समाचारं

दबावः नास्ति, केवलं परिश्रमं कुर्वन्तु!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : चीनीयमहिलागीतं १६ वर्षाणाम् अनन्तरं पुनः ओलम्पिक-अन्तिम-पर्यन्तं गच्छति (शीर्षकम्)
दबावः नास्ति, केवलं परिश्रमं कुर्वन्तु! (विषयवस्तु)
चीन स्पोर्ट्स् न्यूजस्य विशेष संवाददाता हू जियानहुआ
यदा ये जियाओ बेल्जियम-दलस्य अन्तिम-कन्दुकं अवरुद्धवान् तदा २३ मीटर्-कन्दुकस्य निर्णायकः स्कोरः ३-२ इति निर्धारितः आसीत् चीनीय-महिला-सङ्गीत-बालिकाः वायुतले हस्तौ उत्थाप्य उत्सवे जयजयकारं कृतवन्तः, ततः परं न शक्तवन्तः अश्रुपातं करोति। पेरिस् ओलम्पिकक्रीडायाः महिलाहॉकी-सेमीफाइनल्-क्रीडायां चीनीय-महिला-हॉकी-दलेन बेल्जियम-दलं निर्मूलितं कृत्वा २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाः १६ वर्षाणाम् अनन्तरं पुनः ओलम्पिक-अन्तिम-क्रीडायां प्राप्तम्
चीनदेशस्य महिलानां हॉकीदलः विजयं प्राप्य उत्सवं करोति। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता रेन पेङ्गफेई
क्वार्टर्-फायनल्-क्रीडायां आस्ट्रेलिया-दलं ३-२ इति स्कोरेन पराजयित्वा चीनीय-महिला-गीत-दलस्य सेमीफाइनल्-क्रीडायां यूरोपीय-शक्तिशाली-बेल्जियम-देशस्य सामना अभवत् अगस्तमासस्य ७ दिनाङ्के चीनदेशस्य बहुसंख्याकाः प्रशंसकाः महिलागायिकानां कृते जयजयकारं कर्तुं आगतवन्तः, ततः पूर्वमेव पञ्चतारकं रक्तध्वजं उत्थापयन्तः प्रशंसकाः आसन्
प्रथमे क्वार्टर् मध्ये उभयपक्षः सावधानीपूर्वकं क्रीडितवन्तौ यद्यपि बेल्जियम-दलस्य द्वौ शॉट् आसीत् तथापि ते गोलं कर्तुं असफलाः अभवन् । चीनीयदलस्य अवसरः द्वितीयचतुर्थांशस्य २ निमेषाभ्यधिकं यावत् अभवत्, तस्य शॉट् ज़ौ मेरोङ्ग् इत्यनेन पूरकशूटेन अवरुद्धम्।
पश्चात्तापी बेल्जियम-दलेन स्वस्य आक्रमणं वर्धितम्, परन्तु तेषां कृते प्राप्ताः अनेकाः लघुकोण-पदक-अवकाशाः चीनीय-दलस्य गोलकीपरः ये जियाओ-इत्यनेन रक्षिताः । चीनीदलः स्वस्य अग्रतां धारयित्वा प्रथमार्धं १-० इति स्कोरेन समाप्तवान् ।
पक्षपरिवर्तनानन्तरं प्रतिद्वन्द्वस्य आक्रमणं अधिकं उग्रं जातम्, किञ्चित्कालं यावत् चीनीयदलस्य अर्धभागे अपि निरन्तरं आक्रमणं कृतवान् तथापि चीनीयदलः अद्यापि प्रतिद्वन्द्वस्य आक्रामकतायाः समाधानार्थं स्वस्य दृढरक्षणस्य उपरि अवलम्बितवान् चतुर्थ-चतुर्थांशस्य अन्त्यपर्यन्तं २ निमेषाः अवशिष्टाः आसन् बेल्जियम-दलेन लघुकोणपदकं प्राप्य गोलं कृत्वा १-१ इति स्कोरः बद्धः ।
"वास्तवतः अहम् अस्य लघुकोणपदकस्य उत्तरदायी अपि आसम्। अहं प्रतिद्वन्द्वस्य अन्तः क्रॉस् इत्यनेन फाउल् अभवम्। अहं तस्मिन् समये वास्तवमेव पतितः यतः मम त्रुटिः क्रीडायाः अनन्तरं क्रीडायाः स्मरणं कुर्वन् आसीत्।
गत २ निमेषेषु द्वयोः अपि दलयोः किमपि उपलब्धिः न अभवत्, चतुर्थचतुर्थांशस्य अन्त्यपर्यन्तं १-१ इति स्कोरः अभवत्, यदा क्रीडा २३ मीटर् कन्दुकनिर्णयके प्रविष्टा
बेल्जियम-दलेन प्रथमं गोलं कृत्वा चीन-दलेन प्रथमं २३ मीटर्-कन्दुकं चूकितम्, ततः बेल्जियम-दलेन अन्यत् गोलं कृतम् । सः जियाङ्गक्सिन्, द्वितीयः चीनदेशस्य क्रीडकः, कन्दुकं निरन्तरं कृतवान्, ये जियाओ अपि बेल्जियम-दलस्य तृतीयं गोलं निवारितवान् । १-२ इति क्रमेण पश्चात्तापं कुर्वन् ज़ौ मेरोङ्गस्य क्रीडायाः वारः आसीत् "अहं समये एव समायोजितवान्, गोलं कृतवान्, गोलस्य अनन्तरं स्कोरं च समं कृतवान्" इति .
बेल्जियम-दलस्य चतुर्थं २३ मीटर्-कन्दुकं पुनः ये जियाओ-इत्यनेन अवरुद्धम्, यः उत्तमरूपेण आसीत् । तदनन्तरं दृश्ये आगतः मा निङ्गः कन्दुकं कृतवान्, चीनीयदलः प्रतिद्वन्द्विनं ३-२ इति स्कोरेन अतिक्रान्तवान् । तदनन्तरं ये जियाओ बेल्जियम-दलस्य अन्तिम-२३ मीटर्-कन्दुकस्य रक्षणं कृतवान् चीनीय-दलः स्वस्य प्रतिद्वन्द्विनं निर्मूलयित्वा अन्तिम-पर्यन्तं गतः ।
"२३ मीटर्-कन्दुक-अन्तिम-क्रीडायां प्रवेशं कुर्वन् अहं स्वयमेव वदन् आसीत् यत् शान्तं भवतु, वयं न त्यजामः इति ।
"ओलम्पिकस्य आरम्भात् पूर्वं वयं सेमीफाइनल्-पर्यन्तं प्राप्तवन्तः अपि बहवः जनाः अस्मान् दुर्बलाः इति मन्यन्ते स्म, ते च अस्मान् क्रमाङ्कनेन न्याययन्ति स्म, क्रीडायाः अनन्तरं चीनीय-महिला-गीत-प्रशिक्षिका एलिसन-अन्नान् अवदत् यत्, "वयं We are in" इति एशियाईक्रीडायां चॅम्पियनशिपं जित्वा वयम् अद्यापि ओलम्पिकक्रीडायां अग्रे गच्छामः मम अतीव प्रतिभाशालिनः क्रीडकानां समूहः अस्ति तथा च एताः युवतयः विश्वाय भिन्नं सन्देशं प्रेषयन्ति।”.
२००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां चीन-महिला-गीत-दलेन रजतपदकं प्राप्तम्, यत् चीन-महिला-गीत-दलेन ओलम्पिक-क्रीडायां प्राप्तं सर्वोत्तमम् अपि परिणामम् आसीत् षोडशवर्षेभ्यः अनन्तरं अन्यः युवतयः समूहः ओलम्पिकमहिलाहॉकी-अन्तिम-क्रीडायां स्थातुं प्रवृत्तः अस्ति, तेषां पुनः शीर्ष-मञ्चे प्रहारस्य अवसरः भविष्यति
अगस्तमासस्य ९ दिनाङ्के पेरिस्समये चीनदेशस्य महिलागीतदलस्य अन्तिमपक्षे रक्षक-ओलम्पिकविजेता विश्वस्य प्रथमक्रमाङ्कस्य डच्-दलस्य सामना भविष्यति । अन्नान् अवदत् यत् - "वयं सज्जाः भविष्यामः। वयं दबावे न स्मः, अवश्यमेव सर्वं गमिष्यामः।"
"मात्रं युद्धं कुरुत!"
स्रोतः चीनक्रीडासमाचारः
प्रतिवेदन/प्रतिक्रिया