2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये ब्रिटिश-MI6 रूस-कार्याणां पूर्वप्रमुखः क्रिस्टोफर-स्टील् इत्यनेन उक्तं यत्, यूनाइटेड् किङ्ग्डम्-देशे अद्यतन-सुदूरदक्षिणपक्षीयदङ्गानां मध्ये रूसः सम्बद्धः इति "स्पष्टाः" संकेताः सन्ति, सुरक्षासेवाः अपि सम्बद्धाः भविष्यन्ति इति विगतसप्ताहद्वये प्रवृत्तानां घटनानां विषये निकटतया ध्यानं ददतु दङ्गाधिकारिणः।
सुदूरदक्षिणदङ्गाः
गतमासे इङ्ग्लैण्ड्देशस्य साउथ्पोर्ट्-नगरे बालनृत्यवर्गे हिंसकः आक्रमणः अभवत् । सुदूरदक्षिणपक्षीयकार्यकर्तारः अन्तर्जालद्वारा भड़काऊ सन्देशान् प्रकाशितवन्तः यत् आक्रमणस्य योजना मुस्लिमप्रवासीना कृता इति, येन सुदूरदक्षिणपक्षीयजनसमूहः साउथ्पोर्ट्-नगरस्य मस्जिदेषु आक्रमणं कृतवान्, पुलिसैः सह संघर्षं कृतवान्, रोथरहम्-नगरस्य शरणार्थिनः निवासस्थानेषु होटेलेषु तोड़फोड़ं च कृतवान्
स्टील् मीडिया-माध्यमेभ्यः अवदत् यत्, "मम विचारेण रूसस्य तस्मिन् संलग्नता स्पष्टा अस्ति। परन्तु संलग्नतायाः विस्तारः परिणामश्च, अहं मन्ये यत् एतत् द्रष्टव्यम् एव अस्ति। साउथ्पोर्ट्-आक्रमणस्य विषये प्रारम्भिका मिथ्या-सूचना (प्रसारः) तत्सम्बद्धात् स्रोतः अवश्यमेव आगता रूसदेशः।”
चैनल्३ नाउ इति जालपुटे साउथ्पोर्ट्-आक्रमणकारी "MI6-निरीक्षणसूचौ" अस्ति, "मानसिकस्वास्थ्यसेवाभिः च ज्ञातः" इति दावान् अकरोत् । एषा मिथ्यासूचना सुदूरदक्षिणपक्षस्य प्रमुखैः व्यक्तिभिः अधिकं प्रसारिता ।