2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेख स्रोत सार्वजनिक खाता: Changsha Yuheng व्यापार परामर्श Changsha Yuheng व्यापार परामर्श August 13, 2024 10:30 Hunan
अद्यतनस्य द्रुतगत्या आर्थिकविकासस्य युगे उद्यमाः प्रायः अपर्याप्तपूञ्जीकारोबारः, परिचालनकाले स्थिरसम्पत्त्याः अपर्याप्तं अधिग्रहणं च इत्यादीनां समस्यानां सामनां कुर्वन्ति चाङ्गशा उद्यमऋणं अनेकानाम् उद्यमानाम् कृते लचीलं प्रभावी च समाधानं प्रदाति। अस्मिन् लेखे चाङ्गशानगरे निगमऋणस्य प्रकाराः, आवेदनप्रक्रियाः, सावधानी च विस्तरेण परिचयः भविष्यति यत् कम्पनीभ्यः आवश्यकं धनं सफलतया प्राप्तुं स्थायिविकासं प्राप्तुं च सहायकं भवति।
1. चाङ्गशायां निगमऋणानां प्रकाराः
चाङ्गशा निगमऋणानि मुख्यतया निम्नलिखितवर्गेषु विभक्ताः सन्ति प्रत्येकस्य ऋणस्य विशिष्टाः लाभाः अनुप्रयोगस्य व्याप्तिः च अस्ति ।
1. निगमऋणऋणम्
उद्यमऋणऋणं गारण्टीं बंधकं च विना एकप्रकारस्य ऋणं भवति, यत् प्रायः उत्तमसञ्चालनस्थितीनां लघुमध्यमआकारस्य उद्यमानाम् कृते उपयुक्तं भवति अस्य बृहत्तमाः विशेषताः सरलाः आवेदनप्रक्रियाः, शीघ्रं ऋणवितरणं च सन्ति, यत् पूंजीकारोबारस्य तत्कालीनावश्यकतायां उद्यमानाम् कृते अतीव उपयुक्तम् अस्ति यद्यपि ऋणऋणस्य राशिः तुल्यकालिकरूपेण न्यूना भवति तथापि तस्य लचीलापनेन अनेकेषां व्यवसायानां कृते प्रथमः विकल्पः भवति ।
2. व्यावसायिक बंधक ऋण
निगमबन्धकऋणं बङ्केभ्यः अन्येभ्यः वित्तीयसंस्थाभ्यः वा ऋणं प्राप्तुं स्वसम्पत्तयः, यथा अचलसम्पत्, भूमिः इत्यादीनि बंधकरूपेण स्थापयन्ति इति कम्पनयः एतादृशस्य ऋणस्य राशिः तुल्यकालिकरूपेण अधिका भवति, बृहत् पूंजी आवश्यकतायुक्तानां कम्पनीनां कृते उपयुक्ता भवति । परन्तु यदा कम्पनी बंधकऋणार्थम् आवेदनं करोति तदा ऋणराशिः उचितः इति सुनिश्चित्य जमानतस्य मूल्यस्य मूल्याङ्कनं करणीयम् एतादृशस्य ऋणस्य प्रक्रिया तुल्यकालिकरूपेण दीर्घा भवति, परन्तु एतत् उद्यमानाम् आवश्यकतां पूरयितुं शक्नोति यत् बृहत् धनराशिः भवति ।