2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उचिदा शोतै(१९२२-२०१९) जापानस्य चतुर्ऋतुषु कागद-कटित-चित्रैः, कलात्मक-प्रतिपादनैः च प्रसिद्धः जापानी-देशस्य प्रसिद्धः कलाकारः आसीत् । तस्य कृतयः न केवलं आन्तरिकरूपेण प्रशंसिताः अपितु अन्तर्राष्ट्रीयरूपेण अपि प्रदर्शिताः सन्ति ।
२०१९ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १२ दिनाङ्के ९७ वर्षे सः मृतः । स्वस्य मृत्योः बहुकालपूर्वं सः नागाटानिएन् इत्यस्य नूतनस्य उत्पादस्य "तैयायु ओचाजुके राइस" इत्यस्य पैकेजिंग् अपि डिजाइनं कृतवान् ।
तस्य कलाकृतयः विशेषतः चतुर्ऋतुविषये कागदकटितानि चित्राणि देशे सर्वत्र चित्रशालासु अद्यापि प्रदर्शितानि सन्ति ।
१९२२ तमे वर्षे कानागावा-प्रान्तस्य योकोसुका-नगरे जन्म ।
१९४३ तमे वर्षे योकोहामा-तकनीकी-उच्चविद्यालयस्य (अधुना योकोहामा-राष्ट्रीयविश्वविद्यालयस्य) वास्तुकलाविभागात् स्नातकपदवीं प्राप्तवान् ।
१९५३ तमे वर्षे अधुना कानेबो फूड् कम्पनी (पूर्वं वतानाबे सेइका) इति जनसम्पर्कविभागे कार्यं कृतवान् ।
१९५६ तमे वर्षे विज्ञापनकलानिर्माणसंस्थानस्य स्थापना अभवत् ।
१९५८ तमे वर्षे जापानमुद्रणउद्योगस्य अध्यक्षपुरस्कारं (Calendar Design) प्राप्तवान्, १९८१ तमे वर्षात् पूर्वं कुलम् ८ वारं च एतत् पुरस्कारं प्राप्तवान् ।
१९६० तमे वर्षे योकोहामा-नगरस्य प्रौढविद्यालये व्याख्याता अभवत् ।
१९७१ तमे वर्षे मित्सुबिशी-दर्पणालये कागद-कटित-चित्रस्य विषये "हार्ट् आफ् जापान" इति एकल-प्रदर्शनी अभवत् ।
१९७३ तमे वर्षे "Paper-cut Painting" इति पुस्तकं प्रकाशितवान्, मित्सुबिशी-दर्पणालये एकलप्रदर्शनी च कृतवान् ।
१९७४ तमे वर्षे नागाटानिएन् इत्यस्य तत्क्षणिकमिसो सूपस्य "असाएडा" इत्यस्य नूतनपैकेजिंग् डिजाइनस्य उत्तरदायित्वं सः स्वीकृतवान् ।
१९७५ तमे वर्षे सः "जापानीकाव्यम्" इति प्रकाशितवान्, नागाटानियनस्य तत्क्षणिकमिसोसूपस्य "युजुकी" इत्यस्य नूतनपैकेजिंग् डिजाइनस्य उत्तरदायी च आसीत् ।
१९७६ तमे वर्षे नागाटानिएन् इन्स्टेण्ट् मिसो सूपस्य "Mustache" इत्यस्य नूतनपैकेजिंग् डिजाइनस्य उत्तरदायी आसीत् ।
१९७७ तमे वर्षे "जापानीकाव्यम्" इति डाकपत्राणि प्रकाशितानि ।
१९८२ तमे वर्षे एनएचके-संस्थायाः "होमटाउन नेटवर्क्" इति कार्यक्रमस्य शीर्षकपृष्ठभूमिं डिजाइनं कृतवान् ।
१९८७ तमे वर्षे सः "कनागावा" इति मासिकपत्रिकायाः आवरणस्य डिजाइनं ९ वर्षाणि यावत् क्रमशः कृतवान् ।
१९८९ तमे वर्षे "जापानीकाव्य" इति श्रृङ्खलायां १४१ पोस्टकार्ड्स्, स्क्रीनप्रिण्ट् च निर्मितवान् ।
१९९४ तमे वर्षे "चतुर्ऋतुकाव्यानि" प्रकाशिता ।
१९९७ तमे वर्षे जापानी-कोडो-इत्यस्य कृते "किङ्ग्युन्" इति टीवी-विज्ञापनस्य डिजाइनं कृतवान् ।
१९९९ तमे वर्षे २००१ तमे वर्षे डिसेम्बरमासपर्यन्तं "PHP" पत्रिकायाः आवरणस्य डिजाइनं कृतवान् ।
२००२ तमे वर्षे "जापानीकविताः" इति संग्रहं प्रकाशितवान्, जापानदेशस्य तोयामाप्रान्तस्य असही टाउन फुरुसाटो कलासंग्रहालये एकलप्रदर्शनं च कृतवान् ।
२००३ तमे वर्षे योकोहामा-नगरस्य इसेजाकिचो-नगरस्य युरिण्डो-दर्पणगृहे "जापानी-काव्य"-सङ्ग्रहस्य स्मारक-प्रदर्शनी अभवत् ।
२००४ तमे वर्षे सः सयुरी इकेडा इत्यनेन सह सहलेखनं कृत्वा "नर्सरी रायम्स् एण्ड् सिङ्गिंग्" इति पुस्तकं प्रकाशितवान् ।
२००७ तः २०१३ पर्यन्तं प्रतिवर्षं विभिन्नेषु चित्रशालासु, स्थानेषु च एकलप्रदर्शनानि आयोजयति स्म ।
२०१४ तमे वर्षे एनएचके-संस्थायाः टीवी-कार्यक्रमेषु "लन्चटाइम् रिलैक्सेशन", "टेत्सुकोस् रूम" च भागं गृहीतवान् ।
२०१५ तः २०१८ पर्यन्तं सः कृतीसङ्ग्रहान् प्रकाशयन् एकलप्रदर्शनानि च कृतवान् ।
२०१९ तमे वर्षे वयं नागाटानिएन् इत्यस्य नूतनस्य उत्पादस्य "तैयायु चाजुके राइस" इत्यस्य पैकेजिंग् डिजाइनं कृतवन्तः ।
२०२० तः २०२३ पर्यन्तं वयं विभिन्नेषु स्थानेषु एकलप्रदर्शनानि आयोजयिष्यामः।
स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।
अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति