2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
९ दिनाङ्के ब्राजीलस्य मीडिया-समाचारस्य अनुसारं ८ दिनाङ्के पेट्रोब्रास्-संस्थायाः घोषितस्य अस्य वर्षस्य द्वितीयत्रिमासिकपरिणामेषु ज्ञातं यत् विगतचतुर्वर्षेषु प्रथमवारं कम्पनीयाः हानिः अभवत्
अस्मिन् वर्षे द्वितीयत्रिमासे पेट्रोब्रास् इत्यस्य २.६ अर्ब रियल् (प्रायः ३.३८ अर्ब युआन्) शुद्धहानिः अभवत् इति आँकडानि दर्शयन्ति । समाचारानुसारं २०२० तमस्य वर्षस्य सितम्बरमासस्य अनन्तरं प्रथमवारं कम्पनीयाः हानिः अभवत् । तदतिरिक्तं कम्पनी अस्मिन् वर्षे निवेशस्य पूर्वानुमानं पूर्ववर्ती १८.५ अब्ज अमेरिकीडॉलर् यावत् १३.५ अब्ज अमेरिकीडॉलर् तः १४.५ अब्ज अमेरिकीडॉलर् यावत् न्यूनीकृतवती
पेट्रोब्रास् इत्यनेन ज्ञापितं यत् डॉलरस्य विरुद्धं वास्तविकस्य दुर्बलीकरणं, कोषेन सह करसम्झौतेः शर्ताः च इत्यादीनां कारकानाम् संयोजनेन कम्पनीयाः शुद्धलाभः प्रभावितः, परन्तु नकदप्रवाहः प्रभावितः न अभवत् हानिः अभवत् अपि च पेट्रोब्रास् इत्यनेन अद्यापि भागधारकेभ्यः १३.५७ अर्ब रियल् (प्रायः १७.६५ अरब युआन्) लाभांशस्य भुक्तिः घोषिता, यस्य भागः गतवर्षे स्थापितेन पूंजी आरक्षितकोषात् आगतः
स्रोतः - सीसीटीवी वित्त