समाचारं

iiMedia Consulting |.चीनीवैलेन्टाइनदिवसस्य अवकाशकाले चीनीयग्राहकानाम् उपभोगव्यवहारस्य सर्वेक्षणस्य आँकडा

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी-वैलेण्टाइन-दिवसः इति अपि प्रसिद्धः किक्सी-महोत्सवः गोपालस्य, बुनकर-कन्यायाः च आख्यायिकातः आगतः अस्ति, एषः उत्सवः पारम्परिक-चीनी-संस्कृतौ प्रेम्णः प्रतीकः अस्ति समयस्य विकासेन चीनीयस्य वैलेण्टाइन-दिवसः व्यापारिणां उपभोक्तृणां च चिन्ता-स्थानम् अभवत् "रोमान्टिक-अर्थव्यवस्था" निरन्तरं तापयति, उपभोक्तृ-विपण्यस्य प्रचारार्थं च महत्त्वपूर्णं बलं जातम्

वर्तमान उपभोक्तृस्थितिं उपभोगस्य आवश्यकतां च वस्तुनिष्ठरूपेण प्रतिबिम्बयितुं iiMedia Think Tank (data.iimedia.cn) इत्यनेन Strawberry Pie Netizen Behavior Survey and Calculation Analysis System (survey.iimedia.cn) इत्यनेन सह मिलित्वा "2024" इति विषयं निर्वहणं कृतम् चीनी वैलेण्टाइन-दिवसस्य उपभोगः "व्यवहारसर्वक्षणम्" मम देशस्य चीनीय-वैलेन्टाइन-दिवसस्य उपभोक्तृसमूहान्, उपभोग-अभिप्रायान्, विपण्य-प्रवृत्तिं च अधिकतया अवगन्तुं जनानां सहायतायै राष्ट्रव्यापीं यादृच्छिक-नमूना-सर्वक्षणं करोति।

अस्मिन् सर्वेक्षणे ६०% अधिकानां उपभोक्तृणां चीनीयवैलेण्टाइन-दिवसम् आयोजयितुं योजना अस्ति; अद्यापि योजनाः नास्ति।

वैलेण्टाइन-दिवसस्य उपहाराः "हृदयस्य" "सुवर्णस्य" विषये भवन्ति, व्यावहारिकं उपहारं च अधिकं लोकप्रियं भवति ।

iiMedia Research इत्यस्य आँकडानुसारं चीनस्य उपहार-अर्थव्यवस्था-उद्योगस्य विपण्य-आकारः २०१८ तः वर्षे वर्षे वर्धमानः अस्ति ।अपेक्षितम् अस्ति यत् चीनस्य उपहार-अर्थव्यवस्थायाः विपण्य-आकारः २०२४ तमे वर्षे १,३७७.७ अरब युआन्, २०२७ तमे वर्षे १,६१९.७ अरब युआन् च भविष्यति एषा आँकडाश्रृङ्खला न केवलं चीनीयविपण्ये उपहार-अर्थव्यवस्थायाः जीवनशक्तिं प्रदर्शयति, अपितु उपभोक्तृणां अवकाश-उत्सवेषु भावनात्मक-अभिव्यक्तिषु च वर्धमानं बलं प्रतिबिम्बयति |.