2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विगतवर्षद्वये एशियायां उदयमानविपणानाम् उद्भवेन डायजेओ, पेर्नोड् रिकार्ड् इत्यादीनां पेयविशालकायानां आकर्षणं जातं यत् ते भारतादिषु द्रुतगतिना विकसितपूर्व एशियायाः विपण्येषु प्रवेशं कृतवन्तः, एशियायाः विपण्यस्य व्यापारिकपरिदृश्यं पुनः लिखितवन्तः।
सकलं,एतेषु उदयमानविपणयः मद्यब्राण्ड्-कृते राजस्वं जनयिष्यन्ति, परन्तु वास्तविकवृद्धिः सीमितः अस्ति ।,दरारेषु जीवितुं केवलं "विलम्बः" एव।。
जनसंख्यासंरचनायाः दृष्ट्या वा उपभोगतीव्रता वा,एशियायाः मद्यविपण्यस्य “सुवर्णकुञ्जी” चीनदेशः एव अस्ति, कोऽपि ब्राण्ड् चीनीयविपण्यस्य "बृहत् केकं" सहजतया त्यक्तुं साहसं न करोति ।
विशाल आर्थिकमुखवायुभिः सम्मुखीभूय,चीनस्य मद्यविपण्यं तलं प्राप्तवान् वा इति विषये मताः भिन्नाः सन्ति, कदा मोक्षबिन्दुः भविष्यति इति अपि निर्धारयितुं कठिनम् ।
राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन ज्ञापितं यत्,चीनदेशस्य मद्यस्य आयातः २०१२ तमे वर्षे प्राप्तस्य शिखरात् ७०% न्यूनः अस्ति, अन्येषां मद्यपदार्थानाम् अपेक्षया मद्यस्य मार्जिनं न्यूनं भवति, अतःकेचन वितरकाः उत्पादमिश्रणात् मद्यं पातितवन्तः。