समाचारं

सिङ्गापुरविमानसेवायाः बोइङ्ग्-यात्रीविमानं जापानीविमानस्थानके अवतरत्, इञ्जिनधूमस्य कारणेन धावनमार्गः अपि बन्दः अभवत्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यालयस्य संवाददाता१२ तमे स्थानीयसमये ज्ञातं यत् तस्मिन् दिने प्रायः ७:४५ वादने जापानदेशस्य चिबाप्रान्तस्य नारितानगरस्य अग्निशामकविभागाय सूचना प्राप्ता यत्,सिङ्गापुरविमानसेवायाः बोइङ्ग् ७८७ विमानस्य नारिताविमानस्थानकस्य रनवे बी इत्यत्र अवतरितस्य अनन्तरं वामइञ्जिनात् कृष्णधूमः निर्गतः ।. नारितानगरस्य अग्निशामकविभागेन उक्तं यत् अस्मिन् घटनायां कोऽपि घातितः नास्ति।

अत्र सम्बद्धस्य यात्रीविमानस्य विमानसङ्ख्या SQ638 इति सूचना अस्ति, यत् सिङ्गापुरतः नारितानगरं प्रति गच्छति स्म ।

△नरिता विमानस्थल धावनमार्ग बी (दत्तांश मानचित्र)

नारिता विमानस्थानकनिगमस्य अनुसारं विमानस्य अवरोहणे इञ्जिनस्य विफलता अभवत् स्यात् । विमानं बहिः कर्षयितुं ।नारिताविमानस्थानकस्य धावनमार्गः बी स्थानीयसमये ७:४० वादनात् आरभ्य प्रायः ५० मिनिट् यावत् बन्दः आसीत् ।. (मुख्यस्थानकस्य संवाददाता बै चुन्याङ्गः)