2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नमस्कार सर्वेभ्यः, अहं He Biyiyi अस्मि यः तुलनापरीक्षां करोमि।
अद्यतनमार्गदर्शिकायां वयं Bai Yue तथा Erika इत्येतयोः नूतनयोः विशेषशस्त्रयोः सरलं व्यावहारिकं परीक्षणं करिष्यामः इति आशास्महे यत् एतत् भवद्भ्यः किञ्चित् सहायतां वा मार्गदर्शनं वा आनेतुं शक्नोति तदतिरिक्तं वास्तविकमापनार्थं तुलनायाः च दत्तांशः मुख्यतया परीक्षणसर्वरदत्तांशस्य आधारेण भवति। , भविष्ये लघुसमायोजनस्य सम्भावनां वयं न निराकरोमः, सर्वेभ्यः अपि सूचितं कुर्वन्तु ।
प्रथमं बाई युए इत्यस्य विशेषयुद्धकलाविषये वदामः, अहं विशेषतया उल्लेखयितुम् इच्छामि यत् परीक्षणसर्वरस्य वर्तमानस्य Bai Yue युद्धकलाचित्रस्य पूर्वस्य Catherine युद्धकलाचित्रस्य च मध्ये किञ्चित् भेदः अस्ति, परन्तु एतत् महत् कार्यं नास्ति.
ततः एषा विशेषा युद्धकला दिशात्मकरूपेण Bai Yue इत्यस्य उत्पादनक्षतिं वर्धयितुं शक्नोति 1-4 debuffs संख्यानुसारं क्षतिं वर्धयितुं शक्नोति सामान्यस्थितौ Bai Yue इत्यस्य स्वस्य आभा एकरूपेण गण्यते, ततः Hercules इत्यस्य मॉड्यूलः एकरूपेण गण्यते ] शत्रुं मारयितुं बाई युए इत्यनेन शिरः न्यस्य ततः परं स्थिरं अवस्था एकरूपेण गण्यते अन्ते यदि बाई युए कौशलं [स्टील एज] आनेतुं शक्नोति तर्हि सः पूर्णक्षतिवृद्धिस्थितिं निर्मातुम् अर्हति यत् प्रतिद्वन्द्विनं ४ डिबफ्स् ददाति।
तदतिरिक्तं, वयं प्रतिद्वन्द्विनं डिबफ् कर्तुं Irene इत्यादीनां पात्राणां अग्रिमसमूहनिर्गमस्य अपि उपयोगं कर्तुं शक्नुमः, यत् Bai Yue इत्यस्य पूर्णतया क्षतिं वर्धयितुं अनुमतिं दातुं प्रभावं अपि प्राप्तुं शक्नोति
ततः अस्य विशेषशस्त्रस्य प्रतिभावर्धनप्रभावः अतिरिक्तं एपी-पुनर्प्राप्तिः तथा दिशात्मकक्षतिवृद्धिः क्षतिनिवृत्तिक्षमता च बाई युए इत्यस्मै आनेतुं शक्नोति तेषु १ एपी-प्रत्यागमनस्य प्रभावः केवलं अत्यन्तं संतोषजनकः इति गणयितुं शक्यते, केषाञ्चन स्तरानाम् वास्तविकपरीक्षणानुभवस्य अनन्तरं, तस्य उत्प्रेरणस्य आवृत्तिः विशेषतया अधिका न भवितुमर्हति, तदा, शत्रुं मारयितुं [Broken Moon] इत्यस्य उपयोगानन्तरं 15% दिशात्मकक्षतिवृद्धेः/कमीकरणस्य प्रभावः अपि प्रवर्तयितुं आवश्यकः भवति advance, consider [Broken Moon] इत्यस्य एपी उपभोग इत्यादीनां विषयाणां विषये,एतस्य दिग्क्षतिवृद्धेः प्रवर्तनस्य आवृत्तिः केवलं अत्यन्तं सन्तोषजनकरूपेण एव गणनीया ।तथापि पूर्णरङ्गः हरक्यूलिसः प्रतिद्वन्द्वी +१-टर्न् डिबफ् प्रभावं दातुं शक्नोति, अतः सः तुल्यकालिकरूपेण अधिकवारं एतस्य प्रभावस्य आनन्दं लब्धुं शक्नोति ।
वेइयी इत्यनेन अत्र अनेकानि तुलनापरीक्षाः अपि कृताः सन्ति ।यथा, यदि भवान् [Illusion] इत्यस्य उपयोगं करोति तर्हि औसतं अ-महत्त्वपूर्णं क्षतिं 7700 इत्यस्य परितः भविष्यति ।, तथा च Bai Yue इत्यस्य विशेषशस्त्रस्य [Sharp Light] इत्यस्य उपयोगानन्तरं प्रथमपरिक्रमे २ डिबफ् इत्यनेन सह प्रत्यक्षतया शत्रु प्रति क्षतिनिर्गमः प्रायः ९३००, ९३०० भवति ।तथा च यदि एतत् ४ डिबफ् कृत्वा १५% स्थिरीकरणक्षतिवृद्ध्या सह शत्रुं लक्षितं भवति तर्हि पूर्वस्य औसतक्षतिस्तरस्य तुलने प्रायः ७,७०० यावत् विशेषशस्त्रं विना वृद्धिः प्रायः ५८% भवति, अवश्यं, अत्र समाविष्टेषु ४ debuffs मध्ये "armor reduction by 35%" इति संक्षिप्तसन्दर्भार्थं उपर्युक्तदत्तांशं द्रष्टुं शक्नुवन्ति ।
अतः विशेषशस्त्रस्य क्षतिवृद्धेः अनन्तरं, क्षतिवृद्ध्यर्थं केषाञ्चन उत्प्रेरकस्थितीनां सह मिलित्वा, Bai Yue इत्यस्य वर्तमानं उत्पादनस्तरः अद्यापि शीर्षस्थानेषु न मन्यते, सः अद्यापि The तादात्म्यं विद्यते, यथा शरीरनिर्धारणसाधनव्यक्तिः, ज्वालाभूमिसाधनव्यक्तिः इत्यादयः।, अवश्यं, येषां मित्राणां अन्ये अत्यन्तं कुशलाः शिरः न्यस्य हस्ताः नास्ति ते अपि तस्य स्थाने Bai Yue इत्यस्य उपयोगं कर्तुं शक्नुवन्ति ।
अन्ते अहं इदं योजयितुम् इच्छामि यत् बैयुए स्पेशल मार्शल आर्ट्स् इत्यस्य प्रभावः अपि अस्ति यत् वास्तविकपरीक्षणस्य अनन्तरं हिट् रेट्, क्रिटिकल् हिट् रेट् च १२% वर्धते।
ततः एरिका इत्यस्याः विशेषयुद्धकला,एतत् विशेषशस्त्रं एरिकायां यत् सुधारं आनेतुं शक्नोति तत् अत्यन्तं विविधम् अस्ति ।
अत्र "दह्यमानभूभागे" शत्रुणां क्षतिः २०% वर्धिता भविष्यति, ततः "ज्वलन्तभूभागः" क्रियायाः अनन्तरं एरिकाजालपुटे प्रयुक्तः भविष्यतिअतः "वार्मिंग अप" बफस्य सञ्चयस्य तस्य दक्षता अत्यन्तं उत्तमः अस्ति सामान्यतया "वार्मिंग अप" इत्यस्य प्रथमाः १५ स्तराः द्वितीयपरिक्रमे सञ्चिताः भवितुम् अर्हन्ति, अतः २ एपी बिन्दवः पुनः स्थापिताः भवन्ति. . अत्र वयं प्रत्यक्षतया वास्तविकक्षतिं तुलनां कुर्मः ।
अत्र वेइयी इत्यनेन तुलनात्मकपरीक्षाणां अनेकाः समुच्चयः कृताः इति मानातु यत् वयं प्रथमपरिक्रमे प्रतिद्वन्द्विनं अग्निक्षेत्रं दातुं [Focused Burn] इत्यस्य उपयोगं कुर्मः, ततः पुनः अग्रणीं विना रोना इत्यस्य उपयोगं कुर्मः, ततः एरिका पङ्क्तिबद्धरूपेण द्विवारं तस्य उपयोगं करोति .
यथा उपरि चित्रे दर्शितं, त्रयाणां क्षैतिजचित्रेषु प्रथमं प्रथमवारं [Focus Burn] इत्यस्य उपयोगं कुर्वन् क्षतिः भवति (अवश्यं, चित्रं केवलं एकः समूहः अस्ति यः Weiyi इत्यनेन पोस्ट् कृतः, वस्तुतः च, नियन्त्रणस्य बहुसमूहाः सन्ति tests were done ), तथा च मध्ये दक्षिणे च द्वौ चित्रौ रोना इत्यस्याः पीसा इत्यस्य सजीवीकरणानन्तरं मूलभूतौ आक्रमणनिर्गमौ स्तः ।गोलिकानां अभावं न विचार्य विशेषशस्त्रैः त्रयाणां आक्रमणानां कुलक्षतिः प्रायः ३६,००० भवति, यदा तु विशेषशस्त्रैः त्रयाणां आक्रमणानां कुलक्षतिः प्रायः २९,००० भवति, प्रायः २४% वृद्धिः कृपया एतत् दत्तांशं पश्यन्तु
अतः एतेषां प्रभावानां व्यापकविश्लेषणस्य आधारेण क्षतिवृद्धेः विस्तारस्य च आधारेणवेई यियी मन्यते यत् एरिका-विशेषशस्त्रेण आनयिता क्षतिवृद्धिः अतिशयोक्तिः न भवति, अपितु ज्वाला-भूभागस्य विन्यस्तीकरणे ऊर्जा-पुनर्प्राप्त्ये च अधिकं साहाय्यं भवतिखैर, यतः अस्य 2-AP प्रभावस्य ट्रिगरिंग् आवृत्तिः तुल्यकालिकरूपेण अधिका भवति, अतः सामान्यतया 2 वारं मध्ये एकवारं ट्रिगर कर्तुं शक्यते अतः एरिसा अधिकानि उच्च-AP आउटपुट् कौशलं अपि उपयोक्तुं शक्नोति उपरि प्रकरणम् ।
तदतिरिक्तं अग्निक्षेत्रस्य स्थापनस्य दक्षतायां सुधारः अस्मान् नियत-आघात-दले अपि दृढतरं समर्थनं ददाति, परन्तु सम्प्रति, समग्रतया,विशेषशस्त्रं प्राप्त्वा एरिका अद्यापि अधिकांशसामान्यक्रीडकानां कृते साधनरूपेण स्थिता अस्ति ।किन्तु प्रत्येकः साधारणः क्रीडकः एरिकाम् अत्यन्तं उच्चस्तरस्य प्रवीणतायाः कृते धकेलितुं न इच्छति ।