समाचारं

युक्रेन-सेना : रूसी-देशस्य १,००० वर्गकिलोमीटर्-परिमितं क्षेत्रं नियन्त्रयति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना रूसदेशस्य कुर्स्क्-प्रान्तस्य १,००० वर्गकिलोमीटर्-भूमिं नियन्त्रितवती अस्ति कुर्स्क-प्रान्तस्य विरुद्धं युक्रेन-सेनायाः आक्रमणस्य विषये कीव-देशस्य प्रथमं आधिकारिकं वक्तव्यम् अस्ति ।

तस्मिन् एव दिने युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन टेलिग्राम इत्यत्र एकं भिडियो स्थापितं । तस्मिन् भिडियायां सेल्स्की कुर्स्क-मोर्चायां राष्ट्रपतिं प्रति युद्धस्य स्थितिं ज्ञापयन् अवदत् यत्, "समग्रं मोर्चा वस्तुतः अग्रे गच्छति। स्थितिः अस्माकं नियन्त्रणे अस्ति। ... सम्प्रति वयं रूसी-देशस्य प्रायः १,००० वर्गकिलोमीटर्-परिमितं नियन्त्रयामः प्रक्षेत्र। "

सप्तदिनानि पूर्वं (अगस्ट-मासस्य ६ दिनाङ्के प्रातःकाले) युक्रेन-सेना रूसस्य दक्षिणपश्चिमसीमायां स्थिते कुर्स्क-ओब्लास्ट्-नगरे अकस्मात् आक्रमणं कृतवती यत् युक्रेन-सेनायाः द्वि-एण्ड्-ए-क्रीडायां आरब्धं बृहत्तमं सफलतमं च सीमापार-आक्रमणं आसीत् -अर्धवर्षयुद्धम् ।

ज़ेलेन्स्की १२ दिनाङ्के सायं नियमितरूपेण विडियोभाषणे अवदत् यत् "रूसी आतङ्कवादिनः यत्र सन्ति तत्र आक्रमणं कुर्वन्ति कुत्र च तेषां निराकरणं सर्वथा न्याय्यम्...रूसः युद्धं अन्येषां समीपम् आनयत्, अधुना तत् (युद्धम्) आगच्छति गृहे युक्रेनदेशः सर्वदा शान्तिं इच्छति स्म, वयं च तत् सुनिश्चितं करिष्यामः” इति ।

अगस्तमासस्य १२ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रक्षाधिकारिभिः सह सीमास्थितेः विषये वीडियो सम्मेलनं कृतवान् । कुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः सभायां अवदत् यत् अगस्तमासस्य १२ दिनाङ्कपर्यन्तं युक्रेन-सेना राज्ये न्यूनातिन्यूनं १२ किलोमीटर्-पर्यन्तं प्रविश्य ४० किलोमीटर्-विस्तृतं सीमाक्षेत्रं नियन्त्रितवती, यत्र २८ बस्तयः अपि सन्ति पुटिन् प्रतिवदति स्म यत् एते विषयाः सैन्यस्य मूल्याङ्कनं करणीयम् इति । पुटिन् इत्यनेन रूसस्य सर्वोच्चप्राथमिकता “अस्माकं क्षेत्रात् शत्रुं बहिः” निष्कासनं इति बोधितम् ।