समाचारं

पेट्रोचाइना इत्यस्य अध्यक्षः दाई हौलियाङ्गः हस्ताक्षरितः लेखः प्रकाशितवान्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ अगस्तदिनाङ्के "जनराजनैतिकपरामर्शदातृसम्मेलनस्य समाचाराः" चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमित्याः सदस्येन चीनराष्ट्रीयपेट्रोलियमनिगमस्य अध्यक्षेन च दाईहौलियाङ्गेन हस्ताक्षरितेन लेखः प्रकाशितः, "राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारं गभीरं करणं च कोर-प्रतिस्पर्धा-वर्धनार्थं कोर-कार्य-वर्धनं प्रति ध्यानं दत्तम्।" पूर्णः पाठः भवद्भिः सह निम्नलिखितरूपेण साझाः अस्ति - —

राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारं गभीरं कुर्वन्तु

मूलकार्यं वर्धयितुं मूलप्रतिस्पर्धासु सुधारं कर्तुं च ध्यानं दत्तव्यम्

दाई हौलियाङ्ग

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे वैज्ञानिकरूपेण चीनीयशैल्याः आधुनिकीकरणस्य उन्नतिं कर्तुं भव्यं खाका निर्मितम्, यत् सुधारं व्यापकरूपेण गभीरं कृत्वा व्यापकरूपेण गभीरतां प्राप्तुं सामान्यं परिचालनं सामान्यनियोजनं च अस्ति नवयुगस्य गभीरता नूतनयात्रा च। पूर्णसत्रे राज्यस्वामित्वयुक्तानां सम्पत्तिनां, राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारस्य गभीरीकरणस्य व्यवस्थितव्यवस्थाः कृताः, तथा च स्पष्टतया उक्तं यत् "राज्यस्वामित्वस्य आर्थिकविन्यासस्य अनुकूलनं संरचनात्मकसमायोजनं च प्रवर्धयन्तु, राज्यस्वामित्वयुक्तपुञ्जस्य, राज्यस्वामित्वयुक्तानां उद्यमानाञ्च प्रवर्धनं कुर्वन्तु" इति सशक्तः, उत्तमः, बृहत् च भवितुम्, मूलकार्यं वर्धयितुं, मूलप्रतिस्पर्धां च वर्धयितुं", राज्यस्वामित्वयुक्तानां केन्द्रीय उद्यमानाम् सुधारस्य आधारं स्थापयित्वा विकासः अग्रे गन्तुं मार्गं सूचयति मौलिकमार्गदर्शनं च प्रदाति

मूलकार्यं उद्यमस्य मूल्यस्य स्थितिस्य च एकाग्रव्यञ्जनम् अस्ति । मूलप्रतिस्पर्धा इति उद्यमस्य विपण्यप्रतिस्पर्धायां स्वस्य लाभं निर्वाहयितुम् दीर्घायुषः च अद्वितीयाः उत्पादाः, प्रौद्योगिक्याः, प्रतिभाः, प्रबन्धनं संस्कृतिः च अन्यैः तत्त्वैः निर्मितं भवति उद्यमः व्यापकः अभिव्यक्तिः । राज्यस्वामित्वयुक्ताः उद्यमाः राज्यस्वामित्वस्य अर्थव्यवस्थायाः महत्त्वपूर्णः वाहकः, सार्वजनिकस्वामित्वस्य अर्थव्यवस्थायाः साकारीकरणस्य मुख्यरूपं, समाजवादीव्यवस्थायाः गुणानाम् एकः महत्त्वपूर्णः गारण्टी च अस्ति तेषां मूलकार्यं प्रत्यक्षतया स्य मुख्यस्थित्या सह सम्बद्धम् अस्ति राज्यस्वामित्वयुक्तानां उद्यमानाम् सार्वजनिकस्वामित्वं, देशस्य प्रमुखरणनीतीनां सेवां, तथा च राष्ट्रिय-अर्थव्यवस्थायाः जनानां आजीविकायाः ​​च विषये ध्यानं दत्तं भवति यत् एतत् त्रीणि प्रमुखाणि भूमिकानि निर्वहति: प्रौद्योगिकी-नवाचारः, औद्योगिक-नियन्त्रणं, सुरक्षा-समर्थनं च दलनेतृत्वम् इत्यादीनि अद्वितीयलाभानि सन्ति, तथा च विशिष्टानि चीनीयलक्षणानि, औद्योगिकलक्षणं, सम्पत्तिअधिकारलक्षणं च अस्ति । वर्तमान समये राज्यस्वामित्वयुक्तानां उद्यमानाम् विकासस्य सम्मुखे आन्तरिकबाह्यवातावरणे गहनपरिवर्तनं जातम् अस्ति, सुधारान् अधिकं गभीरं कर्तुं, मूलकार्यं वर्धयितुं, मूलप्रतिस्पर्धां वर्धयितुं च अस्य महत्त्वम् अस्ति।