2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, कीव्, १३ अगस्त (रिपोर्टरः बाओ नोमिन्) युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १३ दिनाङ्के उक्तं यत् रूसस्य कुर्स्क्-प्रदेशे युक्रेन-सेनायाः आक्रमणम् अद्यापि निरन्तरं वर्तते।
ज़ेलेन्स्की इत्यनेन तस्मिन् एव दिने युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिना सेर्स्की इत्यनेन सह वीडियो-कॉलः कृतः । पश्चात् ज़ेलेन्स्की इत्यनेन सामाजिकमाध्यमेषु प्रकाशितं यत् कठिनं भयंकरं च युद्धं कृत्वा अपि युक्रेन-सेना कुर्स्क-क्षेत्रे अग्रे गच्छति स्म, युक्रेन-देशस्य "वार्ता-चिप्स्" वर्धमानाः च इति
ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशेन कुर्स्कक्षेत्रे ७४ बस्तयः नियन्त्रणं कृत्वा एतेषु बस्तौ निरीक्षणस्य स्थिरीकरणस्य च उपायाः कृताः। युक्रेन-नियन्त्रितक्षेत्राणां कृते मानवीयसमाधानस्य विकासाय कार्यं निरन्तरं वर्तते। युक्रेनदेशस्य अग्रिमपदस्य सज्जता अपि प्रचलति।
सेर्स्की इत्यनेन ज़ेलेन्स्की इत्यस्मै सूचितं यत् युक्रेनदेशस्य सैनिकाः विगत २४ घण्टेषु कुर्स्कक्षेत्रे ४० वर्गकिलोमीटर् क्षेत्रे नियन्त्रितवन्तः। १२ दिनाङ्कपर्यन्तं युक्रेन-सेना रूसी-देशस्य प्रायः १,००० वर्गकिलोमीटर्-क्षेत्रं नियन्त्रितवती अस्ति ।
युक्रेन-सेना ६ तमे दिनाङ्के रूसस्य कुर्स्क्-प्रान्ते आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् । यदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसस्य दक्षिणसीमायां स्थितिविषये सभां कृतवान् तदा सः अवदत् यत् सीमाक्षेत्रेषु युक्रेनदेशस्य उत्तेजनानां श्रृङ्खलायाः कृते रूसः दृढतया प्रतिक्रियां दास्यति इति। (उपरि)