अयं दलः इस्पात-उद्योगस्य बुद्धिमान् हरित-रूपान्तरणं प्रवर्धयितुं धातुविज्ञान-घूर्णन-भट्टानां कृते बुद्धिमान् तापमान-नियन्त्रण-प्रौद्योगिकीम् विकसयति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्प्रति वैश्विक औद्योगिकपरिवर्तनस्य तरङ्गेन चालितः इस्पात-उद्योगः बुद्धिमान् परिवर्तनं प्राप्नोति । अधुना एव चोङ्गकिङ्ग् विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य दलेन विकसिता "किल्न् टेम्परेचर इंटेलिजेण्ट् कण्ट्रोल्" इति अत्याधुनिकप्रौद्योगिकीप्रणाली अनेकेषु शीर्षस्थेषु घरेलु इस्पातकम्पनीषु सफलतया कार्यान्विता अस्ति अवगम्यते यत् एषा परियोजना धातुविज्ञानप्रक्रियायां घूर्णनभट्टसाधनानाम् तापमाननियन्त्रणमापदण्डानां सटीकसमायोजनं प्राप्तुं कृत्रिमबुद्धि-एल्गोरिदम्-उपयोगं करोति, येन श्रमिकाः हस्तचलिततापमानमापनार्थं अनुभवजन्यनिर्णयार्थं च उच्चजोखिमकार्यक्षेत्रेषु प्रवेशं न कुर्वन्ति, आवृत्तिः च बहुधा न्यूनीकरोति घूर्णन भट्टे बन्दीकरणस्य तथा भट्टे विस्फोटस्य जोखिमस्य।
"किल्न् टेम्परेचर इंटेलिजेण्ट् कण्ट्रोल्" परियोजनायाः प्रभारी व्यक्तिः मुख्योत्पादनिर्माता च वाङ्ग काङ्ग् इत्यनेन उक्तं यत् "किल्न् टेम्परेचर इंटेलिजेण्ट् कण्ट्रोल्" प्रणाल्यां स्वयमेव विकसितः कोर एल्गोरिदम् अस्ति - यस्य आधारेण बहु-लेबल-समयनिर्भरः भविष्यवाणी एल्गोरिदम् अस्ति गहनं सुदृढीकरणशिक्षणम्। इयं अभिनवप्रौद्योगिकी न केवलं उद्योगे घूर्णनभट्टानां बुद्धिमान्निरीक्षणप्रौद्योगिक्याः अन्तरं पूरयति, अपितु स्वस्य शक्तिशालिनः आँकडासंसाधनक्षमताभिः घूर्णनभट्टानां तापमानस्य सटीकनिरीक्षणं वास्तविकसमयनियन्त्रणं च सक्षमं करोति तस्मिन् एव काले अस्य बुद्धिमान् एजेण्ट् स्वायत्तशिक्षणप्रौद्योगिकी प्रणालीं वास्तविकसमये अस्थिरपर्यावरणस्थितौ विविधसूचकानाम् पूर्वानुमानं कर्तुं समर्थयति तदतिरिक्तं, तस्य धारनिरीक्षणसाधनस्य मेघबुद्धिमान् मञ्चस्य च निर्विघ्नसंयोजनं तापमानदत्तांशस्य द्रुतसंग्रहणं, सटीकविश्लेषणं, तत्क्षणप्रतिक्रिया च सुनिश्चितं करोति, येन उत्पादनपङ्क्तौ बुद्धिमान् निर्णयनिर्माणसमर्थनं प्रदाति
ज्ञातव्यं यत् पारम्परिकतापनियन्त्रणप्रणालीनां तुलने "भट्टतापमानबुद्धिमान् नियन्त्रण"प्रणाल्याः उत्पादनदक्षतायां सुधारं कृत्वा ऊर्जासंरक्षणं उत्सर्जननिवृत्तौ च महत्त्वपूर्णाः लाभाः दर्शिताः सन्ति अस्य अति-उच्च-गति-आँकडा-प्रतिक्रिया-तन्त्रं उच्च-सटीकतापमान-नियन्त्रणं समायोजन-क्षमता च प्रत्यक्षतया इस्पात-उत्पादन-प्रक्रियायाः अनुकूलनं उन्नयनं च प्रवर्धयति, ततः परं अनेके इस्पात-संयंत्रेषु सामान्यतया उत्पादन-दक्षतायां महत्त्वपूर्णं सुधारं प्राप्तम् अस्ति
"'किल्न् टेम्परेचर इंटेलिजेण्ट् कण्ट्रोल्'-प्रणाल्याः निरन्तरविकासेन सुधारेण च अधिकेषु इस्पातकम्पनीषु अस्य व्यापकरूपेण उपयोगः भविष्यति तथा च इस्पात-उद्योगस्य बुद्धिमान् हरितरूपान्तरणं प्रवर्धयितुं महत्त्वपूर्णं बलं भविष्यति। the system परियोजनादलेन ५ प्रासंगिकराष्ट्रीयपेटन्टानाम् ५ सॉफ्टवेयरप्रतिलिपिधर्मस्य च आवेदनं कृतम् अस्ति, तथा च बहुविधप्रान्तीयमन्त्रिस्तरीयपरियोजनानां कृते अनुमोदनं कृतम् अस्ति
सः अवदत् यत् भविष्ये धातुविज्ञान-उद्योगस्य स्थायि-विकासाय सर्वाङ्ग-पूर्ण-शृङ्खला-समाधानं प्रदातुं दलं अधिक-उन्नत-एल्गोरिदम्, स्मार्ट-हार्डवेयर्, उत्तम-मञ्च-समर्थनं च अवलम्बयिष्यति, येन कम्पनीनां उच्चगुणवत्तां, उत्तमं प्रदर्शनं च प्राप्तुं साहाय्यं भविष्यति |. सततविकासलक्ष्याणि।