2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मम देशस्य फुजियान् विमानवाहकस्य समुद्रपरीक्षणस्य समाप्तेः अनन्तरं सेवायाः कृते प्रासंगिकप्रक्रियाः अधिकं सक्रियरूपेण सुसज्जं करिष्यति, प्रवर्धयिष्यति च। परन्तु यद्यपि त्रयः विमानवाहकाः महतीं प्रगतिम् अकरोत् तथापि ते नौसेनायाः योजनायाः दूरम् एव सन्ति ।
अस्माकं नौसेनायाः कति विमानवाहकाः आवश्यकाः सन्ति ? केचन नेटिजनाः अन्तर्जालमाध्यमेन पृष्टवन्तः यत् यदि ते सर्वं बहिः गच्छन्ति तर्हि अस्माकं देशस्य शिपयार्ड्-संस्थाः २०४५ तमवर्षपर्यन्तं कुलम् १२ विमानवाहकाः निर्मातुं शक्नुवन्ति वा इति।
अस्माकं देशस्य नौसेनायाः कति विमानवाहकाः आवश्यकाः इति विषयस्य विषये अनेके नेटिजनाः तस्मिन् निकटतया ध्यानं दत्तवन्तः, यदि वयं गभीरनीलवर्णस्य अभियानं कर्तुं दलं निर्मातुम् इच्छामः तर्हि अस्माकं न्यूनातिन्यूनं नव अधिकानि आवश्यकानि सन्ति | विमानवाहकानि वर्तमानस्य त्रयाणां विमानवाहकानां अतिरिक्तं दीर्घदूरयात्रायाः निकटरक्षायाः च बलं प्राप्तुं वामदक्षिणयोः विमानवाहकानां कुलसंख्या १२ विमानवाहकबेडानां यावत् प्राप्तुं आवश्यकम् अस्ति
विमानवाहकस्य निर्माणे महत् कार्यं भवति तथा च अतीव महती सुपर मिलिट्री परियोजना अपि अस्ति । यदि अस्माकं देशस्य त्रयः प्रमुखाः नौसैनिकाः बेडाः प्रत्येकं चत्वारि विमानवाहकाः सन्ति तथा च प्रतिवारं कर्तव्यनिष्ठाः विमानवाहकाः प्रेषयितुं शक्नुवन्ति, अपि च एतादृशाः विमानवाहकाः अपि सन्ति येषां अनुरक्षण-रक्षण-काले सुधारः उन्नयनं च कर्तुं शक्यते तर्हि कर्तव्यनिष्ठाः विमानवाहकाः अधिकं शान्ताः भविष्यन्ति | .