समाचारं

रूसदेशे आक्रमणं कृतवन्तः युक्रेनदेशस्य सैनिकाः किमर्थम् एतावन्तः "शूराः" दृश्यन्ते?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा युक्रेन-सेना प्रथमवारं कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृतवती तदा अपि बहवः टिप्पण्याः विश्लेषणं कुर्वन्ति स्म back मार्गे "कलशमध्ये कच्छपं ग्रहणं" इति नाटकं भवति...

लज्जाजनकं यत् गतदिनद्वये रूसीसेना इदानीं "शतरंजं क्रीडति" इति कोऽपि पूर्वानुमानं न करोति इव ।

विभिन्नानि चिह्नानि सूचयन्ति यत् न केवलं रूसीसेना वास्तवतः "शतरंजं क्रीडति" न, अपितु सा अपि अप्रत्याशितरूपेण गृहीता ।

आहतं अपमानजनकं च आकृष्टं भवति।

यथा, रूसीराजमार्गप्रबन्धनविभागः राजमार्गनिरीक्षणव्यवस्थां नाशयितुं अतितप्तः आसीत् । एतावत् यत् युक्रेन-सेना राजमार्ग-निगरानी-कैमरेण रूसी-सेनायाः गतिं सहजतया अनुसृत्य सटीक-प्रहारं कर्तुं शक्नोति

अगस्तमासस्य १२ दिनाङ्के कुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः रूसीराष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत् “कुर्स्कक्षेत्रे कुलम् प्रायः २००० जनाः सन्ति २८ बस्तयः युक्रेन-सेनायाः नियन्त्रणे सन्ति” इति

स्मिर्नोवः अवदत् यत् सम्प्रति कुर्स्क-प्रान्तेन "सीमाक्षेत्रेभ्यः कुलम् १,२१,००० जनाः निष्कासिताः, युक्रेन-सेनायाः आक्रमणेषु च राज्ये १२ नागरिकाः मृताः, १२१ जनाः च घातिताः" इति