समाचारं

जुलाईमासस्य वित्तीयदत्तांशः बहिः अस्ति! केन्द्रीयबैङ्कस्य प्रभारी मीडिया : "जलं निपीडयितुं" प्रभावः निरन्तरं दर्शयति, वित्तीयदत्तांशयोः वर्तमानपरिवर्तनं च यथोचितरूपेण द्रष्टव्यम्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग जिन्हे द्वारा सम्पादितम्

१३ अगस्त दिनाङ्के केन्द्रीयबैङ्केन "जुलाई २०२४ तमस्य वर्षस्य वित्तीयसांख्यिकीयप्रतिवेदनम्", "जुलाई २०२४ तमे वर्षे सामाजिकवित्तपोषणपरिमाणस्य स्टॉकस्य सांख्यिकीयदत्तांशप्रतिवेदनम्" तथा च "जुलाई २०२४ तमे वर्षे सामाजिकवित्तपोषणस्य वृद्धिशीलपरिमाणस्य सांख्यिकीयदत्तांशप्रतिवेदनम्" च प्रकाशितम्

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं चीनस्य जनबैङ्कस्य आँकडानां ज्ञायते यत् जुलैमासे नवनिर्गतनिगमऋणानां भारितसरासरीव्याजदरः ३.६५% आसीत्, यः पूर्वमासस्य समानः आसीत्, गतवर्षस्य समानकालस्य अपेक्षया २२ आधारबिन्दुभिः न्यूनः च आसीत् नवनिर्गतव्यक्तिगतगृहऋणानां व्याजदरः ३.४% आसीत्, यत् पूर्वमासस्य अपेक्षया ३.४% न्यूनः आसीत्, गतवर्षस्य समानकालस्य अपेक्षया ६८ आधारबिन्दुभिः न्यूनः आसीत्ऐतिहासिकनिम्नस्तरेषु सन्ति।

तस्मिन् दिने प्रकाशितवित्तीयसांख्यिकीयैः अपि ज्ञातं यत्,मम देशस्य आरएमबी ऋणं प्रथमसप्तमासेषु १३.५३ खरब युआन् वर्धितम्, वास्तविक अर्थव्यवस्थायाः दृढतया समर्थनं कुर्वन्ति;जुलैमासस्य अन्ते व्यापकधनस्य (M2) शेषं ३०३.३१ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.३% वृद्धिः अभवत् ।, तरलता यथोचितरूपेण पर्याप्तं तिष्ठति, सामाजिकवित्तपोषणपरिमाणस्य वृद्धिदरः च स्थिरः वर्धमानः च अस्ति ।

चित्रस्य स्रोतः : दैनिक आर्थिकसमाचारस्य लियू गुओमेई इत्यस्य चित्रम्

जुलाई २०२४ वित्तीयसांख्यिकीय प्रतिवेदन