समाचारं

१७ चित्राणि ये भवतः कल्पनाशक्तिं उद्घाटयन्ति |

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina





श्वेतलाना बोब्रोवा(स्वेतलाना बोब्रोवा, १९६०-) रूसी अतियथार्थवादी चित्रकारः अस्ति ।

श्वेतलाना सेण्ट् पीटर्स्बर्ग् विश्वविद्यालये कला-इतिहासस्य अध्ययनं कृतम् । अद्य सा कला-इतिहासस्य पीएचडी-पदवीं प्राप्तवती अस्ति, अन्तर्राष्ट्रीय-कला-प्रतिष्ठानस्य सहकारिणी च अस्ति । २००७ तमे वर्षात् आरभ्य मास्को-नगरस्य प्रतिष्ठित-दर्पणालयेषु पञ्चसु प्रदर्शनीषु भागं गृहीतवती ।


श्वेतलाना बोब्रोवा इत्यनेन निर्मिताः अतिवास्तविकलोकाः विचित्रजीवैः पूरिताः सन्ति । इह लोके किमपि सम्भवति। तस्याः कार्यं ऊर्जा, अनुरागः, विक्षिप्तता च पूर्णः अस्ति ।

स्वप्ना इव ते वास्तविकचिन्ताभ्यः अनुभवेभ्यः च उत्पद्यन्ते, दर्शकं अवचेतनस्य गभीरताम् आनयन्ति । एतेषां खण्डानां अन्तः सम्मोहनात्मकं कान्तिं विसृजति, यत्र नीयन-हरित-पीत-नीलयोः स्वर-विचरणाः नेत्रं वेधयन्ति ।


तस्याः तकनीकः छायाचित्रणस्य आधारेण अस्ति, परन्तु अन्त्यफलं छायाचित्रणात् दूरम् अस्ति । कम्प्यूटर-ग्राफिक्स् कलाकारान् स्वतःस्फूर्तं भवितुं, आशुनिर्माणं कर्तुं, भावनानां अनुसरणं कर्तुं, विचारं न हास्यन् अधिकान् असामान्यवर्णान् दातुं च साहाय्यं करोति ।

तस्याः मौलिकाः तकनीकाः तस्याः कृतीः अद्वितीयाः, मान्यताप्राप्ताः च कृतिः भवन्ति ।













स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति