समाचारं

ग्रामीणव्यापारिकबैङ्कानां सर्वकारीयबन्धकानां व्यापारे प्रतिबन्धः? सत्यं तु अस्ति...

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सशक्तनियामकसंकेतानां विमोचनेन लघुमध्यमवित्तीयसंस्थाः पुनः एकवारं सर्वकारीयबन्धनव्यवहारेषु संलग्नाः अभवन् ।

अद्यतनकाले बाजारे अफवाः सन्ति यत् जियांगसुनगरस्य ग्रामीणव्यापारिकबैङ्कानां कृते कोषागारबाण्ड्व्यापारे प्रतिबन्धं कर्तुं सूचितम् अस्ति दलाली चीनस्य संवाददातारः जियांगसुनगरस्य अनेकग्रामीणव्यापारिकबैङ्कैः सह सम्पर्कं कृतवन्तः। तेषु चाङ्गशुबैङ्कः एतां वार्ताम् अङ्गीकृतवान् तदतिरिक्तं संवाददाता जियाङ्गयिन्बैङ्कं सुनोङ्गबैङ्कं च निवेशकरूपेण आहूतवान् यत् सम्प्रति सर्वकारीयबाण्ड्व्यापारव्यापारः सामान्यरूपेण प्रचलति।

अद्यैव जियांग्सु-नगरस्य चतुर्णां ग्रामीणव्यापारिकबैङ्कानां विपण्यमूल्यानां हेरफेरस्य लाभस्य स्थानान्तरणस्य च शङ्का आसीत्, तथा च वित्तीयबाजारसंस्थागतनिवेशकानां राष्ट्रियसङ्घः तेषु स्वनियन्त्रणात्मकं अन्वेषणं प्रारब्धवान् ऋणलेखाः, लाभस्य स्थानान्तरणं च इत्यादीनि सरकारीबन्धनव्यवहाराः, तथा च चीनस्य राष्ट्रियबैङ्केन केन्द्रीयबैङ्काय प्रशासनिकदण्डाः कार्यान्विताः।

ग्रामीणवाणिज्यिकबैङ्केन प्रतिक्रिया दत्ता यत् वर्तमानकोषबन्धव्यवहारः सामान्यः अस्ति

"सम्प्रति कोषबन्धनव्यवहारस्य निषेधसम्बद्धं किमपि सूचनां न प्राप्तवती। सामान्यव्यापारविभागः प्रासंगिकसूचना प्राप्ते एव वार्ता समन्वययिष्यति। वर्तमानकाले व्यापारविभागेन तया सह अधिकं पुष्टिः न कृता।

अद्यैव वित्तीयबाजारसंस्थागतनिवेशकानां राष्ट्रियसङ्घः लघुमध्यमआकारस्य बङ्कानां वित्तीयसंस्थानां च कोषबन्धनव्यवहारस्य अनियमिततां दर्शयन्तः द्वौ दिवसौ यावत् क्रमशः दस्तावेजान् जारीकृतवान्, येन बाजारस्य ध्यानं आकृष्टं जातम्, अल्पकालीनरूपेण बन्धकविपणनं तत्क्षणमेव समायोजितम्।

७ अगस्तदिनाङ्के नेशनल् एसोसिएशन् आफ् फाइनेन्शियल मार्केट इन्स्टिट्यूशनल् इन्वेस्टर्स् इत्यनेन प्रकाशितवार्तानुसारं नेशनल् फाइनेन्शियल मार्केट् एसोसिएशन् इत्यस्य हाले एव निगरानीयतायां ज्ञातं यत् चाङ्गशुबैङ्कः, जियांगनान् ग्रामीणवाणिज्यिकबैङ्कः, कुन्शान् ग्रामीणवाणिज्यिकबैङ्कः, सुनोङ्गबैङ्कः च मार्केटमूल्यानां हेरफेरस्य शङ्काः सन्ति तथा च... सरकारी बाण्ड्-समूहस्य माध्यमिक-बाजार-व्यवहारयोः हितस्य स्थानान्तरणं " अन्तर-बैंक-बाण्ड-बाजारस्य स्व-नियामक-दण्ड-नियमानाम्" अनुसारं, तथा च वित्तीय-बाजार-संस्थागत-निवेशकानां राष्ट्रिय-सङ्घः तस्य विषये स्व-नियामक-अनुसन्धानं प्रारब्धवान्