समाचारं

दङ्गानां पीडां अनुभवित्वा यूके-देशेन चिन्तनीयम्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आङ्ग्लचैनलस्य पूर्वभागे ओलम्पिकक्रीडायाः आयोजनं भवति, आङ्ग्लचैनलस्य पश्चिमभागे च दङ्गानां चञ्चलता वर्तते । पेरिस्-ओलम्पिक-क्रीडायाः समाप्तिः अभवत्, यूके-देशे सप्ताहाधिकं यावत् दङ्गानां स्थगितस्य कोऽपि लक्षणं न दृश्यते । विगतसप्ताहस्य समाप्तेः समये इङ्ग्लैण्ड्-देशात् स्कॉट्लैण्ड्-देशं यावत्, पूर्वमेव न तावत् शान्तिपूर्णं उत्तर-आयर्लैण्ड्-देशं यावत् दङ्गाः अपि प्रसृताः ।
सीसीटीवी न्यूज इत्यस्य अनुसारं ब्रिटिशराष्ट्रीयपुलिसप्रमुखपरिषदः वार्तायां उक्तं यत् १० दिनाङ्कपर्यन्तं विरोधदिनेषु ७७९ जनाः गृहीताः। ब्रिटेनदेशे अद्यतनदङ्गानां प्रभावः मासान् वर्षाणि वा यावत् भवितुं शक्नोति इति ब्रिटिशन्यायमन्त्री महमूदः अवदत्।
न्यायालयव्यवस्था अतिरिक्तसमयं कार्यं कुर्वती अस्ति
दङ्गानां कारणं इङ्ग्लैण्ड्देशस्य साउथ्पोर्ट्-नगरे जुलै-मासस्य २९ दिनाङ्के एकः वधः आसीत् ।एकः १७ वर्षीयः पुरुषः नृत्यप्रशिक्षणसंस्थायां प्रवेशं कृत्वा त्रीणि बालिकाः छूरेण अन्धविवेकीरूपेण मृत्यवे अन्ये बहवः घातिताः ततः अफवाः प्रसृताः, केचन आन्दोलकाः शङ्किताः मुस्लिमदेशेभ्यः अवैधप्रवासिनः इति दावान् कृतवन्तः । यद्यपि "संदिग्धस्य जन्म यूके-देशे" इति स्पष्टीकर्तुं पुलिस अग्रे आगता तथापि दङ्गाः प्रज्वलिताः, साउथ्पोर्ट्-नगरस्य स्थानीयमस्जिदस्य क्षतिः च अभवत् ।
कैप्शनः ब्रिटिशप्रधानमन्त्री स्टारमरः। स्रोतः जी.जे
तदनन्तरं लिवरपूल, प्लाइमाउथ्, सुण्डर्लैण्ड्, मिडिल्स्ब्रो, ग्लास्गो इत्यादिषु बह्वीषु ब्रिटिशनगरेषु आन्दोलनकारिणां पुलिसानां च मध्ये शारीरिकसङ्घर्षाः अभवन्, प्रधानमन्त्रिणः निवासस्थानं, लण्डन्नगरस्य चर्चिलस्य प्रतिमा अपि नष्टाः अभवन् .
ब्रिटिशपुलिसैः कार्यवाही कर्तव्या आसीत् । त्रयोदशवर्षपूर्वं तदानीन्तनः ब्रिटिश-महान्यायिकः स्टारमरः पुलिसैः आफ्रिका-अमेरिका-देशस्य एकस्य पुरुषस्य गोलीकाण्डेन उत्पन्नस्य दङ्गानां प्रतिक्रियाम् अददात् इदानीं बृहत्तरस्य युद्धस्य सम्मुखीभूय स्टारमरः सम्झौतां न कृतवान्, परन्तु गिरफ्तारीषु त्वरिततां कर्तुं, प्रकरणस्य निबन्धनं च वर्धयितुं चितवान् । सः ६ दिनाङ्के बोधितवान् यत् ये दङ्गासु भागं गृहीतवन्तः तेषां "कानूनस्य पूर्णानुमोदनस्य" सामना करिष्यते, येषां विरुद्धं आरोपः कृतः वा निरुद्धः वा तेषां विषये एकसप्ताहस्य अन्तः न्यायालये शीघ्रमेव न्यायाधीशः भविष्यति।
निश्चितम्, स्टारमरः स्वरं निर्धारितवान् ततः परं ब्रिटिश-न्यायालयव्यवस्था सर्वेषु सिलिण्डरेषु गोलीं प्रहारं कुर्वती आसीत् । न्यायमन्त्री महमूदः अवदत् यत् सा तस्याः अधीनस्थैः सह सप्ताहव्यापी अशान्तिकाले पुलिसैः आरोपितानां जनानां निवारणाय अतिरिक्तसमयं कार्यं कुर्वती आसीत्। सा अपि अवदत् यत् आपराधिकन्यायालयस्य पश्चात्तापः अभिलेखस्तरस्य अस्ति, कारागाराणि च अतिसङ्ख्यायाः समीपे सन्ति, अतः एव सा न्यायं कृतवती यत् दङ्गानां प्रभावः मासान् वा वर्षाणि वा यावत् स्थास्यति इति।
स्टारमरः यत् शीघ्रं कटौतीं इच्छति तत् सम्भवं न भवेत्।
सामाजिकमाध्यमाः लक्षिताः भवन्ति
ब्रिटिशगृहसचिवः कूपरः अवदत् यत् सामाजिकमाध्यमेन हिंसकदङ्गानां कृते "किञ्चित् उत्तरदायित्वं वहितव्यम्" इति। तस्मिन् एव काले यूके-देशस्य टीवी-पर्देषु, बहिः-पर्दे च पुरुष-महिला-प्रसारकाणां स्मरणं प्रादुर्भूतम् यत् "सामाजिक-माध्यमेषु जाति-द्वेषं प्रेरयति इति सामग्रीं न अग्रे प्रेषयन्तु, अन्यथा भवन्तः गृहीतस्य सामनां कर्तुं शक्नुवन्ति" इति are keen to "इदं शून्यं धमकी नास्ति, वास्तविकम् अस्ति" इति यू सामाजिकमाध्यमेषु उत्तेजनसम्बद्धान् अपराधान् अन्वेष्य अवदत्।
Caption: ब्रिटिशपुलिसः आन्दोलनकारिणां सम्मुखीभवति। स्रोतः जी.जे
सामाजिकमञ्चेषु सुदूरदक्षिणपक्षीयसैनिकानाम् मिथ्यासूचनाप्रसारणस्य समस्या अस्ति इति अपि ब्रिटिशसर्वकारः दावान् अकरोत् । "हिंसकाः दङ्गाः अन्तर्जालद्वारा प्रवर्तन्ते, यत् अपराधः, भवतः मञ्चेषु च एतत् भवति। यत्र यत्र कानूनम् अस्ति तत्र तत्र नियमस्य पालनम् कर्तव्यम् इति स्टारमरः सामाजिकमाध्यमानां विषये अवदत्।
यदा सः वक्तुं समाप्तवान् तदा लीड्स्-नगरे एकस्य २८ वर्षीयस्य ब्रिटिश-पुरुषस्य फेसबुक्-मध्ये एकं पोस्ट्-स्थापनस्य कारणेन न्यायाधीशेन २० मासानां कारावासस्य दण्डः दत्तः, नॉर्थम्प्टन-नगरे २६ वर्षीयस्य ब्रिटिश-पुरुषस्य अपि तथैव कारावासस्य दण्डः दत्तः आरोपः ३ वर्षाणि २ मासाः च।
शङ्घाई-अन्तर्राष्ट्रीय-अध्ययन-विश्वविद्यालयस्य यूरोपीय-सङ्घस्य अध्ययन-केन्द्रस्य निदेशकः, शङ्घाई-यूरोपीय-समाजस्य उप-महासचिवः च शोधकर्तारः शीन् हुआ इत्ययं कथयति यत् यदा वैश्वीकरणं तीव्रगत्या प्रचलति स्म तदा यूके-देशेन बहूनां आप्रवासिनः स्वीकृताः, येषु विशालः कब्जाः आसीत् संख्यायां नील-कालर-कार्यं कृत्वा स्वस्य मूलनिवासस्थानस्य संस्कृतिं धार्मिक-रीतिरिवाजं च प्रवर्तयितुं महतीं प्रयत्नाः कृताः, एतेन ब्रिटिश-जनानाम् असन्तुष्टिः उत्पन्ना, वैश्वीकरणस्य अवधारणायाः वकालतम् कुर्वतां संस्थापन-अभिजातवर्गस्य विषये ब्रिटिश-तृणमूलानां असन्तुष्टिः अपि गभीरा अभवत् एवं कट्टरदक्षिणपक्षीयलोकवादीशक्तीनां उदयं प्रेरितवान् ।
विश्लेषकाः सूचितवन्तः यत् पूर्वं अन्येषु देशेषु वा प्रदेशेषु वा एतादृशानां दङ्गानां सामना कुर्वन् यूनाइटेड् किङ्ग्डम्-देशः एतादृशीमेव मनोवृत्तिं न स्वीकृतवान् । "अन्ये यत् न इच्छन्ति तत् अन्येषां प्रति मा कुरुत।"
जियांग हाओफेंग
प्रतिवेदन/प्रतिक्रिया