2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१२ अगस्तदिनाङ्के २०२४ तमे वर्षे "मीट इन सर्विसेज ट्रेड् एण्ड् मीट् द फ्यूचर" इति शीर्षकेण सिफ्टिस्-माध्यम-सम्भाषणात् संवाददातृभिः ज्ञातं यत् २०२४ तमस्य वर्षस्य सिफ्टिस्-समारोहस्य आयोजनं राष्ट्रिय-सम्मेलन-केन्द्रे, शौगाङ्ग-उद्याने च १२ सितम्बर्-मासतः १६ सितम्बर्-पर्यन्तं भविष्यति, यत्र ७२ देशाः अन्तर्राष्ट्रीय-सङ्गठनानि च सन्ति राष्ट्रियसर्वकारस्य अथवा मुख्यालयस्य नामधेयेन अफलाइनप्रदर्शनानि आयोजयितुं निश्चयं कृतवन्तः तेषु १२ देशाः अन्तर्राष्ट्रीयसङ्गठनानि च प्रथमवारं स्वतन्त्रतया अफलाइनप्रदर्शनानि स्थापितवन्तः।
सेवाव्यापारमेला सेवाव्यापाराय विशेषरूपेण निर्मितः अन्तर्राष्ट्रीयः, व्यापकः, बृहत्-परिमाणस्य प्रदर्शनी-व्यापार-मञ्चः अस्ति । २०१२ तमे वर्षात् सेवाव्यापारमेला दशवारं सफलतया आयोजितः अस्ति, वैश्विकसेवाव्यापारस्य बृहत्तमा व्यापकप्रदर्शनी च अभवत् २०२० तमे वर्षे सिफ्टिस् इत्यनेन स्वस्य गुणवत्तायाः उन्नयनं कृतम् अस्ति तथा च तस्य अन्तर्राष्ट्रीयकरणस्य दरः महती वर्धिता अस्ति, यत्र १२०% वृद्धिः अभवत्, येन १९७ देशेभ्यः क्षेत्रेभ्यः च कुलम् ९००,००० तः अधिकाः प्रदर्शकाः आकृष्टाः, ८०० तः अधिकाः विदेशव्यापाराः संघाः संस्थानां च प्रदर्शनीषु सम्मेलनेषु च भागं गृहीतवन्तः, सहकार्यस्य वार्तालापं कृतवन्तः, फलप्रदं परिणामं च प्राप्तवन्तः ।
२०२४ तमे वर्षे सेवाव्यापारमेला १२ सितम्बर् तः १६ सितम्बर् पर्यन्तं राष्ट्रियसम्मेलनकेन्द्रे शौगाङ्गपार्के च भविष्यति, यस्य विषयः "वैश्विकसेवाः, परस्परसाझेदारी" इति , तथा परिणामविमोचनं समर्थनक्रियाकलापाः भविष्यन्ति।
वैश्विकसेवाव्यापारशिखरसम्मेलने विदेशीयराजनैतिकव्यक्तयः अन्तर्राष्ट्रीयसङ्गठनानां प्रमुखाः च उपस्थिताः भवेयुः, वक्तुं च, नीतीनां अनुभवानां च आदानप्रदानं कर्तुं, वैश्विकसेवासहकार्यस्य विषये सहमतिः निर्मातुं, विश्वस्य आर्थिकपुनरुत्थानस्य विकासस्य च संयुक्तरूपेण प्रवर्धनं कर्तुं च आमन्त्रयिष्यति।
प्रदर्शनी व्यापकप्रदर्शनानि विशेषप्रदर्शनानि च आयोजयिष्यति, यत्र नूतनानां उत्पादकशक्तीनां संवर्धनं विकासं च, समूहीकरणस्य श्रृङ्खला-आधारितप्रदर्शनस्य च लाभानाम् पूर्णं क्रीडां दातुं, सेवाव्यापारे उच्चगुणवत्तायुक्तसंसाधनानाम् संयोजनं एकीकरणं च, नवीनतमविकाससाधनानां प्रदर्शनं च केन्द्रीक्रियते नानाक्षेत्रेषु । व्यापकप्रदर्शनी राष्ट्रियसम्मेलनकेन्द्रे स्थिता अस्ति, यत्र उपलब्धिप्रदर्शनानि, राष्ट्रियप्रदर्शनानि, प्रान्तीयक्षेत्रीयनगरपालिकाप्रदर्शनानि, हाङ्गकाङ्ग, मकाओ तथा ताइवानप्रदर्शनानि, विषयक्षेत्राणि इत्यादयः सन्ति विषयगतप्रदर्शनानि शौगाङ्गपार्क् इत्यत्र स्थितानि सन्ति, येषु उद्योगस्य उष्णस्थानेषु विकासप्रवृत्तिषु च केन्द्रीकृतानि सन्ति, यत्र दूरसञ्चारः, सङ्गणकः सूचनासेवा च, तथैव वित्तीयसेवाः, सांस्कृतिकपर्यटनसेवाः, शिक्षासेवाः, क्रीडासेवाः, आपूर्तिशृङ्खला तथा व्यापारसेवाः, अभियांत्रिकीपरामर्शः च सन्ति निर्माणसेवाः, तथा स्वास्थ्यस्वच्छतासेवाः, पर्यावरणसेवाः अन्ये च विषयाः।
वार्तायां प्रचारस्य च दृष्ट्या अन्तर्राष्ट्रीयनिवेशस्य व्यापारसहकार्यस्य च प्रवर्धनार्थं विकासनीतीनां, लाभप्रदक्षेत्राणां, सहकार्यपरियोजनानां इत्यादीनां प्रवर्धनार्थं प्रासंगिकदेशाः क्षेत्राणि च आमन्त्रिताः भविष्यन्ति। तस्मिन् एव काले उच्चगुणवत्तायुक्तसेवानां आयातनिर्यातनिवेशसहकार्यं प्रवर्धयितुं घरेलुविदेशीयव्यापारसङ्घः अन्ये च उद्योगसङ्गठनानि प्रमुखोद्यमानि च विशेषप्रचारं, माङ्गविमोचनं, परियोजनाडॉकिंग्, हस्ताक्षरं, आदानप्रदानं च क्रियाकलापं कर्तुं आमन्त्रिताः सन्ति।
सम्मेलने प्रक्षेपणकार्यक्रमाः, आधिकारिकविमोचनं, सेवाप्रदर्शनप्रकरणविमोचनं अन्यक्रियाकलापाः च आयोजयितुं अफलाइन-अनलाईन-विमोचन-हॉल-स्थापनं भविष्यति |. प्रक्षेपणकार्यक्रमे फॉर्च्यून ५०० कम्पनयः उद्योगस्य अग्रणीकम्पनयः च नवीनतमप्रौद्योगिकीः, उत्पादाः, उपलब्धयः, अनुप्रयोगाः च विमोचयिष्यन्ति। आधिकारिकविमोचनम् : प्रासंगिकाः अन्तर्राष्ट्रीयसङ्गठनानि, उद्योगसङ्गठनानि इत्यादयः नीतिश्वेतपत्राणि, उद्योगमानकाः विनिर्देशाः च, विकाससूचकाङ्काः, विकासप्रतिवेदनानि च इत्यादीनां आधिकारिकसूचनाः प्रकाशयन्ति सेवाप्रदर्शनप्रकरणानाम् विमोचनेन प्रौद्योगिकीनवाचारः, व्यावसायिकनवाचारः, हरितविकासः इत्यादीनां क्षेत्राणां विमोचनार्थं बकायाप्रकरणानाम् चयनं भविष्यति।
सहायकक्रियाकलापाः प्रदर्शकाः व्यापारिणः च व्यावसायिकनिरीक्षणेषु, निवेशप्रवर्धनेषु, सांस्कृतिकानुभवेषु इत्यादिषु भागं ग्रहीतुं आमन्त्रयिष्यन्ति।
सेवाव्यापारमेलायां सज्जता कथं प्रचलति ? सेवासु अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य बीजिंगकेन्द्रस्य उपनिदेशकः झोउ लिङ्गः अवदत् यत् वर्तमानकाले सिफ्टिसस्य सज्जता योजनानुसारं निरन्तरं कुशलतया च प्रगता भवति, निवेशप्रवर्धनेषु प्रदर्शनेषु च उल्लेखनीयपरिणामाः प्राप्यन्ते। अस्मिन् वर्षे सिफ्टिस् इत्यनेन स्वस्य घरेलुविदेशीयप्रचारः, निवेशः, प्रदर्शनी च प्रयत्नाः तीव्राः कृताः, तथा च अधिकानि फॉर्च्यून ५००, विशेषाणि, नवीनाः, एकशृङ्गाः च कम्पनीः प्रदर्शन्यां भागं ग्रहीतुं आमन्त्रिताः वर्तमानकाले ९३% प्रदर्शनक्षेत्रं व्यापकप्रदर्शनानां विशेषप्रदर्शनानां च कृते आमन्त्रितवान् समाप्तम् अस्ति। ७२ देशाः अन्तर्राष्ट्रीयसङ्गठनानि च राष्ट्रियसर्वकारस्य मुख्यालयस्य वा नामधेयेन अफलाइनप्रदर्शनानि आयोजयितुं निश्चयं कृतवन्तः, येषु १२ देशाः अन्तर्राष्ट्रीयसङ्गठनानि च प्रथमवारं स्वतन्त्रतया अफलाइनप्रदर्शनानि स्थापितवन्तः। ३१ प्रान्ताः, स्वायत्तक्षेत्राणि नगरपालिकाश्च, पृथक् राज्यनियोजनाधीनः ५ नगराणि, सिन्जियाङ्ग-उत्पादन-निर्माण-कोर् तथा हाङ्गकाङ्ग-मकाओ-ताइवान-क्षेत्रेषु प्रदर्शनीः निरन्तरं भविष्यन्ति
अस्मिन् वर्षे सेवाव्यापारमेलायां फ्रान्सदेशः चीन-फ्रांस्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ६० वर्षस्य परितः राष्ट्रियमण्डपं स्थापयिष्यति, तथा च फैशन-उद्योगस्य, क्रीडा-चिकित्सा-सेवा-निवेशस्य अन्यविषयाणां च परितः क्रियाकलापानाम् एकां श्रृङ्खलां करिष्यति to द्वयोः देशयोः सहकार्यं प्रवर्धयितुं गभीरं कर्तुं च। फ्रांसीसीमण्डपस्य डिजाइनं आर्क डी ट्रायम्फ, बीर हकीम सेतु इत्यादीनां तत्त्वानां प्रतिबिम्बं करिष्यति, यत्र फ्रान्सस्य संस्कृतिः, पर्यटनं, क्रीडा, फैशनं इत्यादीनां सेवाउद्योगानाम् प्रकाशनं भविष्यति द्वयोः देशयोः सेवाव्यापारविनिमयस्य अधिकं प्रवर्धनार्थं विषयाः विकसिताः भवन्ति।
सिचुआन्-हैनान्-इत्येतयोः अतिथिप्रान्तयोः विषयदिवसस्य प्रचारकार्यक्रमाः भविष्यन्ति । सिचुआन् उच्चस्तरीयविनिर्माणं, डिजिटलसंस्कृतिः, कृत्रिमबुद्धिः, उपग्रहदूरसंवेदनम् इत्यादिषु क्षेत्रेषु केन्द्रीभूय संक्सिङ्गडुइनगरे नग्ननेत्रेण वी.आर. हैनन् मुक्तव्यापारबन्दरस्य विशेषतां प्रकाशयिष्यति, "समुद्र, भूमिः वायुः च" उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् सेवानां च यथा गहनसमुद्रस्य अन्वेषणं, नानफान् बीजउद्योगः, उपग्रहव्यापारिकविकासः च केन्द्रीक्रियते, तथा च डिजिटलप्रसंस्करणव्यापारं, विदेशेषु गेमिंग् च प्रदर्शयिष्यति , कृत्रिमबुद्धिः, डिजिटलसंस्कृतिः, अन्तर्राष्ट्रीयदत्तांशकेन्द्राणि अन्ये च डिजिटलउत्पादाः व्यापारविकासस्य अवसराः परिणामाः च।
प्रदर्शकानां व्यापारिणां च प्रदर्शनीषु भागं ग्रहीतुं सुविधा अपि अधिका उन्नता भविष्यति। अस्मिन् वर्षे प्रवेश-निर्गम-व्यापारस्य नियन्त्रणे प्रदर्शकानां प्रदर्शकानां च वास्तविक-आवश्यकतानां विषये केन्द्रीकृत्य, नगरेण "यांग्फान्-सेवाव्यापारमेला" इत्यस्य अन्तर्गतं ८ प्रवेश-निर्गम-सुविधा-उपायाः आरब्धाः तस्मिन् एव काले वयं चीनस्य बैंकेन सह सहकार्यं कृतवन्तः यत् सेवाव्यापारमेलायां भागं गृह्णन्तः विदेशिनः परिवहनस्य, भुगतानस्य, भोजनस्य इत्यादीनां विषये सर्वतोमुखं भुगतानपरामर्शं प्रदातुं, तथा च ग्राहकानाम् मार्गदर्शनं कृतवन्तः यत् ते विदेशीय-नोट-विनिमय-आदि-वित्तीय-सेवानां संचालनं कुर्वन्ति | स्वस्य, विदेशीय अतिथिभ्यः एकविरामं गहनं च समाधानं प्रदातुं विविधानां आवश्यकतानां भुक्तिं कुर्वन्ति तथा च सुविधाजनकं भुगतानसेवाः प्रदास्यन्ति। CIFTIS इत्यनेन Tencent WeChat Pay इत्यनेन सह सहकार्यं कृत्वा स्थले एव "inbound payment service information desk" इति स्थापनं कृतम्, येन विदेशिनः CIFTIS इत्यत्र अधिकसुलभं मोबाईल-भुगतानस्य अनुभवं कर्तुं शक्नुवन्ति
मुक्तसहकार्यं प्रकाशयन्तु अन्तर्राष्ट्रीयजनसञ्चारमञ्चं च निर्मायन्तु। वैश्विकसेवाव्यापारशिखरसम्मेलनं अस्मिन् सिफ्टिस-काले विश्वे प्रसारयितुं चीनस्य अटल-संकल्पं प्रसारयितुं निरन्तरं भविष्यति यत् विदेशेषु देशेषु क्षेत्रेषु च, अन्तर्राष्ट्रीयसङ्गठनेषु, सुप्रसिद्धान् उद्यमानाम् संस्थानां च प्रदर्शनीनां स्थापनायै व्यापकरूपेण आमन्त्रयिष्यति तथा च सम्मेलनानि, तथा सेवाव्यापारनीतीः, मानकानि, तथा च नियमादिपक्षेषु आदानप्रदानं चर्चां च सुदृढां कुर्वन्ति।
अस्मिन् वर्षे सेवाव्यापारमेलायां शौगाङ्ग-उद्यान-स्थलानां उन्नयनं नवीनीकरणं च कृतम्, कार्यात्मकसुविधानां अधिककुशलं गहनं च विन्यासं कृत्वा, मार्गपरिवहनं, परिदृश्यं, शौचालयम् इत्यादीनां समर्थनसुविधासु अपि अधिकं सुधारः कृतः CIFTIS डिजिटल मञ्चस्य कार्याणि अनुकूलनं सुधारयितुम्, लेनदेनवार्तालापदृश्यं अधिकं सुदृढं कर्तुं, व्यापारिभिः सह अफलाइननियुक्तिः, व्यक्तिगतक्रियाकलापस्य अनुशंसाः, समयसूचनापञ्चाङ्गाः च इत्यादीनि नूतनानि कार्याणि विकसितुं च।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : मा जिंग
प्रक्रिया सम्पादक: u028