2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूर् इत्यस्य नियमः मृतः अस्ति तथा च सः पुनः switch2 इत्यस्य विषये वार्ताम् अङ्गीकृतवान्! सुप्रसिद्धः प्रौद्योगिकी-यूट्यूबरः मूर्स् लॉ इज डेड् इति कार्यक्रमे स्विच् २ इत्यस्य प्रदर्शनस्य विषये चर्चां कृतवान् ।
सः पुनः अवदत् यत् स्विच् २ इत्यस्य कार्यक्षमता Steam Deck इत्यनेन सह सङ्गतं भविष्यति, परन्तु Unreal 5 इत्यस्य इञ्जिनस्य आधारेण विकसितानां क्रीडाणां पिक्सेलसङ्ख्यां वर्धयित्वा न्यूनसंकल्पात् स्केल अप करणीयम् इति संभावना वर्तते, यावत् निन्टेन्डो न शक्नोति अप्रत्याशितरूपेण शक्तिशाली प्रदर्शनं आनयन्तु।
पूर्वकार्यक्रमेषु सः अपि अवदत् यत् स्विच् २ इत्यस्य मूलभूतं प्रदर्शनं Steam Deck इत्यस्मात् किञ्चित् दुष्टतरं भवेत्, स्विच् २ इत्यस्य लाभः प्रकाशस्य अनुसन्धानं भवति अतः रिजोल्यूशनस्य चित्रप्रभावस्य च दृष्ट्या Steam Deck इत्यस्मात् श्रेष्ठं भवेत् । तथापि फ्रेम रेट् अद्यापि रूढिवादी भवितुम् अर्हति ।
तदतिरिक्तं मूर्-नियमः मृतः इति मन्यते यत् फ्लैश-स्मृतिः Switch2-इत्यस्य कृते अटङ्कः भवितुम् अर्हति । अन्येषु कन्सोल्-मध्ये, एषः विषयः न्यूनः मुद्दा अस्ति यतः तेषु सामान्यतया m2 अथवा अन्ये SSD समाधानाः चयनार्थं सन्ति । पूर्वस्य अफवाः अनुसारं switch2 Samsung इत्यस्य पञ्चम-पीढीयाः V-NAND इत्यस्य उपयोगं करिष्यति पञ्चम-पीढीयाः उत्पादस्य संचरण-वेगः 1.4 GB/s पर्यन्तं भवति, यत् वर्तमान-स्विच् इत्यस्मात् बहु द्रुततरम् अस्ति । एषः वेगः प्रवेशस्तरीय-SSD-इत्यस्य स्थानान्तरणवेगस्य समीपे अस्ति । तथापि वर्तमानस्य मुख्यधारायां कन्सोल् SSD इत्यस्मात् अद्यापि बहु मन्दतरम् अस्ति, बृहत्-स्तरीय-3A-क्रीडाः चालयितुं अद्यापि एकं आव्हानं वर्तते । यतः बहवः बृहत्-क्रीडा-विकासकाः उक्तवन्तः यत् विकास-प्रक्रिया SSD-इत्यस्य द्रुत-भण्डारण-वेगस्य उपरि अवलम्बते ।
अन्ते मूर् इत्यस्य नियमः मृतः इति अपि उल्लेखितम् अस्ति यत् स्विच् २ इत्यस्य आधारे अन्तः निर्मितः प्रशंसकः भविष्यति इति अफवाः सन्ति । एतत् अधिकशक्ति (शक्ति) प्रदातुं शक्नुवन्, यस्य परिणामेण उत्तमाः, स्पष्टतराः चित्राणि भवन्ति ।