समाचारं

पाकिस्तानस्य अफगानिस्तानस्य च सैनिकाः गोलीकाण्डस्य आदानप्रदानं कुर्वन्ति! पाकिस्तानी-अधिकारिणः : तालिबान्-सङ्घः भारीशस्त्राणि, तोप-अग्नि-प्रहारं च प्रयुक्तवान्, ततः शतशः परिवाराः रात्रौ एव सीमातः पलायिताः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन झीचेङ्ग्, झाङ्ग जिन्हे च सम्पादितम्

जर्मन-प्रेस-एजेन्सी-द्वारा अगस्त-मासस्य १३ दिनाङ्के उद्धृतानां सन्दर्भवार्तानुसारं पाकिस्तान-अफगानिस्तान-देशयोः अधिकारिणः अवदन् यत्,द्वयोः देशयोः मुख्यसीमापारद्वयेषु एकः सेनाद्वयस्य मध्ये घातकप्रहारस्य आदानप्रदानस्य अनन्तरं १३ तमे दिनाङ्के निरुद्धः अभवत् ।

समाचारानुसारं अफगानिस्तानस्य आन्तरिकमन्त्रालयस्य प्रवक्ता मुफ्ती अब्दुलमतीनः अवदत् यत् पाकिस्तानस्य सैनिकाः डोर्हम् सीमायाः समीपे अफगानिस्तानस्य नागरिकानां गृहेषु गोलीकाण्डं कृतवन्तः।न्यूनातिन्यूनं ३ अफगानिस्तानस्य नागरिकाः मारिताः

पाकिस्तानसीमाधिकारी शेख अली dpa समाचारसंस्थायाः समीपे अवदत् यत् तालिबान्-उग्रवादिनः भारीशस्त्रैः तोपैः च गोलीकाण्डं कृतवन्तः, येन पाकिस्तानपक्षे न्यूनातिन्यूनं सप्त नागरिकाः घातिताः अभवन्।

अली इत्यनेन उक्तं यत्, विग्रहस्य आरम्भानन्तरंसीमासमीपस्थेभ्यः ग्रामेभ्यः रात्रौ एव शतशः पाकिस्तानीपरिवाराः स्वगृहात् पलायिताः

२०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के स्थानीयसमये अफगानिस्तानस्य काबुलस्य पूर्वदिशि स्थिते नङ्गहरप्रान्ते तोर्खाम्-सीमाक्षेत्रे पाकिस्तान-अफगानिस्तान-तालिबान्-सशस्त्रसेनानां मध्ये गोलीकाण्डस्य आदान-प्रदानस्य अनन्तरं सीमा बन्दीकृता चित्र स्रोतः : दृश्य चीन