2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा युद्धं प्रचलति स्म तथा तथा पुटिन्, जेलेन्स्की च अगस्तमासस्य १२ दिनाङ्के पृथक् पृथक् समागमं कृतवन्तौ ।
रूसदेशेन प्रकाशितानि भिडियो चित्राणि च पश्यन्तु,पुटिन् इदानीं अतीव क्रुद्धः अस्ति सम्पूर्णे समागमे तस्य मुखं क्रूरं आसीत् ।
रूसस्य प्रमुखविभागानाम् प्रमुखाः आसनद्वये उपविष्टाः आसन्, अन्ये च विडियोद्वारा सभायां उपस्थिताः आसन्।
कुर्स्कक्षेत्रस्य प्रमुखः स्मिर्नोवः पुटिन् इत्यस्मै अवदत् यत् अधुना एव २८ आवासीयक्षेत्राणि युक्रेन-सेनायाः नियन्त्रणे आसन् युक्रेन-सेना १२ किलोमीटर्-दूरे प्रविश्य ४० किलोमीटर्-अन्तरे युद्धं कृतवती।
स्पष्टतया अधीरः पुटिन् तत्क्षणमेव स्वस्य भाषणं बाधित्वा अवदत् यत् -शृणुत, सैन्यविभागः युद्धक्षेत्रस्य गभीरतायाः विस्तारस्य च विषये प्रतिवेदनं दास्यति, भवान् च सामाजिक-आर्थिक-स्थितिं तत्सम्बद्धं च सहायतां च कथयति...
तदनन्तरं स्वभाषणे पुटिन् स्पष्टं कृतवान् यत् -युक्रेनदेशेन सह वार्तालापं न कृत्वा शत्रुं रूसदेशात् बहिः निष्कासनम्।
"इदं प्रतीयते यत् शत्रुः पश्चिमस्य समर्थनेन तेषां निर्देशान् निष्पादयति, पश्चिमः च युक्रेन-देशस्य हस्तान् रूस-विरुद्धं युद्धं कर्तुं प्रयुङ्क्ते