समाचारं

कोमा मटेरियल्स् आईपीओ : मुख्यव्यापारबाजारसंभावनाः चिन्ताजनकाः सन्ति, उत्पादस्य उत्पादनं विक्रयणं च न्यूनीभवति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रुई वित्त डेंग रुफेईअद्यैव बीजिंग-स्टॉक-एक्सचेंजेन उत्तर-विनिमय-मध्ये शेयर-सार्वजनिक-निर्गमनाय, सूचीकरणाय च झेजियांग-केमा-घर्षण-सामग्री-कम्पनी-लिमिटेड्-(अतः परं "कोमा-सामग्री" इति उच्यते) इत्यस्य आवेदन-दस्तावेजानां समीक्षायाः विषये एकं जाँच-पत्रं प्रकटितम्

केमा मटेरियल्स् इत्यस्य मुख्यव्यापारः शुष्कक्लच् घर्षणप्लेट्-आर्द्रकागज-आधारित-घर्षण-प्लेट्-इत्यस्य अनुसन्धानं विकासं च, उत्पादनं च विक्रयणं च अस्ति तदतिरिक्तं कम्पनी ताम्र-आधारित-घर्षण-प्लेट्-व्यापारः अपि करोति उत्पादानाम् उपयोगः मुख्यतया वाहनस्य क्लच् मॉड्यूल् इत्यत्र भवति ।

उत्पाद-अनुप्रयोग-क्षेत्रानुसारं घर्षण-सामग्रीः ब्रेक-घर्षण-सामग्री (ब्रेक-पैड्) तथा संचरण-घर्षण-सामग्री इति विभक्तुं शक्यन्ते । शुष्कक्लच् घर्षणप्लेट्, आर्द्रकागज-आधारित-घर्षण-प्लेट् च संचरण-घर्षण-सामग्रीः सन्ति, सम्प्रति, अस्मिन् प्रकारे व्यापारे विशेषज्ञतां प्राप्ताः घरेलु-सूचीकृताः कम्पनयः नास्ति ।

राजस्वसंरचनायाः दृष्ट्या कोमा मटेरियल्स् इत्यस्य राजस्वं मूलतः शुष्कक्लच् घर्षणप्लेट् उत्पादानाम् उपरि निर्भरं भवति । २०२१ तः २०२३ पर्यन्तं कम्पनीयाः शुष्कक्लचघर्षणप्लेट्-राजस्वस्य मुख्यव्यापार-आयस्य क्रमशः ९९.१३%, ९६.९९%, ९६.८४% च भागः भविष्यति, उत्पादसंरचना च तुल्यकालिकरूपेण एकलः भविष्यति

प्रॉस्पेक्टस्-अनुसारं शुष्कक्लच्-घर्षण-प्लेट्-इत्यस्य उपयोगः मुख्यतया मैनुअल्-संचरण-कारयोः भवति, यदा तु आर्द्र-कागज-आधारित-घर्षण-प्लेट्-इत्यस्य उपयोगः मुख्यतया स्वचालित-संचरण-कारयोः भवति परन्तु अद्यत्वे मैनुअल् ट्रांसमिशन ऑटोमोबाइल मार्केट् इत्यस्य विकासे केचन प्रतिबन्धाः सन्ति इति दृष्ट्वा कोमा मटेरियल्स्, यस्य राजस्वं मुख्यतया शुष्कक्लच् घर्षणप्लेट् इत्यत्र निर्भरं भवति, तस्य व्यापारविकासस्य सम्भावनायाः, मार्केटशेयरस्य अनुरक्षणस्य च विषये गुप्तचिन्ता अस्ति