2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
९ अगस्त दिनाङ्के वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन "अन्तर्जालसम्पत्तिबीमाव्यापारस्य पर्यवेक्षणस्य सुदृढीकरणस्य सुधारस्य च विषयेषु सूचना" (अतः परं "सूचना" इति उच्यते) जारीकृता, या सम्पत्तिबीमाकम्पनीनां (परस्परबीमासङ्गठनानां सहितं तथा च... अन्तर्जालबीमाकम्पनयः) तथा बीमामध्यस्थैः अन्तर्जालसम्पत्तिबीमाव्यापारस्य संचालनार्थं नियामकानाम् आवश्यकताः अग्रे स्थापिताः सन्ति ।
दृश्य चीन मानचित्र
विशेषतः, बीमाकम्पनीभिः अन्तर्जालसम्पत्त्याः बीमाव्यापारं कर्तुं निम्नलिखितशर्ताः पूर्तयितव्याः: गतचतुर्णां क्रमशः त्रैमासिकानां कृते व्यापकः सॉल्वेन्सी-पर्याप्तता-अनुपातः १२०% तः न्यूनः नास्ति, तथा च कोर-सॉल्वेन्सी-पर्याप्तता-अनुपातः ७५% तः न्यूनः नास्ति विगतचतुर्णां कृते क्रमशः जोखिमपर्याप्तता अनुपातः ७५% तः न्यूनः नास्ति
"सूचना" अपेक्षितं यत् पूर्वमेव अन्तर्जालसम्पत्तिबीमाव्यापारं कृतवन्तः सम्पत्तिबीमाकम्पनीभ्यः संक्रमणकालः दातव्यः। सम्पत्तिबीमाकम्पनीभिः वित्तीयग्राहकानाम् वैधअधिकारस्य हितस्य च प्रभावीरूपेण रक्षणस्य आधारेण सुधारणं प्रवर्तयितव्यं, तथा च 31 दिसम्बर, 2024 यावत् अस्याः सूचनायाः आवश्यकतानां पूर्णतया अनुपालनं कर्तव्यम्।
सॉल्वेन्सी इत्यस्य उच्चतराः आवश्यकताः अग्रे स्थापयन्तु
"सूचना" इत्यस्मिन् उल्लिखिते "इण्टरनेट् सम्पत्तिबीमाव्यापारः" इति पदं बीमाव्यापारं निर्दिशति यस्मिन् सम्पत्तिबीमाकम्पनयः सम्पत्तिबीमाउत्पादानाम् विक्रयणं कुर्वन्ति, सम्पत्तिबीमासन्धिं कुर्वन्ति, स्वसञ्चालित-अनलाईन-मञ्चानां स्थापनाद्वारा सम्पत्तिबीमासेवाः च प्रदास्यन्ति अथवा बीमामध्यस्थेभ्यः स्वसञ्चालित-अनलाईन-मञ्चानां उपयोगाय न्यस्तं कृत्वा क्रियाकलापः।
दिसम्बर २०२० तमे वर्षे जारीकृते "अन्तर्जालबीमाव्यापारपरिवेक्षणपरिहाराः" इति नियमः अस्ति यत् अन्तर्जालबीमाविक्रयणं कुर्वन्ति बीमाकम्पनयः सॉल्वेन्सी, उपभोक्तृअधिकारसंरक्षणपरिवेक्षणं मूल्याङ्कनं च इत्यादीनां विषये प्रासंगिकविनियमानाम् अनुपालनं कुर्वन्तु। "बीमाकम्पनी सॉल्वेन्सी मैनेजमेंट रेगुलेशन्स्" इत्यस्य अनुसारं बीमाकम्पनीभ्यः 50% तः न्यूनं न भवति इति कोर सॉल्वेन्सी पर्याप्तता अनुपातं, 100% तः न्यूनं न भवति इति व्यापकं सॉल्वेन्सी पर्याप्तता अनुपातं, तथा च बी स्तरस्य अपि च ततः परं व्यापकं जोखिममूल्यांकनं च पूरयितुं आवश्यकता वर्तते .
एषा "सूचना" अन्तर्जालसम्पत्त्याः बीमाव्यापारं कर्तुं बीमाकम्पनीनां कृते अधिकानि आवश्यकतानि अग्रे स्थापयति: गतचतुर्णां क्रमशः त्रैमासिकानां कृते व्यापकः सॉल्वेन्सी-पर्याप्तता-अनुपातः १२०% तः न्यूनः नास्ति, तथा च कोर-सॉल्वेन्सी-पर्याप्तता-अनुपातः ७५% तः न्यूनः नास्ति व्यापकं जोखिममूल्याङ्कनं राज्यप्रशासनेन निर्दिष्टानि अन्यशर्ताः अपि च ततः परं भवति;
"दैनिक आर्थिकवार्ता" इति संवाददातारः अवलोकितवन्तः यत् बहवः कम्पनयः नूतनानां नियामकानाम् आवश्यकतानां पूर्तये असफलाः अभवन् । उदाहरणार्थं, २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते यावत्, Qianhai Property & Casualty Insurance इत्यस्य कोरः तथा व्यापकः सॉल्वेन्सी पर्याप्तता अनुपातः द्वौ अपि १०६.१% आसीत्, "व्यापकः सॉल्वेन्सी पर्याप्तता अनुपातः १२०% तः न्यूनः नास्ति" इति आवश्यकतां पूरयितुं असफलः Qianhai Property & Casualty Insurance इत्यस्य आधिकारिकजालस्थले दर्शयति यत् कम्पनीयाः सम्प्रति १९ अन्तर्जालबीमाउत्पादाः विक्रयणार्थं सन्ति, येषु रिटर्नफ्रेट् बीमा, खाद्यसुरक्षादायित्वबीमा (विश्वासेन खादतु), टेकआउटविलम्बबीमा (समये बीमा), विमाननबीमा, तथा नियोक्ता दायित्व बीमा।
सूचनायाः आवश्यकतानुसारं यदि कश्चन सम्पत्तिबीमाकम्पनी अस्मिन् सूचनायां उपरि निर्दिष्टानि परिचालनशर्ताः न पूरयति तर्हि तत्क्षणमेव नूतनस्य अन्तर्जालसम्पत्तिबीमाव्यापारस्य विकासं स्थगयितव्यम्। नूतनव्यापारं त्यक्त्वा १० कार्यदिनानां अन्तः, वित्तीयपरिवेक्षणराज्यप्रशासनं वा तस्य प्रेषितसंस्थायाः दैनिकपरिवेक्षणस्य उत्तरदायी एजेन्सी प्रति प्रतिवेदनं कुर्वन्तु, तथा च आधिकारिकजालस्थले, स्वसञ्चालित-अनलाईन-मञ्चे, स्व- न्यस्तबीमामध्यस्थस्य ऑनलाइन-मञ्चं संचालितवान् । प्रभावं प्राप्तानां बीमासन्धिनां कृते अनुबन्धे निर्धारितबीमादायित्वं निरन्तरं करणीयम्, दावानिपटानादिषु अनुवर्तनसेवाः च प्रदातव्याः
तदतिरिक्तं, अन्तर्जाल-बीमा-कम्पनयः ये अन्तर्जाल-सम्पत्त्याः बीमा-व्यापारं कुर्वन्ति, तेषां "अन्तर्जाल-बीमा-व्यापार-पर्यवेक्षण-उपायानां" प्रासंगिक-शर्ताः पूर्तव्याः, तथा च पूर्व-त्रैमासिकस्य अन्ते तेषां सॉल्वेन्सी, व्यापक-जोखिम-रेटिंग् च पूर्वस्मिन् आवश्यकसूचकानाम् पूर्तये भवितुमर्हति अनुच्छेदः । विशेषतः, Anxin Property & Casualty Insurance इत्यस्य सॉल्वेन्सी मानकानुसारं नास्ति, तस्य वर्तमानव्यापारविकासः च स्थगितः अस्ति ।
सहकारसहभागिनां कृते प्रवेशनिर्गमतन्त्रं स्थापयन्तु
"दैनिक आर्थिकसमाचारस्य" संवाददाता अवलोकितवान् यत् २०२१ तमस्य वर्षस्य सितम्बरमासे पर्यवेक्षणेन उद्योगाय "अन्तर्जालसम्पत्तिबीमाव्यापारस्य पर्यवेक्षणस्य सुदृढीकरणेन सुधारणेन च सम्बद्धानां विषयाणां सूचना (टिप्पण्याः मसौदा)" जारीकृता, यस्मिन् "योग्यबीमा" इति नियमः अस्ति कम्पनी, मोटरवाहनबीमा, कृषिबीमा च विहाय अन्ये अन्तर्जालसम्पत्तिबीमाव्यापाराः शाखास्थापनं विना राष्ट्रव्यापिरूपेण कर्तुं शक्यन्ते” इति ।
अस्मिन् समये निर्गतस्य "सूचना" इत्यस्य आवश्यकता अस्ति यत् एतस्य सूचनायाः शर्ताः पूरयन्तः सम्पत्तिबीमाकम्पनयः, सिद्धान्ततः, अन्तर्जालसम्पत्त्याः बीमाव्यापारस्य व्यावसायिकक्षेत्राणि प्रान्तेषु (स्वायत्तप्रदेशेषु, प्रत्यक्षतया केन्द्रसर्वकारस्य अन्तर्गतनगरपालिकाः, पृथक् पृथक् नगरेषु च विस्तारयितुं शक्नुवन्ति राज्ययोजनानि) येषु शाखाः न स्थापिताः, तथा च विस्तारक्षेत्रे प्रेषितकार्यालये अन्तर्जालसम्पत्तिबीमाव्यापारस्य विकासस्य शीघ्रमेव सूचनां ददति। सम्पत्तिबीमाकम्पनयः कृषिबीमा, जहाजबीमा, विशेषजोखिमबीमा इत्यादीनां बीमाप्रकारानाम् संचालनं कुर्वन्ति, सिद्धान्ततः अन्तर्जालमाध्यमेन स्वव्यापारक्षेत्राणां विस्तारं कर्तुं न शक्नुवन्ति
तदतिरिक्तं "सूचना" इत्यनेन एतदपि अपेक्षितं यत् सम्पत्तिबीमाकम्पनयः स्थानीयपरिवेक्षणं परिहर्तुं अन्तर्जालमाध्यमेन स्वस्य अफलाइनव्यापारक्षेत्राणां विस्तारं कर्तुं सख्यं निषिद्धाः सन्ति।
प्रासंगिकव्यापारं कुर्वन्तः बीमामध्यस्थानां कृते "सूचना" अपेक्षितं यत् "व्यावसायिकबीमामध्यस्थाः राष्ट्रियसंस्थाः भवेयुः" इत्यस्य अतिरिक्तं, तेषां "सम्पत्त्याः बीमाव्यापारसञ्चालने त्रयः वर्षाणाम् अधिकस्य अनुभवस्य" आवश्यकताः अपि पूर्यन्ते विक्रयप्रबन्धनम्, नीतिप्रबन्धनम्, ग्राहकसेवा" एतादृशीः शर्ताः सन्ति यत् सूचनाप्रणाली सम्पूर्णा अस्ति, व्यावसायिकप्रक्रियाप्रबन्धनव्यापारस्य आवश्यकताः पूरयति, तथा च संस्था स्वयं अन्तर्जालसम्पत्तिबीमाव्यापारस्य अनुसन्धानयोग्यप्रबन्धनस्य प्रासंगिकानि आवश्यकतानि पूरयति।
"सूचना" इत्यनेन इदमपि अपेक्षितं यत् सम्पत्तिबीमाकम्पनयः अन्तर्जालमञ्चाः च ये अन्तर्जालसम्पत्तिबीमाव्यापारसहकार्यं कुर्वन्ति ते सहकार्यसाझेदारानाम् सावधानीपूर्वकं चयनं कुर्वन्तु। सहयोगसाझेदारानाम् अभिगमन-निर्गम-तन्त्रस्य स्थापना, तदनुरूपमानकानां प्रक्रियाणां च स्पष्टीकरणं, सहयोगसाझेदारानाम् उपरि पूर्णमूल्यांकनं यथायोग्यं परिश्रमं च करणीयम्, सूची-आधारित-प्रबन्धनं च कार्यान्वितम्
"सूचना" इत्यस्य आवश्यकतानुसारं, यदि कश्चन बीमासंस्था अन्तर्जालसम्पत्त्याः बीमाव्यापारं करोति तथा च अस्याः सूचनायाः प्रासंगिकप्रावधानानाम् उल्लङ्घनं करोति तर्हि वित्तीयनिरीक्षणस्य राज्यप्रशासनं तस्य प्रेषिताः एजेन्सी च सुधारणआवश्यकतानां प्रस्तावः कर्तुं, प्रासंगिकानि नियामकपरिहाराः स्वीकुर्वितुं वा प्रशासनिकं आरोपयितुं वा शक्नुवन्ति नियमविधानानुसारं दण्डाः। अन्तर्जालसम्पत्तिबीमाव्यापारं प्रारब्धानां सम्पत्तिबीमाकम्पनीनां कृते संक्रमणकालः दीयते। सम्पत्तिबीमाकम्पनीभिः वित्तीयग्राहकानाम् वैधअधिकारस्य हितस्य च प्रभावीरूपेण रक्षणस्य आधारेण सुधारणं प्रवर्तयितव्यं, तथा च 31 दिसम्बर, 2024 यावत् अस्याः सूचनायाः आवश्यकतानां पूर्णतया अनुपालनं कर्तव्यम्।
दैनिक आर्थिकवार्ता