समाचारं

इरान् पुनः चेतयति यत् इजरायल् मूल्यं दातुं प्रेरयिष्यति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ दिनाङ्के ब्लूमबर्ग् न्यूज् इत्यस्य प्रतिवेदनानुसारं इराणस्य कार्यवाहकविदेशमन्त्री बघेरी तस्मिन् दिने पुनः अवदत् यत् गतमासे तेहराननगरे हमासस्य वरिष्ठनेतारं मारितवान् इति कारणेन इरान् इजरायल् इत्यस्मै दण्डं दातुं निश्चितः अस्ति।
बघेरी इत्यनेन ११ दिनाङ्के प्रातःकाले इराणस्य विदेशमन्त्रालयेन जारीकृते वक्तव्ये उक्तं यत् "इरान् इजरायल्-देशः स्वस्य उल्लङ्घनानां यथायोग्यं मूल्यं दातुं कानूनी-दृढ-उपायान् करिष्यति" इति परन्तु सः प्रतिशोधयोजनायाः विशिष्टं परिमाणं समयं च न प्रकटितवान् ।
वक्तव्ये उक्तं यत् बघेरी इत्यनेन बेल्जियमदेशस्य विदेशमन्त्री रबीब इत्यनेन सह दूरभाषेण उक्तम्। बघेरी इत्यनेन बोधितं यत् इराणस्य प्रतिक्रिया "राष्ट्रीयसुरक्षा, प्रादेशिक अखण्डतायाः, संप्रभुतायाः च रक्षणस्य सिद्धान्तानां अनुरूपं भविष्यति, अन्तर्राष्ट्रीयकानूनस्य, वैश्विकमान्यतानां, संयुक्तराष्ट्रसङ्घस्य चर्टर् च आधारितं भविष्यति" इति
ब्लूमबर्ग् इत्यनेन ११ दिनाङ्के ज्ञापितं यत् इराणी-अधिकारिभिः इजरायल्-देशस्य “तीव्र-दण्डः” दातुं योजनानां विषये बघेरी-महोदयस्य टिप्पणीनां अन्यतमः क्रमः आसीत् ते सर्वे इजरायल्-विरुद्धं प्रतिशोधः अपरिहार्यः इति अवदन् |. इजरायलस्य "जेरुसलम पोस्ट्" इत्यस्य ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं तेहरानदेशः चर्चां कुर्वन् अस्ति यत् सः कीदृशं सैन्यप्रतिकारं करिष्यति, यत्र इजरायलेन सह पूर्णपरिमाणेन युद्धं कीदृशं आक्रमणं प्रेरयितुं शक्नोति इति मूल्याङ्कनं च अस्ति। (वांग यी)▲# गहरीअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया