2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
टाइम्स् आफ् इजरायल् तथा इजरायल पब्लिक ब्रॉडकास्टिंग् कार्पोरेशन इत्येतयोः समाचारानुसारं ११ तमे स्थानीयसमये इजरायलस्य रक्षामन्त्री गलान्टे अमेरिकी रक्षासचिवस्य ऑस्टिन् इत्यनेन सह दूरभाषं कृतवान् गलान्टे इत्यनेन आह्वानकाले उक्तं यत् इराणस्य सैन्यसज्जता इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं कर्तुं सज्जा इति सूचयति।
△इजरायलस्य रक्षामन्त्री गलान्टे (दत्तांशमानचित्रम्)
इजरायल्-देशः गुप्तचर-सूचनाः प्राप्तवान् इति अपि गलान्टे-महोदयः अवदत्, इरान्-देशः अस्मिन् सप्ताहे इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं कर्तुं योजनां करोति ।
【पूर्व प्रतिवेदन】
हनियाहत्याविषये
इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य कथनमस्ति यत् इजरायल्-देशस्य प्रतिक्रिया भविष्यति
११ तमे दिनाङ्के अनेकेषां ईरानीमाध्यमानां समाचारानुसारम् ।इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन उक्तं यत् इजरायल्-देशेन हमास-नेता हनियेह-हत्यायाः समुचितसमये प्रतिक्रियां प्राप्स्यति।
समाचारानुसारं इरान्-देशस्य इस्लामिक-क्रान्ति-रक्षक-दलस्य प्रवक्ता अवदत् यत् इराणस्य राजधानी तेहरान-नगरे इजरायल्-देशेन हनियेह-नगरस्य हत्या संयुक्तराष्ट्रसङ्घस्य चार्टर्-पत्रस्य स्पष्टतया उल्लङ्घनम् अस्तिइरान् इत्यनेन चेतावनी दत्ता यत् इजरायल् स्वस्य आतङ्कवादस्य "मूर्खतापूर्ण" कार्याणां प्रतिक्रिया समुचितसमये प्राप्स्यति इति।प्रवक्ता इदमपि अवदत् यत् इजरायल्-देशेन हमास-नेतृणां हत्या प्रतिरोध-मोर्चायाः निवारणं दुर्बलं कर्तुं उद्दिश्यते, परन्तु तत् असफलम् अभवत् ।