2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गतशुक्रवासरे वयं "बहुप्रहारानाम् अभावेऽपि "ऋणवृषभः" अद्यापि ताडितः अभवत्..." इति शीर्षकेण सार्वजनिकलेखस्य लेखं प्रकाशितवन्तः, यत्र विगतमासेषु केन्द्रीयबैङ्कः मौखिकस्मारकात् भारीप्रहारं प्रति कथं गतः इति विवरणं दत्तवान् शीतलं कुरुत" बन्धनविपणनम्। अप्रत्याशितरूपेण गतसप्ताहस्य समाप्तेः केन्द्रीयबैङ्कः निष्क्रियः नासीत् तथा च पुनः एकवारं निवेशकानां कृते स्मरणं कृत्वा एकं दस्तावेजं जारीकृतवान् यत् ते सम्पत्तिप्रबन्धन-उत्पादानाम् निवेश-जोखिमस्य, प्रतिफलस्य च सावधानीपूर्वकं मूल्याङ्कनं कुर्वन्तु।
लेखेन दर्शितं यत् दीर्घकालीनबाण्ड्व्याजदरेषु न्यूनता तथा सम्पत्तिप्रबन्धनपदार्थेषु दीर्घकालीनबाण्ड्-समूहस्य बृहत् आवंटनस्य कारणेन अल्पकालीनरूपेण द्वितीयकबाजारे बन्धकमूल्यानां वृद्धिः अभवत् तथा च अस्य अतितापस्य योगदानं जातम् बन्धकविपणनम्। निवेशकाः निवेश-उत्पादानाम् जोखिमानां प्रतिफलानाञ्च व्यापकरूपेण तौलनं कुर्वन्तु तथा च एतत् अवगन्तुं अर्हन्ति यत् उच्च-उत्पादन-उत्पादानाम् निवेशः उच्च-जोखिमान् अवश्यं धारयति, वर्तमानकाले विपण्यां विद्यमानाः केचन वित्तीय-उत्पादाः उच्च-उत्तोलनं प्रयोजयन्ति, तथा च महत् व्याज-दर-जोखिमं भवति
मूलतः वक्तुं शक्यते यत् केन्द्रीयबैङ्केन पुनः खुदरानिवेशकानां स्मरणं कृतम् यत् "बन्धकविपणनम्" संकटग्रस्तम् अस्ति, यथाशीघ्रं बहिः गन्तुं च। विशेषतः ते बन्धकप्रकारस्य वित्तीय-उत्पादाः येषां प्रारम्भिक-वृद्धि-दरः अन्तर्निहित-सम्पत्त्याः अपेक्षया महत्त्वपूर्णतया अधिकः भवति - तेषां उत्तोलनं भवति, यदा च ते वास्तवतः पतन्ति तदा तत् कोऽपि मजाकः नास्ति |.
वस्तुतः ऋण-आधारित-उत्तोलनस्य शक्तिः आकारं ग्रहीतुं आरब्धा अस्ति अस्मिन् कोषे अस्ति, स्थिति-अनुपातः कुलनिधि-आकारस्य ११८.६२% यावत् अभवत्, तथा च उत्तोलन-अनुपातः तुल्यकालिकरूपेण अधिकः अस्ति । पूर्वव्यापारदिनद्वये सुधारणेन प्रभावितः अयं कोषः ०.५१% न्यूनः अभवत्, अन्येभ्यः बन्धकनिधिभ्यः अधिकः न्यूनता ।
यथा यथा केन्द्रीयबैङ्कः जोखिमानां विषये चेतावनीम् अयच्छति तथा भविष्ये बन्धकविपण्ये अधिकानि सुधारणानि द्रष्टुं शक्यन्ते। अद्यत्वे प्रारम्भिकव्यापारे सर्वकारीयबाण्ड्-बाजारे 0.5% न्यूनता अभवत् तथा च 10-वर्षीय-सरकारी-बाण्ड्-वायदायां 0.5% न्यूनता अभवत्, तथा च २-, ३-, ५-, ७-वर्षीयं सर्वकारीय-बाण्ड्-उत्पादनं न्यूनातिन्यूनं ४ मासानां आधारबिन्दुभिः वर्धितम्, यत्र ३०-वर्षीयं उपजं ३ आधारबिन्दुभिः वर्धितम् । अद्यतनस्य प्रारम्भिकव्यापारस्य अतिरिक्तं बन्धकविपण्यं त्रयः व्यापारदिनानि यावत् बन्दं जातम्, "बन्धकवृषभ"विपणेन च तीक्ष्णपुनरागमनं जातम्