2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : फुजियान् उद्यमः घरेलुटोवेज-अभिलेखं भङ्गयति
टोवेज संचालन स्थल
(Fujian Daily संवाददाता Zhang Zhehao, संवाददाता He Yanwen / चित्रम्) 11 तमे दिनाङ्के विश्वस्य बृहत्तमं प्लवमानं पवनशक्तिमञ्चं बृहत्तमं एकक्षमतायुक्तं "Mingyang Tiancheng" इति पिंगटन-आधारितकम्पनी Zhengli Offshore Engineering Co., Ltd. तथा ग्वाङ्गझौ बन्दरगाहतः याङ्गजियाङ्ग, मिंगयाङ्ग, ग्वाङ्गडोङ्ग इत्यत्र किङ्ग्झौसी अपतटीयपवनक्षेत्रात् प्रस्थानम् अकरोत् । "मिंग याङ्ग तियानचेङ्ग" इम्पेलरस्य उच्चतमः बिन्दुः २१९ मीटर् यावत् भवति, वायुना अधिकतमविस्तारः प्रायः ३६९ मीटर् भवति, यत् घरेलु-टोवेज-क्षेत्रे टोव-वस्तुनः ऊर्ध्वतायाः विस्तारस्य च अभिलेखं अपि भङ्गयति
"मिङ्गयाङ्ग तियानचेङ्ग" इत्यस्य कुलस्थापिता क्षमता १६.६ मेगावाट् अस्ति तथा च "वी" आकारे व्यवस्थितानां ८.३ मेगावाट् पवनचक्राणां द्वयोः सेट्-समूहयोः युक्तम् अस्ति । मञ्चस्य उपयोगे स्थापनानन्तरं विश्वस्य विस्तृतपरिधिषु समुद्रक्षेत्रेषु ३५ मीटर् अधिकजलगहनतायाः उपयोगः कर्तुं शक्यते प्रतिवर्षं औसतेन प्रायः ५४ मिलियन किलोवाट् घण्टाः उत्पन्नं कर्तुं शक्नोति, यत् पूरयितुं शक्नोति एकवर्षपर्यन्तं त्रयाणां ३०,००० गृहेषु दैनिकविद्युत्-उपभोगः ।
टोइंग् इति समुद्रे विभिन्नानि गैर-स्वचालित-चल-खनन-मञ्चानि, अपतटीय-पवन-शक्ति-उपकरणाः, अन्वेषण-यन्त्राणि च टो-इत्येतत् टग-इत्यस्य उपयोगस्य संचालनं निर्दिशति अस्य टोवेज-कार्यक्रमस्य कुलयात्रा १९१ समुद्रीमाइलपर्यन्तं भवति, टोवेज-समयः च प्रायः ७२ घण्टाः भवति । अवगम्यते यत् एतत् टोइंग-कार्यं सफलतया सम्पन्नं कर्तुं झेङ्गली-अपतटीय-इञ्जिनीयरिङ्ग-संस्थायाः एकं विशालं मुख्यं टग् (झेङ्ग्ली १८०००) तथा १० टग्-यानानि अपि च आपत्कालीन-इञ्जिनीयरिङ्ग-जहाजाः आपत्कालीन-गोताखोरी-दलानि च प्रेषितानि, येषां गन्तव्यस्थाने आगमनस्य अपेक्षा अस्ति १४ तमः ।
"अस्मिन् टोवेज परियोजनायां जटिलजलमार्गाः सन्ति तथा च अत्यन्तं उच्चव्यावसायिककौशलस्य तथा परिचालनमौसमस्य परिस्थितेः आवश्यकता वर्तते। तस्मात् आकर्षयितुं समानपरियोजनानां कोऽपि अनुभवः नास्ति, तथा च समग्ररूपेण संचालनं झेङ्गली अपतटीय-इञ्जिनीयरिङ्गस्य उपाध्यक्षः गाओ लिङ्गः अवदत्।
कम्पनी 23 प्रासंगिक-इकायानां विभागानां च सह सक्रियरूपेण संवादं कृतवती, परियोजना-सञ्चालन-योजनायाः विविध-कार्यन्वयन-पक्षेषु चर्चां कर्तुं बहुवारं आधिकारिक-विशेषज्ञ-समूहानां आयोजनं कृतवती, तथा च, टोवेज-अनुकरण-साध्यता-अध्ययन-रिपोर्ट्-निर्माणार्थं विश्वविद्यालय-विशेषज्ञान् आमन्त्रितवती, टोवेज-परियोजनां "शून्य-दुर्घटना" इति प्राप्तुं प्रयतते , शून्याः चोटाः, शून्यहानिः।"
झेङ्गली अपतटीय अभियांत्रिकी मुख्यतया समुद्रीय अभियांत्रिकी निर्माणे संलग्नः अस्ति चीन ऊर्जा निर्माणम् इत्यादीनां केन्द्रीय-राज्यस्वामित्वयुक्तानां उद्यमानाम् अपि बृहत्-परिमाणेन अपतटीय-नवीन-ऊर्जा-पवन-क्षेत्राणां निर्माणं कृतम् अस्ति अधुना यावत् कम्पनी २५ तः अधिकानि घरेलुपवनक्षेत्रनिर्माणपरियोजनानि कृतवती अस्ति ।
अस्य टोवेज-मिशनस्य प्रारम्भः न केवलं अपतटीय-टोवेज-इञ्जिनीयरिङ्ग-क्षेत्रे झेङ्गली-ऑफशोर-द्वारा प्राप्तं प्रमुखं माइलस्टोन् चिह्नयति, अपितु “त्रय-सुपर-” (सुपर-बृहत्, सुपर-उच्च-उच्चता, सुपर-सुपर- च) कृते माइलस्टोन्-रूपेण अपि कार्यं करोति घरेलुपवनशक्तिमञ्चानां निर्माणं चौड़ाई) टोइंग् परिचालनं एकं प्रतिरूपं स्थापयति स्म तथा च बहुमूल्यं व्यावहारिकं प्रकरणं अनुभवं च प्रदत्तवान्। (झाङ्ग झेहाओ) ९.