समाचारं

"संयोजनमुष्टिप्रहाराः" मौद्रिकनीतेः क्रमशः त्रयः दौराः आर्थिकपुनरुत्थानस्य सुधारस्य च समर्थनं कुर्वन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनस्य जनबैङ्केन "२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदनं" प्रकाशितम्, यत्र वर्षस्य प्रथमार्धे मौद्रिकनीतेः कार्यान्वयनस्य सारांशः कृतः अस्ति
समग्रतया अस्मिन् वर्षे आरम्भात् एव मौद्रिकनीतेः रुखः समर्थकः अस्ति, अर्थव्यवस्थायाः निरन्तरपुनरुत्थानाय आर्थिकसहायतां ददाति कुलवित्तीयमात्रायां यथोचितरूपेण वृद्धिः अभवत्, सामाजिकवित्तपोषणस्य व्यापकधनस्य (M2) च वर्षे वर्षे क्रमशः 8.1% तथा 6.2% वृद्धिः अभवत् खरब-युआन्-ऋणसंरचनायाः अनुकूलनं निरन्तरं भवति स्म, लघु-सूक्ष्म-उद्यमानां सहितं ऋणं तथा विनिर्माणमध्यमदीर्घकालीनऋणं क्रमशः 16.5% तथा 18.1% वृद्धिः अभवत्, यत् द्वयोः अपि वृद्धिः अतिक्रान्तवती सर्वेषां ऋणानां दरः स्थिरः न्यूनः च आसीत् .जूनमासस्य अन्ते चीनविदेशीयविनिमयव्यापारकेन्द्रस्य (CFETS) आरएमबीविनिमयदरसूचकाङ्कः पूर्ववर्षस्य अन्ते २.७% वर्धितः ।
एतत् मौद्रिकनीतेः प्रबलसमर्थनात् अविभाज्यम् अस्ति । अस्मिन् वर्षे आरम्भात् आर्थिकपुनरुत्थानस्य सुधारस्य च समर्थनार्थं मौद्रिकनीति "संयोजनानां" त्रयः दौराः प्रवर्तन्ते, ये प्रभावीरूपेण प्रतिचक्रीयसमायोजनं प्रतिबिम्बयन्ति
अर्थव्यवस्थायाः उत्तमं आरम्भं कर्तुं वयं अग्रे कार्यं करिष्यामः। अस्य वर्षस्य आरम्भे वर्षे पूर्णे आर्थिकवृद्धेः विषये विपण्यस्य काश्चन चिन्ताः आसन् । २४ जनवरी दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने केन्द्रीयबैङ्केन विश्वासं वर्धयितुं प्रमुखः संकेतः प्रकाशितः, कृषिं लघुव्यापारं च समर्थयितुं पुनः ऋणदानस्य पुनः छूटस्य च दरं ०.२५ प्रतिशताङ्केन न्यूनीकृत्य आवश्यकं आरक्षितानुपातं च कृतवान् by 0.5 percentage points to release medium- and long-term liquidity to release 1 trillion yuan... नीतीनां संकुलेन विपण्यं प्रचुरं तरलता प्रदत्ता, तथा च बैंकवित्तपोषणव्ययः महतीं न्यूनतां प्राप्तवान्। तदनन्तरं फरवरीमासे ५ वर्षाणाम् अधिकपरिपक्वतायुक्तानां ऋणानां ऋणप्राइमरेट् (एलपीआर) ०.२५ प्रतिशताङ्कैः न्यूनः अभवत्, यत् २०१९ तमे वर्षे एलपीआरसुधारस्य अनन्तरं सर्वाधिकं न्यूनता अभवत् वर्षस्य आरम्भे मौद्रिकनीतिः पूर्वमेव पर्याप्तबलेन च आरब्धा, येन प्रथमत्रिमासे सकलघरेलूत्पादस्य (जीडीपी) ५.३% वृद्धिः अभवत्, यत् विपण्यप्रत्याशायाः अपेक्षया महत्त्वपूर्णतया उत्तमम् आसीत् .
अर्थव्यवस्थायां स्थावरजङ्गम-उद्योगस्य कर्षणं न्यूनीकर्तुं कुञ्जीम् आकर्षयन्तु। केन्द्रीयबैङ्केन न केवलं समग्रमात्रायां, अपितु संरचनायाः विषये अपि परिश्रमः कृतः, आर्थिकसञ्चालनस्य स्थिरीकरणाय प्रमुखबिन्दून् जप्तः। मे १७ दिनाङ्के केन्द्रीयबैङ्केन अचलसम्पत्विपण्यस्य कृते नीति "संयोजनम्" प्रारब्धम्, व्यक्तिगतगृहऋणानां न्यूनतमं पूर्वभुक्ति-अनुपातं न्यूनीकृत्य, व्यक्तिगत-आवास-ऋण-व्याजदराणां न्यूनसीमा रद्दीकृत्य, भविष्यनिधि-ऋणव्याजदरं च न्यूनीकृत्य निवासिनः गृहक्रयणव्ययस्य न्यूनीकरणं कृत्वा कठोरं सुदृढं च गृहक्रयणस्य माङ्गं मुक्तं कुर्वन्ति। तस्मिन् एव काले स्थावरजङ्गम-उद्योगे डिस्टॉकिंग्-समर्थनार्थं किफायती-आवासस्य कृते ३०० अरब-युआन्-रूप्यकाणां पुनः ऋणं स्थापितं भविष्यति । अभूतपूर्वनीतितीव्रता प्रभावीरूपेण अचलसम्पत्बाजारे जोखिमान् न्यूनीकृतवती अस्ति, वर्षस्य प्रथमार्धे, राष्ट्रव्यापिरूपेण नवनिर्मितव्यापारिकगृहेषु विक्रयक्षेत्रे वर्षे वर्षे न्यूनता क्रमशः १.३ प्रतिशताङ्कैः २.९ प्रतिशताङ्कैः च संकुचिता जनवरीतः मेपर्यन्तं आर्थिकपुनरुत्थानस्य आधारः अधिकं सुदृढः अभवत् ।
सुधारं गभीरं कृत्वा दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य तैनातीं सक्रियरूपेण कार्यान्वितुं च। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे केन्द्रीयबैङ्कव्यवस्थायाः सुधारस्य गतिं कृत्वा मौद्रिकनीतिसंचरणतन्त्रं सुचारुरूपेण कर्तुं प्रस्तावः कृतः तदनन्तरं २२ जुलै दिनाङ्के केन्द्रीयबैङ्केन घोषितं यत् मुक्तबाजारे ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरेण १० आधारबिन्दुना न्यूनता भविष्यति तस्मिन् एव दिने १ वर्षस्य ५ वर्षीयस्य च ततः अधिकस्य एलपीआर-संस्थायाः सूचना अभवत् एकस्मिन् दिने उभौ अपि युगपत् १० आधारबिन्दुभिः पतितौ । ज्ञातव्यं यत् जुलाईमासस्य अन्ते आरभ्य केन्द्रीयबैङ्कस्य मौद्रिकनीतिसञ्चालनस्य श्रृङ्खला न केवलं अल्पकालीनस्थूलनियन्त्रणं, अपितु मध्यमदीर्घकालीनवित्तीयसुधारविचारानाम् अपि प्रतिबिम्बम् अस्ति अल्पकालीनरूपेण व्याजदरे कटौती वास्तविक अर्थव्यवस्थायाः व्यापकवित्तपोषणव्ययस्य निरन्तरं न्यूनतां अधिकं प्रवर्धयिष्यति, सकारात्मका आर्थिकपुनर्प्राप्तिप्रवृत्तिं समेकयिष्यति, सुदृढां च करिष्यति। मध्यमतः दीर्घकालं यावत् केन्द्रीयबैङ्केन मार्केट्-आधारितव्याजदरनियन्त्रणतन्त्रस्य उन्नयनार्थं पर्याप्तं पदानि स्वीकृतानि सन्ति । तेषु घोषितं यत् मुक्तबाजारस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनं नियतव्याजदराणि परिमाणनिविदा च स्वीकरोति, नीतिव्याजदरं अधिकं स्पष्टीकरोति, बाजारव्याजदरेण ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरेण च सम्बन्धः अभवत् सुदृढं जातम्, तथा च मध्यमकालीनऋणसुविधायाः (MLF) व्याजदरस्य नीतिव्याजदरवर्णः महत्त्वपूर्णतया क्षीणः अभवत्। मुक्तबाजारसञ्चालनस्य समायोजनं अनुकूलनं च कृत्वा केन्द्रीयबैङ्केन व्याजदराणां नियन्त्रणस्य क्षमता अधिकं वर्धिता अस्ति तथा च सुधारस्य स्पष्टं संकेतं प्रकाशितम्।
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया