयाः तुलना कृता पत्रं दर्शयति यत् अत्यन्तं कार्यक्षमाः मुक्तस्रोतप्रतिमानाः प्रायः केवलं मुक्तस्रोतमापदण्डभाराः एव । एकं व्याख्यानं अस्ति यत् अग्रणीमाडलप्रदर्शनं सुनिश्चित्य मॉडलनिर्मातारः सर्वाणि "व्यञ्जनानि" प्रकाशयितुं न शक्नुवन्ति । विश्वस्य सर्वाधिकशक्तिशालिनः मुक्तस्रोतप्रतिरूपं Llama3 उदाहरणरूपेण गृह्यताम् अस्य पैरामीटर्भाराः मॉडलसंरचना च आंशिकरूपेण मुक्तस्रोतः कृतम् अस्ति स्रोतसङ्केतः, प्रशिक्षणदत्तांशः, प्रशिक्षणप्रक्रिया च मुक्तस्रोतः न कृता
औद्योगिकपारिस्थितिकीशास्त्रस्य कृते मुक्तस्रोतसंकल्पनायाः मूल्ये कोऽपि संदेहः नास्ति ।बैडु स्मार्ट क्लाउड् ए आई तथा बृहत् मॉडल प्लेटफॉर्म इत्यस्य महाप्रबन्धकः ज़िन् झोउ इत्यनेन अस्मिन् वर्षे जुलैमासे कैजिंग् इत्यस्मै उक्तं यत् ओपन सोर्स मॉडल् इत्यनेन मॉडल् अनुप्रयोगाः उद्योगस्य मॉडल् च समृद्धाः भविष्यन्ति। परन्तु सः मुक्तस्रोतप्रतिरूपं मुक्तस्रोतसॉफ्टवेयरेन सह संयोजयितुं आक्षेपं करोति ।यतः द्वयोः मध्ये अत्यावश्यकः अन्तरः अस्ति - मुक्तस्रोतप्रतिरूपं उत्पादप्रदर्शने सुधारं कर्तुं मुक्तस्रोतसॉफ्टवेयरवत् अनुसंधानविकासव्ययस्य न्यूनीकरणाय सामाजिकविकासकानाम् सहभागितायाः उपरि अवलम्बितुं न शक्नोति आधारप्रतिरूपे केवलं मॉडलनिर्मातुः स्वस्य प्रशिक्षणेन एव सुधारः कर्तुं शक्यते मुक्तस्रोतप्रतिरूपस्य सूक्ष्म-समायोजनं अनुमान-अनुकूलनं च व्यावसायिक-प्रतिरूपस्य इव उत्तमं नास्ति तथा च अस्य विकासकानां कृते उच्चाः तकनीकी-आवश्यकताः सन्ति न्यूनम्।द्वितीयः विवादः अस्ति यत्, कः बलवत्तरः, मुक्तस्रोतप्रतिरूपः अथवा बन्दस्रोतप्रतिरूपः? तथ्यं तु एतत् यत् बन्द-स्रोत-प्रतिरूपाः सामान्यतया मुक्त-स्रोत-प्रतिरूपेभ्यः उत्तमं प्रदर्शनं कुर्वन्ति, परन्तु मुक्त-स्रोत-निमील-स्रोत-प्रतिरूपयोः मध्ये कार्यक्षमतायाः अन्तरं संकुचति
स्टैन्फोर्ड विश्वविद्यालये मौलिकप्रतिमानानाम् अनुसन्धानकेन्द्रं (CRFM) दीर्घकालं यावत् वैश्विकं बृहत् आदर्शपरीक्षणक्रमाङ्कनं कुर्वन् अस्ति । २४ जुलैपर्यन्तं, बृहत्-परिमाणेन बहु-कार्य-भाषा-अवगमन (MMLU) परीक्षण-क्रमाङ्कनं विमोचितं दर्शयति यत् शीर्ष-दश-प्रदर्शन-प्रतिरूपेषु केवलं Llama3.1 इति मुक्त-स्रोत-प्रतिरूपम् अस्ति, यत्र Claude3.5 (अमेजन-द्वारा निवेशितः), GPT इति -4o (Microsoft द्वारा निवेशितम्), तथा Gemini1 5 Pro (Google द्वारा स्वयमेव विकसितम्) इत्यादयः बन्दस्रोतप्रतिरूपाः सन्ति ।ली जिङ्ग्मेइ इत्यस्य मतं यत् तस्यामेव कम्पनीयाः बन्दस्रोतप्रतिरूपस्य मुक्तस्रोतप्रतिरूपस्य अपेक्षया उत्तमं प्रदर्शनं भवितुमर्हति । परन्तु उद्योगे क्षैतिजतुलनायां बन्दस्रोतप्रतिमानाः मुक्तस्रोतप्रतिमानानाम् अपेक्षया श्रेष्ठाः न भवन्ति इति अनिवार्यम् । यतः बृहत् मॉडल् प्रति ६ तः १२ मासेषु पुनरावृत्तिः भवति, केचन मुक्तस्रोत मॉडल् द्रुततरं विकसितुं शक्नुवन्ति ।
समीक्षासङ्गठनानां क्रमाङ्कनं एतस्य प्रवृत्तेः चित्रणं करोति । LMSYS संगठनं (Large Model System Research Organization) कैलिफोर्निया विश्वविद्यालयेन, बर्कले इत्यनेन आरब्धम् अस्ति यत् संस्था दीर्घकालं यावत् वैश्विकप्रतिरूपप्रदर्शनस्य मूल्याङ्कनं, श्रेणीं च करिष्यति। अस्मिन् मूल्याङ्कने मेटातः Llama3.1 तथा अलीबाबा क्लाउड् इत्यस्मात् Qwen2 इत्येतयोः क्रमाङ्कनस्य तीव्रगत्या सुधारः भवति । Llama3.1 अधिकांशं बन्दस्रोतप्रतिरूपं अपि अतिक्रमयति ।चीनीयमेघविक्रेतुः बृहत् मॉडलव्यापारस्य प्रभारी व्यक्तिः विश्लेषितवान् यत् मुक्तस्रोतमाडलस्य बन्दस्रोतमाडलस्य च मध्ये कार्यप्रदर्शनस्य अन्तरं संकुचितं भवति इति कारणद्वयं विगतवर्षे मूलभूतबृहत्माडलेन सामान्यतया अटङ्कावधिः प्रविष्टः अस्ति कार्यप्रदर्शनसुधारः। मुक्तस्रोतप्रतिरूपं बहूनां विकासकानां आकर्षणं करोति । यद्यपि ते कोडप्रतिक्रियाद्वारा प्रत्यक्षतया मॉडलप्रदर्शने सुधारं कर्तुं न शक्नुवन्ति तथापि ते मॉडलसंशोधनस्य समग्रस्तरं सुधारयन्ति, यत् परोक्षरूपेण मुक्तस्रोतमाडलानाम् आदर्शप्रदर्शने सुधारं कर्तुं साहाय्यं करोतितृतीयः वादविवादः अस्ति यत्, मुक्तस्रोतप्रतिरूपं वा बन्दस्रोतप्रतिरूपं वा, कः अधिकमहत्त्वपूर्णः? निष्पादनं निर्णायकं इति निष्कर्षः । मॉडल् उपयोगव्ययः मॉडल् प्रदर्शनेन सह प्रत्यक्षतया सम्बद्धः अस्ति । यथा यथा अधिकं कार्यक्षमता भवति तथा तथा दीर्घकालीनः उपयोगस्य व्ययः न्यूनः भवति यतोहि कार्यं पूर्णं कर्तुं न्यूनानि आह्वानस्य आवश्यकता भवति ।मुक्तस्रोतप्रतिमानाः निःशुल्काः सन्ति, प्रायः सस्ताः न्यूनव्ययः च इति आभासं ददति । ज़िन् झोउ इत्यनेन व्याख्यातं यत् बृहत् मॉडल् अनुप्रयोगः "प्रौद्योगिकी + सेवा" सहितं व्यापकं समाधानम् अस्ति, उद्यमस्य च "सामान्यलेजरस्य" गणनायाः आवश्यकता वर्तते सम्पूर्णमाडलं, उपकरणशृङ्खलां च प्रदातुं अतिरिक्तं, बन्दस्रोतमाडलनिर्मातारः कम्पनीनां शीघ्रं आरम्भं कर्तुं सहायतार्थं प्रशिक्षणं तकनीकीसेवाश्च प्रदास्यन्ति मुक्तस्रोतप्रतिरूपं निःशुल्कं दृश्यते, परन्तु बन्दस्रोतस्य समानं प्रभावं प्राप्तुं तदनन्तरं जनशक्तिः, धनं, समयं च बहु निवेशस्य आवश्यकता भवति, समग्रव्ययः अपि अधिकः भवतिदीर्घकालं यावत् मुक्तस्रोतस्य बन्दस्रोतस्य च प्रतिरूपस्य अनुप्रयोगव्ययस्य निर्णायकं कारकं अनुमानस्य व्ययः भवति । समानपैरामीटर् परिमाणयुक्ताः बन्द-स्रोत-प्रतिरूपाः प्रायः मुक्त-स्रोत-प्रतिरूपेभ्यः उत्तमं प्रदर्शनं कुर्वन्ति तथा च तेषां व्यापकव्ययः न्यूनः भवति । Xin Zhou इत्यनेन गणना कृता यत् यदि कश्चन कम्पनी मुक्तस्रोतप्रतिरूपं निःशुल्कं परिनियोजयति तर्हि बन्दस्रोतप्रतिरूपस्य परिनियोजनाय ५,००,००० युआन् व्ययः भवति । प्रारम्भिकनिवेशपदे मुक्तस्रोतप्रतिरूपं सस्तां भवति । उपयोगस्य उत्तरपदे यदि बन्द-स्रोत-प्रतिरूपस्य व्यापकं प्रदर्शनं मुक्त-स्रोत-प्रतिरूपस्य अपेक्षया २०% उत्तमं भवति तर्हि बन्द-स्रोत-प्रतिरूपं केषुचित् बृहत्-मात्रायां उद्यमेषु प्रतिदिनं दशसहस्राणि युआन्-रूप्यकाणां रक्षणं कर्तुं शक्नोति . अन्ते दीर्घकालीनः उपयोगस्य व्ययः मुक्तस्रोतप्रतिरूपस्य अपेक्षया बहु न्यूनः भवितुमर्हति ।
मुक्तस्रोतप्रतिरूपस्य उपयोगं कः करोति ? निमीलितस्रोतप्रतिरूपस्य उपयोगं कः करोति ?मुक्तस्रोतप्रतिरूपं श्रेष्ठं वा बन्दस्रोतप्रतिरूपम्? एषः विषयः आपूर्तिपक्षीयमाडलनिर्मातृभिः न निर्णीतः, अपितु माङ्गपक्षीय उद्यमग्राहकैः क्रियते ।सार्वजनिकरूपेण निगमयुद्धानि शब्दयुद्धानि निरन्तरं भवन्ति। परन्तु मेघविक्रेतृणां बहवः तकनीकीकर्मचारिणः कैजिंग् इत्यस्मै अवदन् यत् एते तर्काः परस्परं विपण्यमूल्यं न नकारयितुं शक्नुवन्ति। एतौ आवश्यकताद्वयं चिरकालं यावत् सह-अस्तित्वं प्राप्स्यति। अन्यदृष्ट्या पश्यन् शब्दयुद्धेन संयुक्तरूपेण विपण्यदृश्यतां वर्धयितुं सुकरं भवति ।वस्तुतः अधिकांशः उद्यमग्राहकाः अस्य चिन्तां न कुर्वन्ति यत् मॉडलस्य मुक्तस्रोतस्य आवश्यकता अस्ति वा इति । ज़िन् झोउ इत्यनेन निष्कर्षः कृतः यत् अनेकेषां बृहत् उद्यमग्राहकैः सह संवादं कृत्वा सः ज्ञातवान् यत् सूचनाप्रौद्योगिकीविभागस्य प्रमुखेन मॉडलस्य उपयोगः करणीयः वा इति बहुषु कारकेषु निर्भरं भवति प्राथमिकताक्रमेण क्रमाङ्कनं सामान्यतया भवति: प्रभावः, कार्यप्रदर्शनं, मूल्यं, सुरक्षा च। मुक्तस्रोतः अथवा बन्दस्रोतः निर्णायकः कारकः नास्ति ।अधिकांशकम्पनीनां "उपकरणपेटिकायां" मुक्तस्रोतप्रतिरूपाः, बन्दस्रोतप्रतिरूपाः च पूरकरूपेण भवन्ति । बृहत् उद्यमैः बृहत्प्रतिमानानाम् कार्यान्वयनम् प्रायः विभिन्नेषु चरणेषु विभक्तं भवति ।प्रारम्भिकपदे सूचनाप्रौद्योगिकीविभागः विपण्यां मुक्तस्रोतस्य, बन्दस्रोतस्य च प्रतिरूपस्य कार्यक्षमतां लक्षणं च क्रमेण व्यवस्थितं करिष्यति । भिन्न-भिन्न-प्रतिरूपेषु भिन्नाः लाभाः सन्ति, केषाञ्चन भाषा-उच्चारण-क्षमता प्रबलाः सन्ति, केषाञ्चन च दत्तांश-सांख्यिकीय-क्षमता प्रबलाः सन्ति । व्यावसायिकप्रभावानाम् सत्यापनार्थं निःशुल्कं प्रारम्भिकचरणस्य मुक्तस्रोतमाडलस्य POC (अवधारणायाः प्रमाणम्) परीक्षणम्।मध्यावधिषु वयं न्यूनकठिनतायुक्तेषु व्यावसायिकपरिदृश्येषु परियोजनानां प्रथमचरणस्य आरम्भं करिष्यामः, यथा विपणनम्, ग्राहकसेवा, ज्ञानाधारः च। न केवलं भवद्भिः बन्द-स्रोत-प्रतिरूपं क्रेतव्यं, अपितु भवद्भिः स्वस्य मुक्त-स्रोत-प्रतिरूपं प्रशिक्षितुं, सूक्ष्म-समायोजनं च करणीयम् । आन्तरिकबाह्यमाडलाः "अश्वानाम् दौडं" कुर्वन्तु, भिन्न-भिन्न-माडल-प्रभावानाम्, व्ययस्य च तुलनां कुर्वन्तु, कदापि उपयोगं च परिवर्तयन्तु ।परवर्तीपदे कार्यान्वयनपरिणामानां आधारेण वयं क्रमेण द्वितीयतृतीयचरणपरियोजनानां योजनां व्यावसायिकपरिदृश्येषु करिष्यामः येषां परिणामोत्पादनं कठिनं मन्दं च भवति। अस्मिन् समये प्रायः स्वतन्त्राणां नियन्त्रणीयानां च मूलभूतबृहत्प्रतिमानानाम् अथवा उद्योगबृहत्प्रतिमानानाम् एकं समुच्चयं स्थापयितुं दशकोटियुआन् व्ययः अपि आवश्यकः भवतिमुक्तस्रोतप्रतिरूपं स्वतन्त्रम् अस्ति, परन्तु तस्य उपयोगः पेटीतः बहिः कर्तुं न शक्यते, तस्य कृते समयस्य परिश्रमस्य च आवश्यकता भवति, विवरणानां कृते कोऽपि उत्तरदायी नास्ति । बन्द-स्रोत-प्रतिरूपं प्रत्यक्षतया परिपक्व-उत्पादं प्राप्तुं शक्नोति तथा च विक्रय-पूर्वं, विक्रय-काले, विक्रय-पश्चात् च पूर्णसेवाः प्रदातुं शक्नोति । केवलं अवगन्तुं, मुक्तस्रोतप्रतिरूपं भोजनं क्रीत्वा स्वस्य कृते पाकं कर्तुं इव भवति, यदा तु बन्दस्रोतप्रतिरूपं भोजनालये भोजनार्थं धनं व्यययितुं इव भवतिज़िन् झोउ इत्यस्य दृष्टिकोणः अस्ति यत् मुक्तस्रोतप्रतिरूपं शैक्षणिकसंशोधनार्थं, अत्यन्तं सीमित-IT-बजट-युक्तानां केषाञ्चन लघु-मध्यम-आकारस्य उद्यमानाम् कृते, तथा च केषाञ्चन बृहत्-उद्यमानां कृते स्वतन्त्रानां नियन्त्रणीयानां च आन्तरिक-स्व-अनुसन्धान-परियोजनानां कृते उपयुक्तम् अस्ति, परन्तु एतत् न भवति बृहत्-परिमाणेन बाह्य-वाणिज्यिक-परियोजनानां कृते उपयुक्तम्। केषुचित् गम्भीरेषु वाणिज्यिकपरियोजनासु येषां मूल्यं कोटि-कोटि-कोटि-डॉलर्-रूप्यकाणि भवति, अद्यापि बन्द-स्रोत-प्रतिरूपं सर्वोत्तमः विकल्पः अस्ति ।मुक्तस्रोतप्रतिरूपं निःशुल्कं मध्याह्नभोजनं नास्ति । मुक्तस्रोतप्रतिरूपस्य उपयोगेन बृहत् उद्यमानाम् कृते बहवः गुप्तव्ययः सन्ति । यथा क्रयणं कम्प्यूटिंगशक्तिः, सॉफ्टवेयर-अनुकूलनम् इत्यादयः । चीनीयस्य विदेशेषु बुद्धिमान् विपणनसेवाप्रदातृणां तकनीकीनिदेशकः अस्मिन् वर्षे जुलैमासे कैजिंग् इत्यस्मै अवदत् यत् तस्य कम्पनी क्लाउड् सेवासु बहुधा निर्भरं भवति, प्रतिवर्षं च ८ कोटि युआन् अधिकं धनं अनुसन्धानविकासयोः व्यययति। विगतवर्षद्वये कम्पनी एकस्मिन् समये दशाधिकानि बन्द-स्रोत-प्रतिरूपाणि उपयुज्यते, परन्तु तेषु मुक्त-स्रोत-प्रतिरूपाणि नास्ति तस्य दृष्ट्या मुक्तस्रोतप्रतिरूपस्य कार्यं कर्तुं समयस्य जनशक्तिः च आवश्यकी भवति । अधिकांशं मुक्तस्रोतप्रतिरूपं पेटीतः बहिः उपयोक्तुं न शक्यते, विवरणं कोऽपि न जानाति, केवलं "क्रीडासामग्री" इति गणयितुं शक्यते । सः एकदर्जनाधिकं बन्द-स्रोत-प्रतिरूपं प्रबन्धयति, मूल्यस्य, कार्यप्रदर्शनस्य च आधारेण कदापि तयोः मध्ये स्विच् कर्तुं प्रवृत्तः भवति । एतत् सर्वाधिकं व्यय-प्रभावी अस्ति ।एकस्य विशालस्य संयुक्त-स्टॉक-वाणिज्यिक-बैङ्कस्य एकः IT-निदेशकः मन्यते यत् मुक्तस्रोत-प्रतिरूपस्य उपयोगः पेटीतः बहिः कर्तुं न शक्यते इति महती समस्या नास्ति सः २०२३ तमस्य वर्षस्य दिसम्बरमासे कैजिंग् इत्यस्मै अवदत् यत् तस्य दलेन स्वसेवायाम् अनुसन्धान-अनुपालन-रिपोर्टिंग्-लेखापरीक्षा-अनुप्रयोगानाम् कृते अलीबाबा (Tongyi open source model), Meta (Llama open source model), Baidu (Wenxin series), Zhipu (GLM series) इत्येतयोः अपि उपयोगः कृतः मुक्तस्रोतप्रतिरूपं एतादृशानां लघुपरियोजनानां कृते उपयुक्तम् अस्ति, यतः एतत् निःशुल्कं POC परीक्षणं कर्तुं शक्नोति, आवश्यकतानुसारं परिवर्तनं कर्तुं शक्यते च । तस्य सूचनाप्रौद्योगिकीदले दर्जनशः जनाः सन्ति, तथैव एकः बहिःनिर्गतः सूचनाप्रौद्योगिकीसेवाकम्पनी अस्ति, यत्र एतासां समस्यानां निवारणाय पर्याप्तं जनशक्तिः अस्ति । परन्तु सः अपि मन्यते यत् एकलक्षं वा दशलक्षं वा युआन् मूल्यस्य बृहत्परियोजनासु बन्दस्रोतप्रतिरूपं अधिकं उपयुक्तं भवति । यतः बन्द-स्रोत-प्रतिरूपं स्थिरं विश्वसनीयं च भवति, तस्मात् भवन्तः एकां आदर्श-कम्पनीं अपि अन्वेष्टुं शक्नुवन्ति यस्याः परिचर्यायाः उत्तरदायित्वं भवति ।मुक्तस्रोतमाडलस्य उपयोगेन उद्योगस्य आदर्शानां समुच्चयं पूर्णतया प्रशिक्षितुं दशकोटियुआन् व्ययः भवति, स्वयमेव निर्मितं सङ्गणककक्षं निर्मातुं एआइ चिप्स् क्रयणमपि आवश्यकम् अस्ति उपर्युक्ताः एआइ सॉफ्टवेयरसेवाप्रदातृप्रविधिज्ञाः निष्कर्षं गतवन्तः यत् मुक्तस्रोतप्रतिरूपं केषाञ्चन केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् कृते उपयुक्तम् अस्ति येषां आँकडासुरक्षा, स्वायत्तता, नियन्त्रणं च उच्चा आवश्यकता वर्तते, तथा च ते व्ययस्य प्रति तावत् संवेदनशीलाः न सन्ति ते स्वस्य उद्योगस्य आदर्शानां प्रशिक्षणार्थं मुक्तस्रोतप्रतिमानानाम् उपयोगं करिष्यन्ति। यतः "मुक्तस्रोतप्रतिरूपं + निजीमेघः" अनेकेषां केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् आँकडासुरक्षायाः स्वतन्त्रनियन्त्रणक्षमतायाश्च माङ्गल्याः पूर्तिं करोति ।
चीनीयविपण्ये बृहत्माडलानाम् मुक्तस्रोतानां बन्दस्रोतानां च मध्ये वादविवादः केवलं व्यावसायिकः विषयः एव । परन्तु अन्तर्राष्ट्रीयविपण्ये बृहत्प्रतिरूपस्य मुक्तस्रोतस्य बन्दस्रोतस्य च विवादे न्यासविरोधी, राष्ट्रहितं च इत्यादीनि अधिकानि कारकपदार्थानि सन्ति ।अस्मिन् वर्षे मेमासे मूल्ययुद्धस्य अनन्तरं चीनस्य बृहत् मॉडल् आह्वानं "नकारात्मकं सकललाभयुगं" प्रविष्टम् अस्ति । मुक्तस्रोतस्य बन्दस्रोतस्य च प्रतिरूपयोः समस्या अस्ति - बृहत्प्रतिरूपाः प्रत्यक्षलाभं कर्तुं न शक्नुवन्ति ।"बृहत् मॉडल् मार्केट् इत्यस्मिन् नकआउट् स्पर्धा आरब्धा अस्ति।" चीनीय मेघविक्रेतुः बृहत् मॉडल् व्यवसायस्य प्रभारी एकः व्यक्तिः विश्लेषितवान् यत् बृहत् मॉडल् कॉल् कृते नकारात्मकं सकललाभस्य अर्थः अस्ति यत् अल्पकालीनरूपेण अधिकानि कॉल् भवन्ति, तत्... मेघविक्रेतृणां कृते अधिका हानिः भवति। चीनदेशस्य मेघविक्रेतारः दावान् कुर्वन्ति यत् बृहत् मॉडल्-कॉल-मूल्यं ९०% न्यूनीकृत्य आगामिषु एकवर्षद्वयेषु बृहत्-माडल-कॉल-सङ्ख्या घातीयरूपेण वर्धते इति दीर्घकालं यावत् ग्राहकानाम् माङ्गल्यं वर्धमानेन मेघविक्रेतृणां कम्प्यूटिंगशक्तिव्ययः क्षीणः भविष्यति, तथापि ते अन्ते सकारात्मकलाभं प्राप्तुं समर्थाः भविष्यन्ति यदि एषः पणं सत्यं न धारयति चेदपि मूल्ययुद्धे मॉडलनिर्मातृणां समूहः म्रियते, जीविताः निर्मातारः च खण्डान् उद्धृत्य गृह्णन्ति ।अनेके उद्योगस्य अन्तःस्थैः कैजिंग् इत्यस्मै अपि एतादृशी एव मतं प्रकटितम् यत् एषः निर्मूलनस्य दौरः १ तः २ वर्षाणि यावत् स्थास्यति, केवलं ३ तः ५ मूलभूताः आदर्शकम्पनयः एव जीवितुं शक्नुवन्ति ।चीनसूचनाबैहुई इत्यस्य कार्यकारीसमितेः सदस्यः अलीबाबा क्लाउड् इंटेलिजेण्ट् टेक्नोलॉजी रिसर्च सेण्टर इत्यस्य निदेशकः च एकः क्षियाओपेङ्गः अस्मिन् वर्षे जुलैमासे कैजिंग् इत्यस्मै अवदत् यत् चीनदेशे शतशः मॉडल्-युद्धं नास्ति, अथवा दश-माडल-युद्धम् अपि नास्ति बृहत् मॉडल्-मध्ये निरन्तरं निवेशस्य आवश्यकता भवति, १०,००० वा एकलक्षं वा कार्ड्-क्षमता अपि भवति, व्यावसायिक-प्रतिफलनस्य आवश्यकता भवति च । अनेकेषु कम्पनीषु एतादृशी क्षमता नास्ति । भविष्ये चीनीयविपण्ये केवलं त्रयः पञ्च वा मूलभूतमाडलनिर्मातारः भविष्यन्ति ।मूल्ययुद्धात् कस्य लाभः भवति ? अन्तिमं हास्यं कस्य भविष्यति ? चीनस्य प्रमुखप्रौद्योगिकीकम्पनीनां उपरि उल्लिखितानां एआइ-रणनीतिक-नियोजकानां मतं यत् मूल्ययुद्धस्य अस्मिन् दौरे अलीबाबा-क्लाउड्-बाइटडान्स-इत्यस्य ज्वालामुखी-इञ्जिनस्य सर्वाधिकं रक्तं भवति अलीबाबा मेघः मेघात् धनं प्राप्तुं शक्नोति, तथा च ज्वालामुखी इञ्जिन् इत्यस्य रक्ताधानरूपेण ByteDance इत्यस्य विज्ञापनव्यापारः अस्ति । मूल्ययुद्धे बैडु अलीबाबा, बाइटडान्स इव उत्तमः नास्ति । तथापि बैडु इत्यस्य वेन्क्सिन् बृहत् मॉडले सशक्तप्रौद्योगिकी अस्ति तथा च प्रौद्योगिक्याः मूल्यं दातुं इच्छुकानाम् ग्राहकानाम् एकः समूहः भविष्यति। एतेन बैडुः मूल्ययुद्धात् जीवितुं साहाय्यं करिष्यति । सः अपि व्याख्यातवान् यत् चीनीयविपण्ये एतेषां बृहत्-माडल-स्टार्टअप-संस्थानां कृते आगामिषु एकवर्षद्वयेषु तीव्रपरीक्षाणां सामना करिष्यन्ति इति। बृहत् मॉडल स्टार्टअपः परियोजना-आधारित-माडल-विकास-कम्पनीः भवितुम् अथवा ऊर्ध्वाधर-उद्योग-माडल-पर्यन्तं गन्तुं वा चयनं कर्तुं शक्नुवन्ति ।चीनस्य बृहत् मॉडलबाजारे समग्रप्रतिस्पर्धा मुक्तस्रोतस्य बन्दस्रोतस्य च मॉडलस्य स्थानीयप्रतिस्पर्धायाः अपेक्षया दूरतरं महत्त्वपूर्णा अस्ति । वैश्विकप्रतियोगितायाः दिशा प्रत्यक्षतया स्थानीयप्रतियोगितायाः परिणामं निर्धारयिष्यति।एकः अलीबाबा क्लाउड् व्यक्तिः स्पष्टतया अवदत् यत् मुक्तस्रोतस्य बन्दस्रोतस्य च मॉडलस्य स्वकीयाः लाभाः सन्ति, अलीबाबा क्लाउड् एआइ अधिकं समावेशी कर्तुं आशास्ति। मुक्तस्रोतस्य अथवा बन्दस्रोतस्य परवाहं न कृत्वा, मूलप्रयोजनं विकासकान् अधिकविकल्पान् दातुं भवति । अलीबाबा क्लाउड् इत्यनेन द्वौ पादौ चलितुं चितम्: मुक्तस्रोतः, बन्दस्रोतः च अस्मिन् पूर्णाकारस्य, पूर्ण-मोडल-मुक्त-स्रोत-प्रतिरूपाः, बन्द-स्रोत-प्रतिरूपाः च सन्ति । चीनीयमेघविक्रेतुः बृहत् मॉडलव्यापारस्य प्रभारी अन्यः व्यक्तिः मन्यते यत् मुक्तस्रोतस्य व्यावसायिकप्रतिरूपं नास्ति । चीनीयमाडलविपण्ये केवलं प्रमुखकम्पनयः अथवा अत्यल्पसंख्याकाः स्टार्टअपाः ये स्थायिरूपेण धनसङ्ग्रहं कर्तुं शक्नुवन्ति ते मुक्तस्रोतस्य आग्रहं कर्तुं शक्नुवन्ति । अन्ते चीनीयविपण्ये केवलं १-२ मुक्तस्रोतमाडलाः अवशिष्टाः भवितुम् अर्हन्ति ।मॉडलनिर्मातारः प्रायः प्रत्येकं ६-१२ मासेषु नूतनपीढीयाः मॉडल् प्रशिक्षयन्ति । चीनीयमाडलबाजारे यथा यथा लाभं प्राप्तुं दबावः वर्धते तथा तथा मॉडल मुक्तस्रोतः अधिकाधिकं "रणनीतिकः" भवितुम् अर्हति - कम्पनयः पूर्वपीढीयां पश्चात्तापीप्रौद्योगिक्याः लघुमापदण्डैः च मुक्तस्रोतमाडलं कर्तुं प्रवृत्ताः भविष्यन्ति, तथा च उपयोक्तृभ्यः भुक्तिं कर्तुं मार्गदर्शनं करिष्यन्ति प्रौद्योगिकी अद्यतनं पैरामीटर् च उपयुज्यताम् ।मुक्तस्रोतस्य बन्दस्रोतस्य च प्रतिरूपयोः स्पर्धा शीघ्रमेव समाप्तं न भविष्यति । केचन कम्पनयः एकस्मिन् समये मुक्तस्रोतस्य, बन्दस्रोतस्य च चालनं कर्तुं शक्नुवन्ति ।सूचनाप्रौद्योगिकी-उद्योगे एतत् अपूर्वं नास्ति । दत्तांशकोशविपण्यं सम्प्रति भिन्नैः बन्दस्रोतैः मुक्तस्रोतैः च दत्तांशकोशैः सह सक्रियम् अस्ति, अद्यापि च नूतनाः दत्तांशकोशब्राण्ड् अनन्तरूपेण उद्भवन्ति । दत्तांशकोशविशालकायस्य Oracle इत्यस्य अपि बन्द-स्रोत-RDBMS-दत्तांशकोशः, मुक्त-स्रोत-MySQL-दत्तांशकोशः च अस्ति ।अनेकाः मेघविक्रेता-तकनीकाः मन्यन्ते यत् मुक्त-स्रोत-प्रतिरूपाः, बन्द-स्रोत-प्रतिरूपाः च दीर्घकालं यावत् सह-अस्तित्वं प्राप्नुयुः । भिन्न-भिन्न-तकनीकी-मार्गेभ्यः प्रतिस्पर्धायाः मध्यं बृहत्-माडल-विपण्यं क्रमेण वर्धयिष्यति |