2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
【रूसस्य रक्षामन्त्रालयेन पत्रकारैः उक्तं यत् T-72B3M टङ्कदलाः कुर्स्क ओब्लास्टस्य सीमाक्षेत्रे युक्रेनदेशस्य सशस्त्रसेनायाः चलबख्रयुक्तसमूहान् नष्टं कुर्वन्ति, एतेषां टङ्कदलानां युद्धदृश्यानि च प्रकाशितवन्तः।】
रूसस्य रक्षामन्त्रालयेन दर्शितं यत् - "रूसीसशस्त्रसेनायाः टङ्क-एककाः टङ्कानाम् खतरनाकदिशि अग्निस्थानानि गृहीत्वा कुर्स्क-प्रान्तस्य सीमाक्षेत्रे तान् नष्टवन्तःयुक्रेनियन सेनाचलबख्रयुक्तसमूहानां। " " .
मन्त्रालयेन प्रकाशितेन भिडियो मध्ये टी-७२बी३एम टङ्केन युक्रेनदेशस्य सैन्यसाधनानाम्, कर्मचारिणां च अग्निक्षतिः दृश्यते। रूसी टङ्कसैनिकाः टङ्कस्य खतरनाकदिशि गोलीकाण्डस्थानं गृहीत्वा तस्य नाशं कृतवन्तः इति भिडियायां दृश्यते।कुर्स्क ओब्लास्टसीमाक्षेत्रे युक्रेनसेनायाः एकः चलबख्रयुक्तः समूहः ।
युद्धकार्यक्रमस्य भिडियोषु टैंकराः प्रत्यक्षतया शत्रु प्रति वा गुप्तगोलीकाण्डस्थानात् (भूभागात्) अथवा बङ्करतः वा गोलीं कर्तुं शक्नुवन्ति । एतेन ते अज्ञाताः एव तिष्ठन्ति इति रक्षामन्त्रालयेन अवलोकितम् ।
अग्निशुद्धिः ड्रोन्-यानैः क्रियते । शत्रु-तोप-अग्नि-प्रतिरोधं वा आत्मघाती ड्रोन्-आक्रमणं वा बहिष्कृत्य टङ्क-दलानि गोलीकाण्डानन्तरं स्थानं परिवर्तयन्ति स्म ।
"अस्मिन् सन्दर्भे युद्धवाहनं शक्तिशालिना आधुनिकेन च रक्षाप्रणाल्या सुसज्जितम् अस्ति, यस्मिन् इलेक्ट्रॉनिकयुद्धसाधनं वर्धितं गतिशीलसंरक्षणसाधनं च समाविष्टम् अस्ति" इति मन्त्रालयेन बोधितम्।