2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के ए-शेयरस्य एकदिवसीयव्यापारस्य परिमाणं ५०० अरब युआन् इत्यस्मात् न्यूनं भूत्वा ४९८.६५७ अरब युआन् इत्यस्य भूमात्रायाः स्तरं प्राप्तवान् । एकदिवसीयव्यापारमात्रायां शेयरबजारः ५०० अरब युआनतः न्यूनः अभवत्, येन २०२० तमस्य वर्षस्य मेमासस्य २५ दिनाङ्कात् एकदिवसीयभूमिमात्रास्तरः अपि निर्धारितः ।
सामान्यतया भूमिमात्रायाः अनन्तरं भूमिमूल्यानि भविष्यन्ति, परन्तु अत्यन्तं संकोचनानन्तरं प्रायः एतत् सूचयति यत् विपण्यं विभक्तिबिन्दुतः दूरं नास्ति मात्रायाः मूल्यस्य च पतनेन सह तुलने, मात्रायाः मूल्यस्य च वृद्धिः उत्तमः विपण्यसञ्चालनस्थितिः भविष्यति व्यापारस्य मात्रा विपण्यस्य आत्मा अस्ति, तथा च मात्रायाः मूल्यस्य च सम्बन्धे परिवर्तनस्य भविष्यस्य विपण्ये उत्तमः मार्गदर्शकः प्रभावः भवति त्रैंश।
आँकडानुसारं २०२० तः ए-शेयर-विपण्यस्य एकदिवसीय-कारोबारः केवलं ५०० अरब-युआन्-तः त्रिवारं न्यूनः अभवत् । तेषु प्रथमवारं २०२० तमस्य वर्षस्य एप्रिल-मासस्य १३ दिनाङ्के, द्वितीयवारं २०२० तमस्य वर्षस्य मे-मासस्य २५ दिनाङ्के च । अन्यः समयः भविष्यति, २०२४ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्कः ।
ज्ञातव्यं यत् २०२० तमस्य वर्षस्य मे-मासस्य समीपे ए-शेयर-विपण्ये सूचीकृतानां कम्पनीनां कुलसंख्या केवलं ४,०७४ एव आसीत् । २०२४ तमे वर्षे ए-शेयर-सूचीकृतानां कम्पनीनां संख्या प्रायः ५,३३५ यावत् भविष्यति, यस्य अर्थः अस्ति यत् चतुर्वर्षेषु ए-शेयर-सूचीकृतानां कम्पनीनां संख्यायां प्रायः १३०० इत्येव वृद्धिः अभवत्, सूचीकृतानां कम्पनीनां संख्या ३० तः अधिका अभवत् % ।