समाचारं

अमेरिकादेशेन निराश्रयाणां विरुद्धं 'सफाई-कार्यक्रमः' आरब्धः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के अमेरिकादेशस्य कैलिफोर्निया-देशस्य वेनिस-नगरे निराश्रयाणां शिबिरस्य विच्छेदनस्य निरीक्षणं पुलिसैः कृतम् । चित्र स्रोत दृश्य चीन
चीनयुवादैनिकं चीनयुवादैनिकं च संवाददाता वाङ्ग ज़ी
४१ वर्षीयः माइकल जॉन्सन् अमेरिकादेशस्य कैलिफोर्निया-देशस्य सैन्फ्रांसिस्को-नगरे निराश्रयः अस्ति । महापौरः रूक्षनिद्रायाः, वीथिभ्यः तंबूनां निष्कासनस्य च विरुद्धं अभियानं प्रारब्धवान् इति श्रुत्वा सः तान् यथाशीघ्रं वीथिभ्यः दूरीकर्तुं निश्चितवान् जॉन्सन् एसोसिएटेड् प्रेस इत्यस्मै अवदत् यत् अन्तिम-स्वीप्-काले पुलिस-वीथि-स्वच्छ-कर्तारः तस्य सामानं हर्तुं केवलं १० सेकेण्ड्-कालं दत्तवन्तः, सः "सर्वं नष्टवान्" इति ।
जॉन्सन् यत्र यत्र स्वस्य तंबूम् चालयति स्म तत्र तत्र निष्कासितः । "इदं आनन्द-यात्रा इव अस्ति। अहं यत्र अस्मि तत्र तिष्ठामि वा नूतनं गृहं प्राप्नुयाम् वा, ते आगमिष्यन्ति (माम् निष्कासयिष्यन्ति)" इति सः अवदत्।
अमेरिकादेशे विशेषतः कैलिफोर्निया-देशे अपि अनेकेषु स्थानेषु एतादृशीः परिस्थितयः भवन्ति । कैलिफोर्निया-राज्यस्य गवर्नर् गेविन् न्यूसमः अद्यैव उक्तवान् यत् यदि राज्यस्य काउण्टी-नगराणि च निराश्रयान् जनान् वीथिभ्यः दूरीकर्तुं अधिकानि उपायानि न कुर्वन्ति तर्हि राज्यसर्वकारः प्रासंगिकवित्तीयसहायतां स्थगयिष्यति।
अमेरिकादेशे निराश्रयजनसङ्ख्यायाः आर्धाधिकं जनाः कैलिफोर्निया, न्यूयॉर्क, फ्लोरिडा, वाशिङ्गटनराज्येषु केन्द्रीकृताः सन्ति, यत्र सर्वाधिकं संख्या कैलिफोर्निया-देशे अस्ति । अमेरिकी आवासनगरविकासविभागस्य २०२३ तमे वर्षे प्राप्तस्य प्रतिवेदनस्य उद्धृत्य सीएनएन-संस्थायाः कथनमस्ति यत् अमेरिकादेशे प्रायः ६५३,००० निराश्रयाः जनाः सन्ति, येषु १८०,००० तः अधिकाः कैलिफोर्निया-देशे निवसन्ति
२०१७ तमे वर्षात् अमेरिकादेशे निराश्रयाणां संख्यायां महती वृद्धिः अभवत् । नेशनल् इन्टरएजेन्सी काउन्सिल ऑन होमलेसनेस् इत्यस्य कार्यकारीनिदेशकः जेफ् ओलिवेट् इत्यनेन चेतावनी दत्ता यत् बहवः अमेरिकनजनाः “वेतनपत्रेण वेतनं यावत् जीवन्ति, निराश्रयत्वात् केवलं एकं पदं दूरं च” इति
कोविड्-१९-महामारी-काले संघीयसर्वकारस्य सहायता-नीतीनां कारणात् निराश्रयत्वस्य वृद्धिः अस्थायीरूपेण अन्तर्धानं जातम् । २०२२ तमे वर्षे प्रासंगिकसहायतानीतयः अनुदानं च क्रमेण स्थगितम् अस्ति अद्यत्वे अमेरिकनजनाः स्वगृहं स्थापयितुं प्रतिमासं अधिकं व्यययन्ति । ओलिवेट् इत्यस्य कृते एतत् संगीतकुर्सीनां क्रीडा इव अस्ति, यत्र दरिद्रतमाः कुर्सीतः बहिः धक्कायन्ते ।
२०२३ तमे वर्षे बहवः अमेरिकनजनाः निराश्रयाणां पङ्क्तौ सम्मिलिताः भविष्यन्ति, तेषु तकिया चीक्स् अपि अन्यतमः अस्ति । गृहं त्यक्त्वा सा अधिकवेतनयुक्तं कार्यं प्राप्तुं बहु परिश्रमं कृतवती, परन्तु बालकानां कृते निवासस्थानं अन्वेष्टुं, विद्यालयं परिवर्तयितुं च प्रायः कार्यं त्यक्तवती, अतः सा शीघ्रमेव बेरोजगारा अभवत्
गण्डाः स्वकारं वालमार्ट-पार्किङ्ग-स्थाने निक्षिप्तवती, तत् कारं तस्याः बालकानां च नूतनं गृहं जातम् । "अहं निद्रां कर्तुं न शक्तवान् यतोहि एतावन्तः जनाः परितः गच्छन्ति स्म, मया मम बालकान् पश्यितव्यम् आसीत्" इति चीक्स् एनपीआर-सञ्चारमाध्यमेन अवदत् ।
याने एतावत् उष्णता आसीत् यत् तस्याः पुत्री सूर्यदग्धः अभवत्, अतः वैद्यस्य समीपं गन्तुम् अभवत् । तेषां श्वः परिस्थित्या अनुकूलतां प्राप्तुं संघर्षं कृतवान् तथा च चीक्स् इत्यनेन तत् परित्यक्तव्यम् आसीत्, यद्यपि तस्याः आटिस्टिकपुत्रस्य "भावनात्मकसमर्थनार्थं" तस्य आवश्यकता आसीत् ।
एतस्य कतिपयेषु सप्ताहेषु अनन्तरं चीक्स् इत्यनेन वितरणकार्यं प्राप्तम्, परिवारः च एकस्मिन् मोटेल्-मध्ये प्रवेशं कृतवान् । कतिपयेभ्यः मासेभ्यः अनन्तरं ते भाडायाः साहाय्येन सह गृहं गतवन्तः, परन्तु साहाय्यः अस्थायी एव आसीत् ।
यथा यथा अधिकाः अमेरिकनजनाः स्वस्य स्थिरं आवासं नष्टं कुर्वन्ति तथा तथा जूनमासस्य २८ दिनाङ्के अमेरिकी सर्वोच्चन्यायालयेन कैलिफोर्निया-नगरस्य अपीलीयन्यायालयस्य निर्णयः पलटितः, यत् "सार्वजनिकस्थानेषु निराश्रयाणां रूक्षनिद्रायाः मार्गं प्रशस्तं करोति अपीलीयन्यायालयेन पूर्वं निर्णयः कृतः यत् आश्रयस्थानानां अभावे नगरप्रबन्धकानां निराश्रयाणां आश्रयप्रतिबन्धस्य कार्यान्वयनम् "क्रूरं असामान्यं च" दण्डं भवति, असंवैधानिकं च अस्ति
न्यूसमः सर्वोच्चन्यायालयस्य निर्णयस्य प्रशंसाम् अकरोत् यत् "नीतयः प्रवर्तयितुं स्पष्टाधिकारः प्रदत्तः यत् राज्यस्य स्थानीयस्य च अधिकारिणः अस्माकं मार्गेभ्यः असुरक्षितशिबिराणि दूरीकर्तुं शक्नुवन्ति" इति। जुलैमासस्य २५ दिनाङ्के सः कैलिफोर्निया-देशे निराश्रयाणां शिबिराणां विच्छेदनं करणीयम् इति कार्यकारीआदेशं निर्गतवान् ।
CNN and the Harvard Gazette and other media said that विद्वांसः, चिकित्साकर्मचारिणः, कार्यकर्तारः च अस्य आदेशस्य कार्यान्वयनस्य विषये क्रुद्धाः आसन् तेषां कृते बोधितं यत् निराश्रयस्य मुख्यकारणद्वयं दरिद्रता, किफायती आवासस्य अभावः च अस्ति , ते दीर्घकालीनसामाजिकरोगाः सन्ति संयुक्तराज्यसंस्था अस्ति तथा च क्रमेण स्थायिनीतिभिः समाधानं कर्तव्यम्।
"यावत् सर्वोच्चन्यायालयस्य नियमः न भवति तावत् यूसीएलए-संस्थायाः समाजशास्त्रस्य सहायकप्रोफेसरः क्रिस हेरिंग् इत्यनेन अवलोकितं यत् "अपराधिनः निर्गच्छन्ति" इति अविश्वसनीयरूपेण उच्चदण्डः... यत् जनाः दातुं न शक्नुवन्ति तथा च गृहीतुं वा कारावासं अपि कर्तुं शक्यते।"
हेरिंग् इत्यनेन उक्तं यत् न्यूसमस्य आदेशस्य समयः आश्चर्यकारकः नास्ति: अमेरिकीनिर्वाचनकाले एव "राष्ट्रीयप्रकाशे" यतः न्यूसमः "निरावाससंकटस्य" सहमतिः स्वं स्वच्छं कर्तुं प्रयतते स्म
"भवन्तः निराश्रयत्वस्य समस्यायाः समाधानस्य मुख्यमार्गरूपेण अपराधीकरणस्य उपयोगं कर्तुं न शक्नुवन्ति। एवं कृत्वा निराश्रयाणां संख्यायां न्यूनता न भविष्यति।"
बहवः जनानां वीथियात्रायाः आरम्भः बाल्यकालात् दारिद्र्यस्य वा दुर्व्यवहारस्य वा भवति, यः आघातः दीर्घकालं यावत् तेषां शिक्षां प्राप्तुं, कौशलं ज्ञातुं, सम्बन्धं निर्वाहयितुं च क्षमतां प्रभावितं कर्तुं शक्नोति सम्यक् साहाय्यं प्राप्य तेषु बहवः अवसरं गृहीत्वा स्वजीवनं सम्यक् मार्गे स्थापयितुं प्रयतन्ते स्म ।
नेशनल् पब्लिक रेडियो इत्यस्य अनुसारं अमेरिकादेशे १५ लक्षाधिकाः महाविद्यालयस्य छात्राः निराश्रयत्वस्य सामनां कुर्वन्ति । अध्ययनं, शिक्षणशुल्कं वर्धमानं...महाविद्यालयजीवनं पर्याप्तं तनावपूर्णं भवति, परन्तु यदि भवन्तः आवासस्य विषये अपि चिन्तां कर्तुं अर्हन्ति तर्हि युवानां विनाशं कर्तुं पर्याप्तम्। स्नातकपदवीं प्राप्तुं बहवः महाविद्यालयस्य छात्राः गम्भीरं आव्हानं वर्तते।
ऑस्कर गोडिनेज्-अविला एकस्मिन् निर्धनकुटुम्बे वर्धितः । तस्य मातापितरौ कार्यं कृतवन्तौ किन्तु केवलं आवश्यकवस्तूनि एव स्वीकुर्वतः । ते कतिपयवर्षेभ्यः परं गच्छन्ति। अधिकांशतः चत्वारः बालकाः केवलं एकस्मिन् शय्याकक्षे तलस्य उपरि एव निद्रां कर्तुं शक्नुवन्ति । बाल्ये आस्करः विद्यालये अन्येषां बालकानां विषये ईर्ष्याम् अनुभवति स्म येषां विद्यालयस्य पुटं सुन्दरं भवति स्म । तस्य मातापितरौ केवलं साधारणानि एकवर्णीयविद्यालयपुटकानि एव स्वीकुर्वन्ति स्म, अन्येषु बालकेषु सुपर मारियो वा अन्ये लोकप्रियाः कार्टुन्-पात्राणि युक्तानि पुटानि सन्ति इति तस्य मनसि सर्वदा दुःखं भवति स्म
आस्करः कठिनतया अध्ययनं कृत्वा कोलोराडो राज्यविश्वविद्यालये लघु छात्रवृत्तिम् अवाप्तवान् । छात्रावासशुल्कं दातुं धनं न पर्याप्तं आसीत्, तस्मात् सः निराश्रयः जीवितुं आरब्धवान् ।
सद्भावनायुक्ताः मित्राणि आस्करं स्वपर्यङ्के निद्रां दत्तवन्तः । “चलति” इत्यस्य अर्थः अन्यस्य पर्यङ्कस्य अन्वेषणम् । आस्करः प्रायः विद्यालयस्य स्नानगृहे प्रक्षालति। सः प्रातःभोजनं लङ्घयति, सर्वदा अध्ययनं करोति वा कार्यं करोति वा।
अमेरिकीशिक्षाविभागस्य देशस्य २००० तः अधिकविश्वविद्यालयानाम् सर्वेक्षणस्य अनुसारं अमेरिकादेशे स्नातकस्य ८% छात्राः, स्नातकस्य ५% छात्राः च निराश्रयाः सन्ति केचन शोधकर्तारः तान् “जीविताः” इति वदन्ति-ये जनाः विषमताम् अपि अद्यापि महाविद्यालये एव स्थातुं समर्थाः अभवन् ।
महाविद्यालयस्य छात्राणां सहायतां कुर्वती एकः चर्च-सङ्गठनः आस्कर-महोदयस्य कृते सम्पर्कं कृतवान् । संस्था न केवलं निःशुल्कभोजनं प्रदाति, अपितु २०२१ तः आरभ्य आवाससहायतां अपि प्रदाति । अवश्यं सर्वे आवेदकाः आवाससहायतां न प्राप्नुवन्ति, परन्तु आस्करः पुनः "जीवितः" अस्ति । तस्य स्वकीयः शय्यागृहः अस्ति, मासिकं किराया ४०० डॉलरात् न्यूनम् अस्ति । सः यावत् स्नातकपदवीं न प्राप्नोति तावत् तत्र निवासं कर्तुं शक्नोति।
अन्ततः आस्करस्य स्वकीयः स्थानः अस्ति । तस्य कक्षः सर्वत्र पुस्तकैः किञ्चित् अव्यवस्थितः अस्ति। स्वहस्तेन गृहं अलङ्कर्तुं शक्नुवन् इति विचारः तम् प्रेरितवान्, "अधिकं गौरवं च अनुभवति स्म" ।
सः केचन कुम्भितवनस्पतयः, एकं नूतनं विद्यालयपुटं च क्रीतवन् । श्यामपुटं श्वेतबिन्दुभिः अलङ्कृतं, पट्टिकाः नीलवर्णाः च सन्ति । "एतत् मया क्रीतं महत्तमं पृष्ठपुटम् अस्ति। अहं उत्तमगुणवत्तायुक्तं पुटं प्राप्तुम् इच्छामि स्म, अहं च तत् कृतवान्" इति सः अवदत्।
इदानीं यदा तस्य आवासस्य चिन्ता न भवति तदा अन्ततः आस्करः अध्ययनं प्रति ध्यानं दातुं शक्नोति । अस्मिन् वसन्तऋतौ आस्करः महाविद्यालयात् स्नातकपदवीं प्राप्तवान् । सः पतने इतिहासे स्नातकोत्तरपदवीं प्राप्तुं योजनां करोति ।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया