2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु
बेला स्पैन्यी
बेला स्पाई
हङ्गरी, (१८५२-१९१४) २.
— कलायुहुआ— २.
बेला एडाल्बर्ट वॉन स्पैनीबेला एडाल्बर्ट् वॉन् स्पैन्यी (१९ मार्च १८५२ - १२ जून १९१४) एकः उत्कृष्टः हङ्गरीदेशस्य परिदृश्यस्य बहिः प्रकृतिचित्रकारः च आसीत् । बुडापेस्ट्-नगरे जन्म प्राप्य सः अल्पवयसि एव कला-अध्ययनं आरब्धवान्, वियना-नगरे वर्षत्रयं यावत् अध्ययनं कृतवान्, ततः परं स्वस्य कलात्मककौशलस्य अधिकविकासाय पेरिस्-म्यूनिख-नगरयोः यात्रां कृतवान्
स्पैन्यी इत्यस्य कार्यकाले म्यूनिखनगरे तस्य कालः तस्य कार्यस्य व्यावसायिकसफलतायाः च कृते महत्त्वपूर्णः आसीत्, यतः तस्य कृतीः बवेरिया-देशस्य कलाव्यापारिणां मध्ये अतीव लोकप्रियाः आसन्, ततः परं बवेरिया-देशस्य रीजेण्ट्-महोदयस्य, पश्चात् लुड्विग्-इत्यस्य च ध्यानं आकर्षितवन्तः, यः प्रसिद्धः आसीत् कलानां संरक्षकः ।
हङ्गरीदेशे स्पैन्यी इत्यस्य नाम परिदृश्यचित्रकलायां निकटतया सम्बद्धम् अस्ति, तस्य कृतयः परिदृश्यचित्रकलायां केन्द्रीकृताः सन्ति, प्राकृतिकपरिदृश्यानां गहनकलासंकल्पनाया सह संयोजनं कुर्वन्ति । यद्यपि तस्य बहवः चित्राणि विश्वे विकीर्णानि सन्ति तथापि तेषु अधिकांशः हङ्गरीदेशे एव तिष्ठति, विशेषतः हङ्गेरी-राष्ट्रिय-दर्पणस्य संग्रहेषु ।
स्पैन्यी इत्यस्य कलात्मका उपलब्धिः बहुधा स्वीकृता, १८८९ तमे वर्षे बर्लिननगरस्य ललितकला-अकादमी इत्यनेन पदकेन, सम्मानपत्रेण च सम्मानितः । तस्य जीवनकाले पुरस्कारविजेतानां कार्याणां मध्ये १८८२ तमे वर्षे ग्योर्गी-राफ्ट्-पुरस्कारः, १८९३ तमे वर्षे रीड्-टेकिंग्, शरद-सूर्यप्रकाशः च सन्ति । अपि च, १८९३ तमे वर्षे हङ्गेरी-संसदभवनस्य हन्टर्स्-भवने पञ्च बृहत् भित्तिचित्रं निर्मितवान् ।
१९१४ तमे वर्षे जूनमासस्य १२ दिनाङ्के स्पैन्यी इत्यस्य मृत्युः अभवत्, तस्य अन्त्येष्टिः बुडापेस्ट्-नगरे अभवत् । तस्य कलात्मकविरासतः, परिदृश्यचित्रकलायां योगदानं च हङ्गरीदेशस्य कला-इतिहासस्य महत्त्वपूर्णं स्थानं प्राप्तवान् ।
स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।
अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति