समाचारं

ए-शेयर-व्यापारस्य मात्रा ५०० अरब युआन्-तः न्यूना अस्ति, यत् चतुर्वर्षेषु नूतनं न्यूनतमम् अस्ति विश्लेषकाः : भूमि-मात्रायां पश्चात् विपर्ययस्य आरम्भः भवितुम् अर्हति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्नल रिपोर्टर: जिओ रुइडोंग संपादक: झाओ यूं

अगस्तमासस्य १२ दिनाङ्के दिनभरि विपण्यस्य उतार-चढावः समायोजितः च अभवत्, त्रयः अपि प्रमुखाः सूचकाङ्काः किञ्चित् पतिताः । समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.१४%, शेन्झेन्-घटकसूचकाङ्के ०.२४%, चिनेक्स्ट्-सूचकाङ्के च ०.२% न्यूनता अभवत् ।

अद्य शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारस्य कारोबारः ४९५.९ अर्ब-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिनात् ६७.२ अरब-रूप्यकाणां न्यूनता अभवत्

सामान्यतया व्यक्तिगत-समूहानां वृद्धेः अपेक्षया अधिकं पतनं जातम्, यत्र ३६०० तः अधिकाः स्टॉकाः विपण्यां पतिताः ।

क्षेत्राणां दृष्ट्या पर्यावरणसंरक्षणसाधनं, नवीनं कोरोनावायरसौषधं, पारम्परिकचीनीचिकित्सा, तैलगैसादिक्षेत्राणि च सर्वोच्चलाभानां मध्ये आसन्, यदा तु शिक्षा, अचलसम्पत्, पर्यटनं, अनुसूचितजातिक्षेत्राणि इत्यादयः क्षेत्राणि सर्वोच्चहानिषु अन्यतमाः आसन्।

सूचकाङ्कः किञ्चित् पतितः, सामान्यतया ए-शेयराः अद्यत्वे अविस्मरणीयाः इव भासन्ते स्म ।

परन्तु यत् आक्रोशजनकं तत् अस्ति यत् विपण्यव्यवहारस्य मात्रा "सुपरभूमिमात्रा" - शाङ्घाई, शेन्झेन्, बीजिंग च, कुलम् ४९८.८ अरब युआन् - इति आघातं कृतवान् ।

भवतु नाम केवलं संख्यां पश्यन् भवन्तः न अनुभवितुं शक्नुवन्ति यत् एतत् कियत् न्यूनम् अस्ति।

सम्प्रति विपण्यां ५३०० तः अधिकाः सूचीकृताः कम्पनयः सन्ति यदि समानरूपेण विभक्तः भवति तर्हि प्रत्येकं स्टॉकः १० कोटि युआन् यावत् कारोबारं अपि न प्राप्नुयात् ।

व्यापारस्य समाप्तिपर्यन्तं विपण्यां सर्वाधिकं व्यापारस्य परिमाणं युक्तः स्टॉकः आसीत्सार्वजनिक परिवहन(३.५२५ अरब युआन्) सर्वाधिकं “विषादपूर्णम्”);*एसटी विट्रॉनST हिम केशाः, केवलं ३,००,००० युआन्-अधिकं दिवसं यावत् व्यवहारः अभवत् । अस्माभिः एतत् कथं द्रष्टव्यम् ?

अद्यत्वे भूमिप्रमाणं कियत् दुर्लभम् ?

यथा कालः उक्तं, उत्तरदिशि गच्छन्तीनां निधिनां हाले एव बहिर्वाहः, दुर्बलः अल्पकालीनलाभनिर्माणप्रभावः च अगस्तमासे विपण्यतरलतायाः दबावेन सह शेयरबजारे पतलाव्यापारं जनयितुं शक्नोति।

अद्यतनस्य ए-शेयर-व्यापारस्य परिमाणं २०२० तमे वर्षे द्वि-अङ्कीय-मात्रायाः समीपे अस्ति, यत् एतस्य चिन्तायाः अपि पुष्टिं करोति ।

हुआफु सिक्योरिटीज इत्यस्य शोधप्रतिवेदने ज्ञायते यत् गतसप्ताहे (अगस्तमासस्य ५ तः ९ पर्यन्तं) विभिन्नव्यापक-आधारित-सूचकाङ्कानां व्यापार-क्रियाकलापः पूर्वसप्ताहस्य तुलने अधिकं न्यूनः अभवत्

तथापि संकोचनेन सर्वे नकारात्मकाः प्रभावाः न आनेतुं शक्यन्ते ।

विपण्यतः न्याय्यं चेत्, त्रयः प्रमुखाः सूचकाङ्काः सर्वे अद्य किञ्चित् न्यूनाः बन्दाः अभवन्, सत्रस्य समये अस्थिरप्रवृत्तिं दर्शयन्ति, परन्तु गतसप्ताहस्य अपेक्षया आयामः बहु लघुः आसीत् पूर्वं वयं प्रायः "ऊर्ध्वप्रहारस्य दुर्बलतायाः" विषये शिकायतुं शक्नुमः, परन्तु तदनुसारं यदा विपण्यं संकुचति तदा धनं हिंसकभङ्गस्य प्रवृत्तिः न भवति, अपितु समतलं भवति

तलभागे यः गुरुमात्राक्षयः भवति तदपि "अन्तिमपातस्य" अपेक्षा भविष्यति ।

चाइना सिक्योरिटीज जर्नल् इत्यस्य अनुसारं केचन विश्लेषकाः अवदन् यत् २०२१ तमे वर्षात् आरभ्य मार्केट् इत्यस्मिन् भूमिमात्रा मूलतः ५०० अरब युआन् इत्यस्मात् अधिकं स्तरं निर्वाहितवान् अस्ति, वर्तमानव्यवहारस्य परिमाणं च भूमिमात्रास्तरक्षेत्रस्य अन्तः अस्ति २०२० तमे वर्षात् यदा वर्षे विपण्यं निरपेक्षभूमिमात्राम् स्थापयति तदा अल्पकालीनरूपेण चरणबद्धरूपेण पुनः उत्थानं करिष्यति । २०२० तमे वर्षे बृहत्तमः पुनरुत्थानः अभवत्, यदा विपणस्य निरपेक्षभूमिमात्रायाः स्तरः ५०० अरब युआन् इत्यस्मात् न्यूनः अभवत्, ततः २०२० तमस्य वर्षस्य मेमासस्य २५ दिनाङ्के कारोबारः ४८२.५ अरब युआन् आसीत्

अवश्यं, प्रतिक्रियायाः दृष्ट्या, साधारणनिवेशकाः अस्मिन् समये अनिश्चितसञ्चालनानि परिहरन्तु तथा च "दीर्घकालीनधारणं" अथवा "प्रतीक्षा-पश्य" इति विचारणीयानि विपण्यपरिवर्तनस्य वास्तविकः संकेतः "मेघ-भेदन-बाणः" भवितुमर्हति यत् ऊर्ध्वभागं यावत् मात्रां वर्धयति।

कोविड-१९ औषधानि पर्यावरणसंरक्षणसंकल्पनानि च प्रवृत्तेः विरुद्धं उत्तिष्ठन्ति

क्षेत्रदृष्ट्या अद्यत्वे प्रवृत्तेः विरुद्धं द्वौ प्रमुखौ दिशौ उत्तिष्ठतः, ययोः द्वयोः अपि तुल्यकालिकवार्ताभिः उत्तेजितम् अस्ति, परन्तु अनुवर्तनस्थायित्वं अद्यापि अवलोकनीयम् अस्ति

दिशा १ : कोविड-१९ औषधानां नेतृत्वे औषधक्षेत्रम्

वार्तातः प्रत्यक्षं प्रोत्साहनं यत् गुआङ्गडोङ्ग-प्रान्तीय-रोगनियन्त्रण-निवारण-ब्यूरो-संस्थायाः जून-जुलाई-मासेषु २०२४ तमे वर्षे प्रान्तस्य अधिसूचनीय-संक्रामक-रोगाणां अवलोकनं प्रकाशितम् ।तस्मिन् ज्ञातं यत् गुआङ्गडोङ्ग-प्रान्ते जून-मासे ८,२४६, १८,३८४ च नूतनानां कोरोना-संक्रमणानां संख्या आसीत् जुलैमासे १०,००० तः अधिकाः प्रकरणाः ।

चीनस्य रोगनियन्त्रणनिवारणकेन्द्रस्य अनुसारं जुलैमासस्य प्रथमदिनात् ३१ दिनाङ्कपर्यन्तं ३१ प्रान्तेषु (स्वायत्तक्षेत्रेषु, नगरपालिकासु) तथा च झिन्जियाङ्ग-उत्पादन-कोर्-इत्यत्र कोविड्-१९-संक्रमणस्य २०३ नवीनाः गम्भीराः प्रकरणाः, २ मृत्योः च सूचनाः प्राप्ताः

अधुना सामाजिकमाध्यममञ्चेषु बहवः जनाः अवदन् यत् ते "सकारात्मकाः" सन्ति;

संक्रामकरोगाणां राष्ट्रियचिकित्साकेन्द्रस्य निदेशकः, फुडानविश्वविद्यालयसम्बद्धे हुआशान-अस्पताले संक्रामकरोगविभागस्य निदेशकः च झाङ्ग-वेनहोङ्गः अवदत् यत् सम्प्रति अस्मिन् समये ये नूतनाः कोरोना-संक्रमणाः उद्भूताः ते जुलै-मासे वर्धमानाः सन्ति, परन्तु समग्रतया प्रवृत्तिः दर्शयति यत् अस्य संक्रमणस्य समग्ररूपेण चिकित्सालयस्य भ्रमणस्य संख्या तुल्यकालिकरूपेण अधिका अस्ति

परन्तु अधुना "याङ्ग" इत्यनेन उत्पन्नः आतङ्कः वस्तुतः सीमितः अस्ति, तथा च विपण्यनिधिः "क्रीडायै विषयस्य उपयोगं" कर्तुं अधिकं सम्भावना वर्तते ।

वस्तुतः जुलैमासस्य अन्ते औषधस्य भण्डारः अधिकाधिकं सक्रियः अभवत् । यथा, पारम्परिकचीनचिकित्साक्षेत्रे ३० जुलैतः १०% अधिकं सञ्चितवृद्धिः अभवत् ।

व्यापकविपण्यदृष्ट्या औषधक्षेत्रे जुलाईमासात् आरभ्य नीतिपरिवर्तनं बहुधा भवति, तत्सहितं न्यूनमूल्याङ्कनं न्यूनसंस्थागतस्थानं च भवति, यत् लेनदेनस्तरस्य सकारात्मकं कारकं जातम् अस्ति

दिशा २ : पर्यावरणसंरक्षणसंकल्पना

अस्मिन् गतसप्ताहसमाप्ते चीनस्य साम्यवादीपक्षस्य राज्यपरिषदः च केन्द्रीयसमित्या जारीकृताः "आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये रायाः" (अतः परं "मताः" इति उच्यन्ते) आधिकारिकतया प्रकाशितम् अस्ति आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरिततायै केन्द्रीयस्तरस्य प्रथमा व्यवस्थितनियोजनम् .

"मताः" विभिन्नक्षेत्राणां कृते परिमाणात्मककार्यलक्ष्याणि अग्रे स्थापयन्ति: २०३० तमे वर्षे ऊर्जासंरक्षणस्य पर्यावरणसंरक्षणस्य च उद्योगस्य परिमाणं प्रायः १५ खरब युआन् यावत् भविष्यति, गैर-जीवाश्म ऊर्जा-उपभोगस्य अनुपातः प्रायः २५% यावत् वर्धते; पम्पितजलविद्युत्भण्डारणस्य स्थापिता क्षमता 120 मिलियन किलोवाट् अधिका भविष्यति परिचालनवाहनानि प्रति यूनिट् कार्बन उत्सर्जनतीव्रता 2020 तमस्य वर्षस्य तुलने प्रायः 9.5% न्यूनीकृता अस्ति; प्रमुखसंसाधनानाम् २०२० तमस्य वर्षस्य तुलने प्रायः ४५% वृद्धिः अभवत् ।

प्रत्यक्षतया सम्बद्धस्य "पर्यावरणसंरक्षणसाधन"क्षेत्रस्य अतिरिक्तं, एतस्याः वार्तायाः कारणेन अपराह्णे हाइड्रोजन ऊर्जासंकल्पनायां परिवर्तनमपि अभवत् "मताः" हाइड्रोजन ऊर्जायाः सम्पूर्णशृङ्खलायाः "उत्पादनं, भण्डारणं, परिवहनं, उपयोगं च" प्रवर्धयितुं प्रस्तावन्ति ।

सीसीटीवी फाइनेन्स इत्यस्य अनुसारं हाइड्रोजन-उत्पादनस्य मूल-उपकरणानाम् इलेक्ट्रोलाइजर-इत्यस्य निर्यात-आदेशाः अस्मिन् वर्षे आरम्भात् तीव्रगत्या वर्धिताः सन्ति उद्योगस्य अन्तःस्थजनानाम् अनुसारं सम्प्रति विश्वस्य अनेकक्षेत्रेषु निर्माणाधीनानां योजनाकृतानां च हरितहाइड्रोजनपरियोजनानां संख्यायां महती वृद्धिः अभवत्

दैनिक आर्थिकवार्ता