समाचारं

अमेरिकी-शस्त्रविक्रयः उच्छ्रितः अस्ति यतः वाशिङ्गटन-देशः वैश्विक-सङ्घर्षान् निरन्तरं प्रवर्धयति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पञ्चदशपक्षेण उक्तं यत् २०२२ तमे वर्षात् अमेरिकीशस्त्रनिर्यातस्य महती वृद्धिः अभवत्, वर्षस्य अन्ते यावत् १०० अरब डॉलरात् अधिकं भवितुम् अर्हति इति ।

वित्तवर्षे (वित्तवर्षे) २०२२ तमे वर्षे अमेरिकीसर्वकारस्य विदेशीयसैन्यविक्रयप्रणाल्याः (FMS) विक्रयः २०२१ वित्तवर्षे ३४.८ अरब डॉलरतः ४९.७ अरब डॉलरपर्यन्तं कूर्दितवान्, एषा संख्या पुनः प्रायः ६६.२ अरब डॉलरपर्यन्तं वर्धिता

एतावता रक्षासुरक्षासहकारसंस्थायाः अनुसारं वित्तवर्षे २०२४ तमे वर्षे एफएमएसविक्रयः अतिक्रान्तः अस्ति८० अरब डॉलर

तथापि २०२३ वित्तवर्षे विदेशीयसैन्यविक्रयव्यवस्थायाः अन्तर्गतं स्थानान्तरितानां शस्त्रसेवानां, सुरक्षासहकार्यक्रियाकलापानाम् कुलमूल्यं ८०.९ अरब डॉलर आसीत्, यत् २०२२ वित्तवर्षे ५१.९ अरब डॉलरतः ५५.९% वृद्धिः अभवत्

२०२४ तमे वर्षे अमेरिकीविदेशविभागेन २०२३ वित्तवर्षस्य अन्तरसरकारी FMS विक्रययोजना घोषिता, यस्याः कृते काङ्ग्रेसस्य अधिसूचना आवश्यकी अस्ति:

पोलैण्ड् : १.

  • एएच-६४ई अपाचे हेलिकॉप्टर - १२ अरब डॉलर;

  • उच्चगतिशीलता रॉकेट तोपप्रणाली (HIMARS) - $10 अरब;

  • एकीकृतवायु-क्षेपणास्त्र-रक्षा (IAMD) युद्धकमाण्ड-प्रणाली (IBCS) - $4 अरब;

  • M1A1 अब्राम्स् मुख्ययुद्धटङ्कः - $3.75 अरब।