समाचारं

Rockstar इत्यस्य “Red Dead Redemption” इति चलच्चित्रं PC -इत्यत्र आगमिष्यति इति प्रकाशितम्! बहुविधसामग्री अनुकूलनं, परन्तु पुनर्निर्माणं नास्ति?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गेमिंग-उद्योगः एकः चक्रः अस्ति यदा नूतनाः कृतिः निरन्तरं प्रक्षेपिताः सन्ति, तदा बहवः पुराणाः क्रीडाः यदा कदा पुनः संकुलं कृत्वा विमोचिताः भवन्ति । एतादृशव्यवहारस्य विषये केचन जनाः चिन्तयिष्यन्ति यत् एतत् निर्मातृणां "तुच्छतण्डुलम्" अस्ति, परन्तु नॉस्टेल्जिकपक्षाः अपि सन्ति ये हस्तद्वयेन समर्थयन्ति अधुना एव १४ वर्षीयः रॉकस्टार-क्रीडा पीसी-इत्यत्र प्रारभ्यते इति ज्ञातम् ।



अद्य विदेशीयः ब्लोगरः Wario64 इत्ययं निष्कर्षं प्राप्तवान् यत् "Red Dead Redemption" इत्यस्य PC संस्करणं शीघ्रमेव PlayStation store page इत्यत्र वार्ताद्वारा प्रक्षेपणं भविष्यति। यतः क्रीडापरिचय-अन्तरफलके निम्नलिखितशब्दाः प्रदर्शिताः सन्ति- "खेल-पीढीं परिभाषितं पाश्चात्य-प्रान्तरस्य महाकाव्य-साहसिकस्य अनुभवं कुरुत, यत् प्रथमवारं पीसी-संस्करणस्य माध्यमेन प्रस्तुतम्।





"Red Dead Redemption" इति रॉकस्टार-क्रीडा-विकासस्य इतिहासे एकः अपरिहार्यः स्मारकः अस्ति एकस्य जासूसस्य यः पूर्वस्य गिरोहसहचरस्य मृगया कर्तुं बाध्यः आसीत् ।



तस्मिन् वर्षे अस्य क्रीडायाः टीजीए गेम आफ् द ईयर इति पुरस्कारः प्राप्तः, एककोटिभ्यः अधिकाः प्रतियाः विक्रीताः च । २०१८ तमे वर्षे प्रारब्धः "रेड् डेड् रिडेम्पशन २" प्रथमपीढीयाः कार्यस्य पूर्वकथा अस्ति । अधुना अस्याः श्रृङ्खलायाः सञ्चितविक्रयः ७ कोटिप्रतियाः अधिकः अस्ति ।



गतवर्षे रॉकस्टारः "Red Dead Redemption" इति पोर्ट् कृत्वा PS4 तथा NS प्लेटफॉर्म् इत्यत्र प्रारब्धवान् । शुभसमाचारः अस्ति यत् अनुकूलनं सम्यक् कृतम्, परन्तु दुर्वार्ता अस्ति यत् रॉकस्टार इत्यनेन अनुकूलितसामग्री, चित्राणि च पुनः न निर्मिताः। अनेन बहवः क्रीडकाः ये अग्रिम-पीढी-संस्करणस्य प्रतीक्षां कुर्वन्ति स्म, ते अतीव क्रुद्धाः अभवन् ।



अस्मिन् समये "Red Dead Redemption" इत्यस्य PC संस्करणस्य विषये अद्यापि अधिकारी सामग्रीपुनर्निर्माणस्य उल्लेखं न कृतवान् । क्रीडायाः परिचयः दर्शयति यत् PC संस्करणे मुख्यतया निम्नलिखितसामग्री अस्ति ।

"उभयसंस्करणस्य सर्वाणि सामग्रीनि दर्शयति, यत्र गेम आफ् द ईयर एडिशनस्य बोनससामग्री अपि च 2023 कन्सोल् संस्करणस्य सर्वाणि उन्नयनानि सन्ति, अपि च उच्चतरसंकल्पः, उच्चतरफ्रेमदराः, स्टीरियो सरौण्ड् ध्वनिः इत्यादीनि च समाविष्टानि PC-विशिष्टानि वर्धनानि सन्ति।



खिलाडयः दृष्ट्या "Red Dead Redemption" इत्यस्य PC पोर्ट् अद्यापि किञ्चित् अतिस्वादहीनम् अस्ति । १४ वर्षपूर्वस्य क्रीडारूपेण ग्राफिक्स्, ऑपरेशन च द्वौ अपि आधुनिकक्रीडकानां आदतयोः मेलनं कर्तुं कठिनम् अस्ति । द्वितीयपीढीयाः तुलने अपि "लालमृतमोचनम्" द्वयोः भिन्नयोः पीढीयोः उत्पादः अस्ति । अस्मिन् विषये बहवः जनाः द्वितीयपीढीयाः कृते PS5 संस्करणं प्रक्षेपणं कर्तुं Rockstar इत्यस्य आह्वानं कुर्वन्ति ।



अस्मिन् स्तरे रॉकस्टारः "रेड् डेड् रिडेम्पशन" इत्यस्य पीसी-संस्करणस्य प्रतिक्रियां न दत्तवान् । परन्तु पूर्वानुमानं भवति यत् यदि केवलं सरलं पीसी प्रत्यारोपणं भवति तर्हि जनानां कृते तस्य क्रयणं कठिनं भवेत्।

अतः १४ वर्षपूर्वस्य वर्षस्य अस्मात् TGA-क्रीडायाः भवन्तः किं अपेक्षन्ते?