समाचारं

अनेकाः प्रान्ताः नवीनस्नातकानाम् परिचयस्य कृते परिचयमानकान् समायोजयन्ति: सामाजिकसुरक्षायाः भुक्तिं कृत्वा अपि भवान् ताजाः स्नातकः भवितुम् अर्हति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : सामाजिकसुरक्षां दत्त्वा अपि भवान् नूतनः स्नातकः भवितुम् अर्हति इति अनेकेषु प्रान्तेषु स्पष्टं भवति)

अद्यैव हुनान्, शाडोङ्ग, गुइझोउ, गुआङ्गक्सी इत्यादीनां प्रान्तानां मानवसंसाधनविभागैः सामाजिकसुरक्षाविभागैः ताजास्नातकानाम् अभिज्ञानमानकानां समायोजनाय दस्तावेजाः जारीकृताः, येन स्पष्टं कृतम् यत् प्रान्ते सार्वजनिकसंस्थानां नियुक्तौ ते इदानीं न भविष्यन्ति कार्यानुभवस्य सामाजिकसुरक्षाभुगतानस्य च समीक्षा कृता।

अनेकाः प्रान्ताः ताजानां स्नातकानाम् परिचयस्य कृते परिचयमानकान् समायोजितवन्तः चित्रे सार्वजनिकपरीक्षायाः सूचना दृश्यते (चित्रं पाठं च अप्रासंगिकम् अस्ति)।

जनानां आजीविकायाः ​​कृते रोजगारः एव सर्वाधिकं चिन्ता, महाविद्यालयस्नातकानाम् रोजगारः च सर्वोच्चप्राथमिकता अस्ति । अस्य समूहस्य रोजगारं सुनिश्चित्य राष्ट्रियस्थानीयसिविलसेवकानां, राज्यस्वामित्वयुक्तानां उद्यमानाम्, सार्वजनिकसंस्थानां च नियुक्तिः दीर्घकालात् ताजानां स्नातकानाम् अनुकूलतां ददाति। झेजियांग इत्यस्य उदाहरणरूपेण गृहीत्वा विगतत्रिषु वर्षेषु "प्रान्तीयपरीक्षायां" आर्धाधिकाः कार्यनियुक्तियोजनाः विशेषतया महाविद्यालयेभ्यः विश्वविद्यालयेभ्यः च ताजानां स्नातकानाम् कृते सन्ति

२०२१ तमस्य वर्षस्य झेजियांग-प्रान्तीयपरीक्षायाः चयनमार्गाणां विस्तारार्थं स्पष्टीकृतं यत् २०१९ तमे वर्षे २०२० तमे वर्षे च साधारणमहाविद्यालयानाम् विश्वविद्यालयानाञ्च स्नातकाः २०२१ तमे वर्षे साधारणमहाविद्यालयानां विश्वविद्यालयानाञ्च ताजानां स्नातकानाम् आवश्यकतां जनयितुं शक्नुवन्ति इति पदानाम् आवेदनं कर्तुं शक्नुवन्ति। अस्मिन् वर्षे जुलैमासे शाण्डोङ्गप्रान्ते एकं दस्तावेजं जारीकृत्य स्पष्टीकृतं यत् सार्वजनिकसंस्थाभिः नियुक्तेः समये आवेदकानां कार्यानुभवः सामाजिकसुरक्षाभुगतानं च अस्ति वा इति समीक्षां न करिष्यति। गुइझोउ, गुआङ्गक्सी, हुनान् इत्यादिषु प्रान्तेषु अपि एतादृशाः सूचनाः जारीकृताः, येन ताजानां स्नातकानाम् पहिचानस्य मापदण्डेषु शिथिलीकरणं कृतम् अस्ति ।