2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[बहुकारकाणां कारणेन "वैश्विक-आर्थिक-बैरोमीटर्" इत्यस्य विपर्ययः अभवत् । प्रथमं, विश्वस्य त्रयाणां प्रमुखानां विनिमयस्थानानां कृते पञ्जीकृताः ताम्रस्य सूचीः ५,००,००० टनात् अधिकाः सन्ति;द्वितीयं, वैश्विकविनिर्माण-उद्योगः अद्यापि स्थिरीकरणस्य लक्षणं न दर्शयति; पूर्वं नूतन ऊर्जा उद्योगे विद्युत्वाहनेषु च वर्धमानः दीर्घकालीनमागधा निवेशकानां विपण्यप्रवेशस्य कारणं जातम् । ] .
जुलैमासस्य निराशाजनकं अमेरिकी-गैर-कृषि-वेतनसूची-प्रतिवेदनं एकदा विश्वस्य बृहत्तमस्य अर्थव्यवस्थायाः कृते मृदु-अवरोहणस्य विषये बहिः विश्वासं कम्पितवान्, येन वैश्विक-शेयर-बजारेषु क्षयः अभवत्, व्याज-दर-कटाहस्य दावः च वर्धितः लोकप्रियं येन कैरी व्यापारं परित्यज्य निवेशकाः विक्रयणस्य प्रमुखा भूमिकां निर्वहन्ति स्म, येन सम्पत्तिमूल्यानां आर्थिकदृष्टिकोणपर्यन्तं सूचनानां मानचित्रणं जटिलं जातम्
गोल्डमैन् सैच्स् तथा जेपी मॉर्गन चेस् इत्यनेन अद्यैव मन्दतायाः सम्भावनाः २५% तः ३५% यावत् वर्धिताः । निवेशकानां कृते आतङ्कविक्रयस्य तरङ्गस्य अनुभवानन्तरं तेषां सम्बन्धितजोखिमानां, स्पिलओवरप्रभावानाञ्च रक्षणस्य आवश्यकता वर्तते ।
नौकरी बाजार कोहरा
अमेरिकीबेरोजगारीदरः जुलैमासे त्रिवर्षीयस्य उच्चतमस्य ४.३% इत्यस्य समीपे कूर्दितवान् यतः नियुक्तिः तीव्ररूपेण मन्दः अभवत्, सैम-शासनस्य ट्रिगर-बिन्दुं प्राप्तवान्, मन्दतायाः भयं च वर्धितवान् नियमे उक्तं यत् मन्दता तदा प्रचलति यदा त्रिमासस्य रोलिंग एवरेज् बेरोजगारीदरः पूर्वस्य १२ मासस्य न्यूनतमस्य अर्धप्रतिशतबिन्दुतः अधिकं भवति।
अद्यापि बहवः अर्थशास्त्रज्ञाः मन्यन्ते यत् आप्रवासः, बेरिल-तूफानः च दत्तांशं तिर्यक् कर्तुं शक्नोति इति दृष्ट्वा आँकडानां प्रतिक्रिया अतिशयोक्तिपूर्णा अस्ति । गुरुवासरे प्रकाशिताः नवीनतमाः बेरोजगारीदावानां आँकडा अपि अस्य मतस्य समर्थनं कृतवन्तः।