2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दुर्बलमागधा जर्मनविनिर्माणउद्योगं प्रभावितं करोति (दत्तांशमानचित्रम्)
प्रवासी संजाल, अगस्त १२२०१९ तमे वर्षे १२ दिनाङ्के ब्लूमबर्ग् इत्यस्य प्रतिवेदनानुसारम् ।अर्थशास्त्रज्ञाः वदन्ति यत् जर्मनीदेशः अस्मिन् वर्षे किमपि वृद्धिं प्राप्तुं न शक्नोति यतः द्वितीयत्रिमासे अर्थव्यवस्था अप्रत्याशितरूपेण संकुचिता अभवत्। अर्थशास्त्रज्ञानाम् मासिक ब्लूमबर्ग् सर्वेक्षणे मध्यमपूर्वसूचना ज्ञातं यत् जर्मनीदेशस्य सकलघरेलुउत्पादस्य वृद्धिः २०२४ तमे वर्षे ०.१% भविष्यति, यत् पूर्वसूचना ०.२% आसीत् अर्थशास्त्रज्ञाः अपि २०२५ तमे वर्षे जर्मनीदेशस्य आर्थिकवृद्धेः पूर्वानुमानं १.१% यावत् न्यूनीकृतवन्तः ।
जर्मनीदेशे औद्योगिकसमस्याः आर्थिकवृद्धौ निरन्तरं बाधां जनयन्ति इति आर्थिकदत्तांशैः ज्ञातस्य अनन्तरं एतत् पूर्वानुमानं कृतम्, येन द्वितीयत्रिमासे यूरोपस्य बृहत्तमा अर्थव्यवस्था संकुचिता अभवत्। जर्मनीदेशस्य निर्यातः जूनमासे पुनः न प्राप्तः, न च वर्धितः, येन देशस्य विनिर्माण-उद्योगस्य समक्षं स्थापितानां आव्हानानां प्रकाशनं जातम्, यः कदाचित् जर्मनी-देशस्य आर्थिक-वृद्धेः मुख्य-इञ्जिनः आसीत् बुण्डेस्बैङ्क् अद्यापि स्वस्य नवीनतममासिकप्रतिवेदने चेतावनीम् अयच्छत् यत् "दुर्बलमागधस्थितिः अद्यापि पूर्णतया न पारिता" तथा च "जर्मन औद्योगिकक्रियाकलापः अद्यापि शनैः शनैः सुधरितुं शक्नोति" इति (विदेशीय संजाल Hou Xingchuan)
सम्पादकाः : Hou Xingchuan, ली मेंग