2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, मास्को, १३ अगस्त (रिपोर्टरः झाओ बिङ्ग) यदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् मास्कोक्षेत्रस्य नोवोगार्योवोनगरे आगन्तुकेन प्यालेस्टिनीराष्ट्रपतिना महमूद अब्बासेन सह १३ दिनाङ्के वार्ताम् अकरोत् तदा सः अवदत् यत् प्यालेस्टिनीसमस्यायाः समाधानार्थं संयुक्तराष्ट्रसङ्घस्य प्रासंगिकाः संकल्पाः भवितुमर्हन्ति implemented first of all, प्यालेस्टिनी राज्यस्य स्थापनां कृत्वा संकल्पस्य कार्यान्वयनम् अस्ति।
रूसराष्ट्रपतिस्य जालपुटे प्रकाशितवार्तानुसारं पुटिन् इत्यनेन समागमे उक्तं यत् प्यालेस्टाइनदेशे प्रचलति मानवीयविपदायाः विषये रूसदेशः अतीव चिन्तितः अस्ति। रूसः सर्वदा प्यालेस्टिनी-प्रकरणस्य शान्तिपूर्णसमाधानस्य वकालतम् अकरोत् अस्य विषयस्य मूलकारणं स्वतन्त्रस्य प्यालेस्टिनी-राज्यस्य स्थापनायाः निर्णयानां "अज्ञानता" अस्ति, ये संयुक्तराष्ट्रसहितैः अन्तर्राष्ट्रीयसङ्गठनैः चिरकालात् स्वीकृताः सन्ति रूसदेशः पुनः अवदत् यत् अस्मिन् क्षेत्रे दीर्घकालीनस्थिरतां शान्तिं च सुनिश्चित्य प्यालेस्टिनीराज्यस्य स्थापनातः आरभ्य संयुक्तराष्ट्रसङ्घस्य सर्वान् संकल्पान् कार्यान्वितुं आवश्यकम्।
अब्बासः समागमे अवदत् यत्, "वयं इच्छामः यत् प्यालेस्टिनीजनानाम् स्वकीयं राज्यं भवतु" इति । सः अवदत् यत् १९४७ तमे वर्षात् संयुक्तराष्ट्रसङ्घस्य महासभायाः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः च प्यालेस्टिनीविषये सहस्राधिकानि संकल्पानि स्वीकृतवन्तः, परन्तु अमेरिकादेशस्य कार्याणां दबावस्य च कारणात् एतादृशाः संकल्पाः कोऽपि न सन्ति ये साकारीकरणं सुनिश्चितं कर्तुं शक्नुवन्ति प्यालेस्टिनीजनानाम् अधिकाराः कार्यान्विताः सन्ति।
TASS इति समाचारसंस्थायाः अनुसारं पुटिन् इत्यस्य आमन्त्रणेन अब्बासः १२ दिनाङ्के मास्कोनगरम् आगतः । (उपरि)