2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये ब्राजीलस्य वायुसेनायाः विमानदुर्घटना अन्वेषणनिवारणकेन्द्रस्य प्रमुखः ब्रिगेडियर जनरल् मार्सेलो मोरेनो इत्यनेन उक्तं यत् एजन्सी...९ दिनाङ्के दुर्घटितस्य विमानस्य कृष्णपेटीद्वयात् सर्वाणि आँकडानि सूचनाश्च सफलतया निष्कासिताः सन्ति, तथा च अग्रे विश्लेषणार्थं राजधानी ब्रासिलियानगरं प्रति एतां सूचनां प्रेषयन्तु । तदतिरिक्तं विमानस्य इञ्जिनद्वयं परीक्षणार्थं साओ पाउलोनगरं प्रेषितं भविष्यति यत् घटनायाः समये इञ्जिनस्य स्थगितम् आसीत् वा इति पुष्टिः भविष्यति।उपर्युक्तविश्लेषणस्य परीक्षणस्य च प्रारम्भिकपरिणामाः ३० दिवसेषु घोषिताः भविष्यन्ति。
दुर्घटितविमानं फ्रान्स-इटली-देशयोः संयुक्तोद्यमेन निर्मितम् इति कथ्यते विमानस्य इञ्जिननिर्माता कनाडादेशस्य कम्पनी अस्ति, कनाडादेशस्य परिवहनसुरक्षामण्डलम् अपि दुर्घटना अन्वेषणे भागं ग्रहीतुं ब्राजीलदेशं प्रति तकनीकिणः प्रेषयिष्यति
अस्मिन् मासे ९ दिनाङ्के ब्राजीलदेशस्य साओ पाउलो राज्यस्य वेनेडो-नगरे एटीआर-७२ इति यात्रीविमानं दुर्घटितम् अभवत्, यस्मिन् जहाजे स्थिताः सर्वे ६२ जनाः मृताः । यस्य विमानसेवायाः अन्तर्गतं तस्य वोएपासस्य प्रभारी व्यक्तिः मीडियासञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् यः विमानचालकः दुर्घटनाग्रस्तं विमानं उड्डीयत सः अनुभवी आसीत् तथा च विमानस्य परिचालनप्रणाली उड्डयनसमये सामान्या आसीत् कम्पनी अन्वेषणे सहकार्यं करिष्यति दुर्घटनाकारणं कृत्वा पीडितानां क्षतिपूर्तिं कुर्वन्तु । (मुख्यालयस्य संवाददाता गेङ्ग ज़िकियान्)