2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव "आर्क आफ् डेस्टिनी" इत्यनेन स्वस्य वार्षिकोत्सवः, नवीनतमसंस्करणस्य घोषणा च युगपत् अभवत् । नवीनसंस्करणे, आत्माभक्षकव्यवसायः रूपेण शक्तिशाली अस्ति तथा च स्टाइलिशः अस्ति, वार्षिकोत्सवस्य आयोजनपुरस्कारः नूतनानां पुरातनानां च खिलाडिनां द्रुतगत्या वर्धने सहायतां कर्तुं उदारः भवति, तथा च खिलाडयः स्वतन्त्रतया स्वस्य क्रीडायाः स्तरं चयनं कर्तुं शक्नुवन्ति, सृजति; एकं शिथिलं संचारवातावरणं। अस्मिन् अंके Xinyoujiang सर्वेषां कृते कतिपयानां लोकप्रियानाम् MMO-क्रीडाणां वृत्तान्तं करिष्यति
"नियतिस्य सन्दूकः" ।
"Ark of Destiny" इति स्माइल गेट् इत्यनेन विकसितः MMORPG इति क्रीडा अस्य रोमाञ्चकारी युद्धं, चलच्चित्रसदृशं कथानकं, विविधाः व्यवसायाः च सन्ति । अयं क्रीडा Unreal Engine 3 इञ्जिनस्य उपयोगं करोति तथा च मध्ययुगे स्थापिता अस्ति एतत् ताला-रहितं युद्धपद्धतिं स्वीकुर्वति क्रीडायां खिलाडयः एकस्य नायकस्य भूमिकां निर्वहन्ति यः "Ark" इत्यस्य अन्वेषणं करोति, पदे पदे वर्धते च । तस्मिन् एव काले सः नष्टस्य सन्दूकस्य विषये सत्यं अन्वेष्टुं राक्षससेनायाः विरुद्धं निरन्तरं युद्धं करोति ।
अगस्तमासस्य १४ दिनाङ्के "आर्क आफ् डेस्टिनी" इत्यस्य नूतनं वार्षिकोत्सवसंस्करणं उद्घाटयिष्यति, साहसिकाः भ्रष्टराजस्य अराजकतायां गन्तुं शक्नुवन्ति, प्रकोपसेनायाः नेतारेण इलियाकनेन सह निर्णायकं युद्धं कर्तुं शक्नुवन्ति! Scourge Legion इत्यस्य नेतारस्य आगमनेन साहसिकाः अपि नूतनप्राचीनसाधनानाम् मञ्चे प्रवेशं करिष्यन्ति तदतिरिक्तं नूतनानां तारारक्षकाणां इत्यादीनां गेमप्लेसामग्रीणां अद्यतनीकरणं भविष्यति। तस्मिन् एव काले, नूतनानां पुरातनानां च खिलाडयः द्रुतगत्या वर्धयितुं साहाय्यं कर्तुं, क्रीडा दैनिकक्रीडायाः भारं अपि न्यूनीकरोति, तथा च खिलाडयः स्वतन्त्रतया स्वस्य क्रीडास्तरं चयनं कर्तुं शक्नुवन्ति [कायंगर] एकक्रीडकस्य कालकोठरीविधिं अपि सक्षमं करिष्यति the single-player dungeon mode, adventurers can choose Obtain additional buffs to challenge स्तरं स्वच्छं कृत्वा प्राप्तानां सामग्रीनां परिमाणं सामान्यमोडस्य समानं भवति प्राप्ताः सुवर्णमुद्राः सर्वे बद्धाः सुवर्णमुद्राः सन्ति सामान्यविधाने कुलसुवर्णमुद्राणां संख्यायाः प्रायः ८०% भवति ।
"खड्गः आत्मा च स" ।
"Blade & Soul S" दक्षिणकोरियायाः NCSOFT द्वारा विकसितः एकः मोबाईल-खेलः अस्ति यः "Blade & Soul" IP इत्यस्य पुनर्व्याख्यां संग्रहणीय-MMORPG-मोबाईल-खेलरूपेण करोति यत् कोरिया-ताइवान-सर्वरयोः आधिकारिकतया २८ अगस्त-दिनाङ्के प्रारम्भः भविष्यति अस्य क्रीडायाः पृष्ठभूमिः मूल "ब्लेड एण्ड् सोल्" इत्यस्मात् वर्षत्रयपूर्वं स्थापिता अस्ति
क्रीडायां पात्राणि अभिनवरूपेण द्विआयामी चित्राणि स्वीकुर्वन्ति, यथा कैनन् आर्किड्, समनर, तलवारबाजः, तथा च कालकोठरीयां विविधाः BOSS, पुनः नूतनरूपेण प्रकटिताः भविष्यन्ति। क्रीडा वास्तविकसमययुद्धस्य, वार-आधारितस्य च क्रीडा-प्रकरणस्य मिश्रितं क्रीडा-प्रकरणं स्वीकरोति, तदतिरिक्तं कार्ड-चित्रण-चरित्र-विकासः, यत् न केवलं खड्ग-उत्थापन-क्रियाभिः सह कालकोठरीं ब्रशं कर्तुं शक्नोति, अपितु रणनीतिकरूपेण क्रमाधारित-युद्धेषु अपि संलग्नः भवति क्रीडायां पात्राणि निष्क्रियकौशलं सक्रियकौशलं च प्रेरयिष्यन्ति यदा कतिपयानि शर्ताः पूर्यन्ते, प्रत्येकस्य कौशलस्य च शीतलीकरणसमयः भवति । स्वस्वगुणानां चरित्रप्रकारानाञ्च आधारेण खिलाडयः स्वस्य डेकनिर्माणकाले विचारं कर्तुं आवश्यकं भवति तथा च रणनीतिं निर्मातुं योग्यसमये कौशलं आवंटयितुं आवश्यकम् अस्ति तस्मिन् एव काले प्रत्येकं राक्षसः स्वस्य दुर्बलगुणस्य विषये सूचनां प्रदर्शयति यदा एतत् विशेषणं आक्रमणं करोति तदा अतिरिक्तक्षतिः भविष्यति, विशेषताकौशलस्य संयोजनस्य आधारेण च तत्त्वप्रतिक्रियासदृशः प्रभावः भविष्यति
"झु ज़ियान् २" ।
"झू ज़ियान् 2" एकः नूतनः काल्पनिकः परी MMORPG गेमः अस्ति यः परफेक्ट वर्ल्ड इत्यनेन विकसितः अस्ति यत् आधिकारिकतया 8 अगस्त दिनाङ्के "मिलेनियम कोवेनेण्ट्" परीक्षणं आरभ्यते। अयं क्रीडा "झू ज़ियान्" उपन्यासस्य उपयोगं खाकारूपेण करोति यत् मूलकथायाः सहस्रवर्षेभ्यः अनन्तरं अमरानाम् एकां जगत् निर्मातुं शक्नोति खिलाडयः अमरकृषकाणां नूतनपीढीरूपेण नूतनं साहसिकं अध्यायं उद्घाटयिष्यन्ति तथा च अमरानाम् संवर्धनस्य अद्भुतं सजीवं च जीवनं अनुभविष्यन्ति .
अयं क्रीडा प्रथमः यथार्थवादी अति-इन्द्रिय-परी-युद्धानि निर्माति भवेत्, वायुतले निलम्बित-मन्त्राः वा समुद्रस्य तले गुरुत्वाकर्षण-विपर्ययः वा, एतत् खिलाडयः सशक्ततरं परी-अनुभवं कर्तुं शक्नोति "Zhu Xian 2" इत्यस्मिन् NPCs समये शारीरिकप्रतिक्रिया अपि भवति, तथा च पात्रस्य कौशलेन विश्वस्य वर्णः अपि परिवर्तयितुं शक्यते उदाहरणार्थं Qingyun Gate समयं विरामयितुं शक्नोति, तथा च Divine Sword and Thunder Control Technique इत्यनेन मौसमः अपि परिवर्तयितुं शक्यते तदतिरिक्तं अन्येषां MMOs इत्यस्य विपरीतम् येषु व्यवसायं परिवर्तयितुं भुक्तिः आवश्यकी भवति, "Zhu Xian 2" इत्यस्मिन् खिलाडयः युद्धस्य अनन्तरं कदापि व्यावसायिकं परिवर्तयितुं शक्नुवन्ति, ये खिलाडयः भिन्नव्यावसायिककौशलस्य अनुभवं कर्तुम् इच्छन्ति तथा च भिन्नव्यावसायिककथाकथानां अन्वेषणं कर्तुम् इच्छन्ति। तस्मिन् एव काले, उपस्थितिपक्षस्य दृश्यपक्षस्य च क्रीडा-अनुभवं सुधारयितुम् "झू ज़ियान् 2" इत्यनेन युद्ध/जाल/फैशन-डिजाइनस्य त्रि-पङ्क्ति-क्रीडा-प्रकरणम् अपि प्रारब्धम्, येन खिलाडयः अधिकविकल्पाः दत्ताः ये युद्धे उत्तमाः न सन्ति
"खड्गः शूरवीरश्च" ।
"तलवारः शूरवीरश्च" दक्षिणकोरियायाः पूर्वस्य "सप्तशूरवीर"-दलेन UE4-इञ्जिनस्य उपयोगेन निर्मितः द्वि-आयामी साहसिकः MMORPG-क्रीडा अस्ति अगस्त १५ दिनाङ्के। क्रीडायां क्रीडकाः शूरवीरानाम् नेतारूपेण कार्यं करिष्यन्ति, स्वशूरवीरानाम् नेतृत्वं साहसिकयात्रायां करिष्यन्ति, ग्रान्-शस्त्राणि संग्रहयिष्यन्ति, विशिष्टशैल्याः विविध-आधिकारिणः आव्हानं करिष्यन्ति, गुप्तकथानां आविष्कारं करिष्यन्ति च
अस्मिन् क्रीडने यांत्रिकसभ्यतां काल्पनिकविश्वदृष्ट्या सह मिश्रयति इति पृष्ठभूमिः उपयुज्यते अस्मिन् अजगरेन राज्ये आरोपितं शापं उत्थापयितुं साहसिककार्यं कर्तुं प्रवृत्तानां शूरवीरानाम् कथा कथ्यते क्रीडायां द्वि-आयामी-क्रीडायाः कार्ड-ड्राइंग-तत्त्वानि सन्ति । सामान्यद्विआयामी MMO-क्रीडाभ्यः भिन्नः यत् उपकरणं प्राप्तुं केन्द्रीक्रियते, अयं क्रीडा वस्तुतः द्वितीयस्य क्रीडायाः पात्रैः चालितः अस्ति क्रीडायां MMO-तत्त्वानि दलस्य कालकोठरी, चुनौतीपूर्ण-BOSS इत्यादीनां सदृशाः सन्ति, तथा च अधिकं सदृशाः सन्ति filler in the gameplay , धनं वा समयं वा निवेशयितुं खिलाडयः आकर्षयितुं MMO इत्यस्य संख्यात्मकं चालनं न अवलम्बते।
"हृदयस्पन्दननगरम्" ।
"Xindong Town" एकः उच्च-उपाधिः स्वतन्त्रता चिकित्सा MMO + अनुकरण प्रबन्धन क्रीडा अस्ति यत् Xindong द्वारा स्वतन्त्रतया विकसितम् अस्ति, तस्य प्रक्षेपणस्य शीघ्रमेव, इदं iOS मुक्तसूचौ तथा TapTap लोकप्रियसूचौ शीर्षस्थाने अभवत् । इदं पूर्णतया आरामदायकं "यूटोपियन" गृहम् अस्ति: नगरं कदापि भवद्भ्यः उद्घाटितम् अस्ति, यात्रायाः कोऽपि मार्गः नगरेण स्वागतं करोति। क्रीडकाः क्रीडायां गतिं मन्दं कर्तुं शक्नुवन्ति, भवतः किमपि प्रकारस्य शौकः व्यक्तित्वं वा भवतु, भवन्तः अत्र यथा इच्छन्ति तथा दर्शयितुं शक्नुवन्ति ।
क्रीडायां क्रीडकाः स्वतन्त्रतया विविधान् शौकान् विकसितुं शक्नुवन्ति, यथा मत्स्यपालनं, पाककला, बिडालपालनं, उद्यानकार्यं, कीटग्रहणं, पक्षिप्रेक्षणं च... नगरे शारीरिकसीमाः नास्ति, "किं कर्तव्यम्" च नास्ति अद्य". तत्सह क्रीडकाः मनसि स्वगृहाणि अपि स्वतन्त्रतया अलङ्कर्तुं शक्नुवन्ति । अत्यन्तं रोचकं वस्तु अस्ति यत् क्रीडायां "सामाजिकव्यवस्था" व्यवस्था खिलाडयः यादृच्छिकरूपेण एकस्मिन् लघुनगरसमुदाये नियुक्तं करिष्यति यस्मिन् 12 जनाः स्थातुं शक्नुवन्ति, स्वं विहाय 11 जनाः प्रत्येकं पुनः ऑनलाइन गमनसमये ताजगीं प्राप्नुयुः "Animal Crossing" "यत्र द्वीपवासिनः नियमितरूपेण यादृच्छिकरूपेण ताजगीकृताः भवन्ति तस्य लघु तंबूस्य उद्देश्यं समानम् अस्ति।"
"स्टार वार्स्: डेस्पेराडोस्"।
"Star Wars: Desperados" इति Ubisoft इत्यस्य Ubisoft Massive studio इत्यनेन विकसितस्य Star Wars इति श्रृङ्खलायाः प्रथमः MMORPG गेमः अस्ति यत् एतत् 30 अगस्त दिनाङ्के PS5, XSX, PC प्लेटफॉर्म् इत्यत्र एकत्रैव प्रक्षेपणं भविष्यति ।
इदं क्रीडा "स्टार वार्स्: एपिसोड् II: द एम्पायर् स्ट्राइक्स् बैक" तथा "स्टार वार्स्: एपिसोड् III: रिटर्न आफ् द जेडी" इत्येतयोः मध्ये कथायाः आधारेण अस्ति life आकाशगंगा साम्राज्य। क्रीडा सामग्रीना अपि अतीव समृद्धा अस्ति तथा च लघुक्रीडा, नक्शा अन्वेषणं, ग्रहस्य पृष्ठे कक्षायां च आपत्कालाः इत्यादयः विविधाः क्रीडाक्रियाकलापाः प्रदाति तस्मिन् एव काले अस्मिन् क्रीडने २१:९ चलच्चित्रमोड् अपि अस्ति, यत् न केवलं "विडस्क्रीन् इफेक्ट्" प्रदाति, अपितु मूलत्रयस्य शूटिंग् कर्तुं प्रयुक्तानां लेन्सानाम् अनुकरणं करोति, यत् क्लासिकचलच्चित्रेषु छायाचित्रशैलीं पुनः प्रदर्शयितुं शक्नोति