समाचारं

ओलम्पिकक्रीडायां एआइ |

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर मेंग मेई ओउयांग होंगयु वू युजिया
विश्वे उच्चस्तरीयः क्रीडाकार्यक्रमः इति नाम्ना पेरिस-ओलम्पिकक्रीडा अस्मिन् वर्षे राष्ट्रिय-अवधानस्य केन्द्रं जातम् इति निःसंदेहम् । अन्तर्राष्ट्रीय ओलम्पिकसमितेः अध्यक्षस्य बाखस्य मते विश्वस्य आर्धाधिकजनसंख्या पेरिस् ओलम्पिकस्य विषये ध्यानं दत्तवती अस्ति । भवन्तः समयान्तरेण पृथक् भवन्ति तथा च प्रसारणं द्रष्टुं समयः नास्ति ओलम्पिकसूचनाः, आयोजनगतिविज्ञानं च ज्ञातुं भवन्तः का पद्धतिं चिन्वन्ति स्म?
वस्तुतः एआइ-बृहत्-माडल-इत्यनेन चालितस्य ओलम्पिक-क्रीडा-प्रेक्षण-सहायकस्य साहाय्येन चीन-देशस्य बहूनां दर्शकाः क्रीडां सुलभतया द्रष्टुं शक्नुवन्ति ओलम्पिकक्रीडायाः समये घरेलुप्रौद्योगिकीकम्पनीभिः एआइ-बृहत्माडलक्षमतां ओलम्पिक-इवेण्ट्-सूचनया सह संयोजयित्वा उपयोक्तृभ्यः व्यक्तिगतरूपेण समये व्यापकसूचनाः सामग्री च प्रदातुं शक्यते उपयोक्तारः एआइ-बृहत्-माडल-युगे नूतनं क्रीडा-प्रेक्षण-अनुभवं अपि एआइ-क्रीडा-प्रेक्षण-सहायकं प्रति प्रश्नान् पृच्छन् अपि अनलॉक् कर्तुं शक्नुवन्ति ।
अस्मिन् विषये केचन विशेषज्ञाः अवदन् यत् कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन चीनीयविज्ञानं प्रौद्योगिक्यं च ओलम्पिककार्यक्रमेषु अधिकबुद्धिमान् सेवाः समर्थनं च प्रदास्यति, येन वैश्विकदर्शकानां कृते उत्तमः दृश्यानुभवः प्राप्यते।
क्रीडां दृष्ट्वा भाष्यकाराणां सशक्तीकरणं च सहायतां कुर्वन्तु
चीनीयप्रौद्योगिक्याः कारणात् दर्शकानां कृते ओलम्पिकं द्रष्टुं सुलभं भवति
ये घरेलुदर्शकाः आयोजनस्थलं गन्तुं न शक्नुवन्ति, ६ घण्टानां समयान्तरेण पृथक् भवन्ति, तेषां कृते ते कथं समये सुलभतया च क्रीडां द्रष्टुं शक्नुवन्ति? अधुना प्रेक्षकाणां व्यक्तिगतरूपेण आयोजने उपस्थितेः आवश्यकता नास्ति, अथवा टीवी-पुरतः सम्पूर्णं कार्यक्रमं द्रष्टुं अपि आवश्यकता नास्ति यावत् तेषां समीपे मोबाईल-फोनः अस्ति तावत् ते कदापि, कुत्रापि सहजतया ओलम्पिक-क्रीडां द्रष्टुं शक्नुवन्ति
सामग्रीमञ्चस्य एआइ बृहत् मॉडलस्य च संयोजनेन उपयोक्तारः घण्टायाः परितः वास्तविकसमये ओलम्पिक-इवेण्ट्-सूचनाः प्राप्तुं शक्नुवन्ति । अलीबाबा टोङ्गी इत्यनेन ओलम्पिक एआइ बृहत् मॉडल् निःशुल्कं उद्घाटितम् अस्मिन् विशाले मॉडले उपयोक्तारः अन्वेषणस्य "इवेण्ट् ज्ञान-कथायाः" कार्यस्य उपयोगं कृत्वा विविधघटनानां विषये ज्ञानं सूचनां च पृच्छितुं शक्नुवन्ति । बैडु इत्यनेन वेन्क्सिन् बुद्धिमान् एजेण्ट्-मञ्चे ओलम्पिक-बुद्धिमान् एजेण्ट्-निर्माणस्य कार्यं अपि उद्घाटितम् अस्ति QQ Browser इत्यनेन Tencent इत्यस्य Hunyuan मॉडल् इत्यस्य आधारेण "AI Event Pass" इत्येतत् अपि प्रारब्धम्, यत् व्यक्तिगतरूपेण प्रासंगिकानां विषयाणां तथा ग्राफिक् अथवा विडियो सूचनानां अनुशंसा कर्तुं शक्नोति यत् उपयोक्तृभ्यः रुचिकरं भवितुम् अर्हति
ओलम्पिक-इतिहासस्य अनेकाः प्रकाराः सन्ति
अतः सी-पक्ष-उपयोक्तृणां कृते क्रीडां द्रष्टुं AI-सहायकस्य अतिरिक्तं, बिग मॉडल् ओलम्पिक-कार्यक्रमानाम् कृते टिप्पणी-सामग्रीभिः बी-पक्षं सशक्तं करोति
टिप्पणी-व्याख्यान-परिदृश्ये अलीबाबा-अन्तर्राष्ट्रीय-एआइ-दलेन विकसिता एजेण्ट्-रूपरेखा स्वप्रतिभां दर्शयितुं शक्नोति । इदं तकनीकीरूपरेखा पेरिस ओलम्पिकक्रीडायां इवेण्ट् कमेण्टरी कृते एआइ अवधारणा उत्पादस्य समर्थनं करोति, टिप्पणीकारपरिदृश्ये एआइ सेवां प्रदाति । इदं शीघ्रं तत्सम्बद्धानि आँकडाधाराः अथवा दस्तावेजाः पृच्छितुं अन्वेषणं च कर्तुं शक्नोति, गणितीयसञ्चालनानां माध्यमेन अथवा जटिलतर्कस्य माध्यमेन भाष्यकाराणां विशिष्टप्रश्नानां उत्तरं दातुं शक्नोति, ओलम्पिक-कार्यक्रमानाम् अधिकं व्यावसायिकं रोचकं च समर्थनं प्रदातुं शक्नोति
चीनीयप्रौद्योगिकी दक्षतासुधारार्थं अन्तर्राष्ट्रीयप्रतियोगितानां नेतृत्वं करोति
अधिकेषु परिदृश्येषु विश्वस्य लाभः भविष्यति
पेरिस्-नगरात् विदां कृत्वा ओलम्पिकक्रीडा लॉस एन्जल्स-नगरं प्रति गच्छति । अन्तर्राष्ट्रीयप्रतियोगितासु प्रकाशमानस्य अनन्तरं भविष्ये चीनीयविज्ञानं प्रौद्योगिकी च अन्तर्राष्ट्रीयसम्मेलनेषु, अन्तर्राष्ट्रीयप्रदर्शनेषु अन्येषु च अवसरेषु भूमिकां निर्वहति, येन समग्रविश्वस्य लाभः भविष्यति।
"सद्यः एव समाप्तस्य पेरिस ओलम्पिकस्य माध्यमेन चीनस्य विज्ञानं प्रौद्योगिक्याः च वैश्विकदर्शकानां समक्षं स्वस्य उत्तमं नवीनतां प्रौद्योगिकीक्षमतां च प्रदर्शितवती, पेरिस ओलम्पिकस्य केकस्य उपरि आइसिंग् योजयित्वा बीजिंग-सामाजिकविज्ञान-अकादमीयाः सहायक-शोधकः वाङ्ग पेङ्गः विश्लेषितवान् कि चीनस्य विज्ञानस्य प्रौद्योगिक्याः च सहभागितायाः कारणात्, बृहत्-परिमाणस्य आयोजनानि अधिककुशलं सुविधाजनकं च तकनीकीसमर्थनं गारण्टीं च, अधिकानि नवीनतत्त्वानि हाइलाइट् च आनयन्ति, तथा च क्रीडाकार्यक्रमानाम् स्थायिविकासं प्रवर्धयन्ति।
वाङ्ग पेङ्गस्य मतेन चीनस्य प्रौद्योगिक्याः अन्तर्राष्ट्रीयक्रीडाकार्यक्रमेषु सशक्तिकरणं मुख्यतया त्रयेषु पक्षेषु प्रतिबिम्बितम् अस्ति । प्रथमं, क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, आर्टिफिशियल इन्टेलिजेन्स् इत्यादीनां तकनीकीसाधनानाम् माध्यमेन इवेण्ट् डाटा इत्यस्य वास्तविकसमयस्य संचरणं, भण्डारणं, संसाधनं च साकारं भवति, यत् उत्तमं दृश्यानुभवं आनयति तथा च इवेण्ट् इत्यस्य निष्पक्षतां अधिकं सुनिश्चितं करोति।
द्वितीयं तु आभासीयवास्तविकता, संवर्धितवास्तविकता इत्यादीनां तान्त्रिकसाधनानाम् उपयोगः प्रेक्षकाणां कृते अधिकं विमर्शपूर्णं दृश्यानुभवं प्रदातुं शक्यते । "भविष्यत्काले प्रेक्षकाणां आयोजने सहभागितायाः भावः वर्धयितुं स्मार्ट-परिधान-उपकरणं, स्मार्ट-फिटनेस-उपकरणं च इत्यादीनि अधिकानि नवीन-अनुप्रयोगाः विकसितुं शक्यन्ते।"
तृतीयम्, नवीन ऊर्जा-प्रौद्योगिकीनां, पर्यावरण-अनुकूल-सामग्रीणां, अन्येषां साधनानां च साहाय्येन चीनीय-विज्ञानेन, प्रौद्योगिक्या च पर्यावरणस्य उपरि क्रीडा-कार्यक्रमानाम् प्रभावः, भारः च न्यूनीकृतः अस्ति
वस्तुतः क्रीडाकार्यक्रमानाम् सशक्तिकरणं चीनस्य विज्ञानस्य प्रौद्योगिक्याः च वैश्विकं गत्वा अन्तर्राष्ट्रीयविकासस्य अन्वेषणस्य विस्तारेषु अन्यतमम् एव। वाङ्ग पेङ्ग इत्यस्य मतं यत् वैश्वीकरणस्य त्वरणेन विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन सह अन्तर्राष्ट्रीयविपण्यस्य उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् आग्रहः निरन्तरं वर्धते। चीनीयप्रौद्योगिकीकम्पनीनां कृत्रिमबुद्धिः, इन्टरनेट् आफ् थिङ्ग्स्, ५जी इत्यादिषु क्षेत्रेषु अग्रणीः लाभाः सन्ति, अन्तर्राष्ट्रीयविपण्यं प्रति नवीनं उत्पादं समाधानं च प्रदातुं शक्नुवन्ति
परन्तु चीनदेशस्य विज्ञानप्रौद्योगिक्याः अपि विदेशगमनप्रक्रियायां बहवः आव्हानाः सन्ति । विशेषतः अन्तर्राष्ट्रीयविपण्ये अनेकेषां प्रौद्योगिकीकम्पनीनां तीव्रप्रतिस्पर्धायाः सम्मुखे चीनीयकम्पनीनां कृते तकनीकीस्तरस्य स्पर्धा बृहत्तमेषु आव्हानेषु अन्यतमम् अस्ति
"चीनीप्रौद्योगिकीकम्पनीनां कृते निरन्तरं स्वस्य तकनीकीशक्तिं नवीनताक्षमतायां च सुधारस्य अतिरिक्तं अन्तर्राष्ट्रीयविपण्ये अपि महत्त्वपूर्णा चुनौती अस्ति वाङ्ग पेङ्गः सुझावम् अयच्छत् यत् चीनीयप्रौद्योगिकीकम्पनीनां अन्तर्राष्ट्रीयविपण्ये स्वस्य उपस्थितिः निरन्तरं वर्धयितुं आवश्यकता वर्तते अन्तर्राष्ट्रीयप्रतियोगितासु निवेशविस्तारप्रयासेषु भागं ग्रहीतुं, ब्राण्डनिर्माणं अन्तर्राष्ट्रीयकरणरणनीत्यां च केन्द्रीकृत्य, अन्तर्राष्ट्रीयबाजारे परिवर्तनेषु प्रवृत्तेषु च ध्यानं दातुं। "अन्तर्राष्ट्रीयबाजारस्य गतिं कृत्वा निरन्तरं नवीनतां परिवर्तनं च कृत्वा विपण्यमागधायां परिवर्तनस्य प्रतिस्पर्धात्मकवातावरणस्य च अनुकूलतां कृत्वा चीनीयप्रौद्योगिकीकम्पनीनां अन्तर्राष्ट्रीयबाजारे अग्रणीस्थानं निर्वाहयितुं स्थायिविकासं प्राप्तुं च सहायकं भविष्यति।
प्रतिवेदन/प्रतिक्रिया