2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बीजिंग, अगस्त १२.व्यापकवार्ता : अमेरिकीरक्षाविभागेन ११ दिनाङ्के सायं वक्तव्यं प्रकाशितं यत् तस्मिन् दिने अमेरिकीरक्षासचिवः ऑस्टिन् इजरायलस्य रक्षामन्त्री गैलान्टे इत्यनेन सह दूरभाषं कृतवान् यत् अमेरिकादेशः मध्यपूर्वे तस्य सैन्यनियोजनं सैन्यक्षमतां च सुदृढं करिष्यति स्म ।
ऑस्टिन् इत्यनेन उक्तं यत् सः एफ-३५सी-युद्धविमानैः सुसज्जितं यूएसएस अब्राहम लिङ्कन् विमानवाहकं आक्रमणसमूहं मध्यपूर्वं प्रति स्थानान्तरणं शीघ्रं कर्तुं आदेशं दत्तवान्, तस्मिन् एव काले ओहायो-वर्गस्य सामरिक-क्षेपणास्त्र-परमाणु-पनडुब्बी यूएसएस जॉर्जिया-इत्येतत् अस्मिन् क्षेत्रे प्रेषितवान्
11 तमे दिनाङ्के U.S.Axios इति समाचारजालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं अस्मिन् विषये परिचितौ जनाभ्यां उक्तवन्तौ यत् इजरायलस्य गुप्तचरसमुदायस्य नवीनतमेन मूल्याङ्कनेन विश्वासः अस्ति यत् गाजानगरे युद्धविरामवार्तालापस्य नूतनचक्रस्य पुनः आरम्भात् पूर्वं इरान् प्रत्यक्षतया इजरायल्-देशे आक्रमणं कर्तुं शक्नोति प्यालेस्टिनी इस्लामस्य प्रतिकाररूपेण १५ अगस्तदिनाङ्के इराणस्य राजधानी तेहरान्-नगरे प्रतिरोध-आन्दोलनस्य (हमास) पोलिट्ब्यूरो-नेता इस्माइल हनीयेहस्य हत्या अभवत् ।
इजरायलस्य "जेरुसलम पोस्ट्" इत्यनेन इराणस्य इस्लामिक रिपब्लिक न्यूज एजेन्सी इत्यस्य प्रतिवेदनस्य उद्धरणं दत्तं यत् इराणस्य इस्लामिक रिवोल्यूशनरी गार्ड कोर्प्स् पश्चिमे इरान् मध्ये ९ दिनाङ्कात् आरभ्य सैन्यअभ्यासं करिष्यति यत् "युद्धसज्जतां सतर्कतां च वर्धयिष्यति" इति। अभ्यासः १३ दिनाङ्कपर्यन्तं भविष्यति।
हमासः ११ दिनाङ्के सायंकाले एकं वक्तव्यं प्रकाशितवान् यत् युद्धविरामवार्तालापमध्यस्थस्य कृते अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन प्रस्तावितं त्रिचरणीयं युद्धविरामसम्झौतां, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः संकल्पः २७३५, अस्मिन् वर्षे जुलैमासस्य २ दिनाङ्के प्राप्तः सहमतिः च प्रदातुं आवश्यकम् इति। निरन्तरं वार्तायां गोलानि योजयितुं वा नूतनानि प्रस्तावानि कर्तुं वा न तु युद्धविरामकार्यन्वयनयोजना। एतानि कार्याणि केवलं आच्छादनं प्रदातुं, इजरायलस्य आक्रामककार्याणि विलम्बं च कुर्वन्ति इति हमास-सङ्घः आरोपयति ।
कतार-इजिप्ट्-देशः, अमेरिका-देशः च पूर्वं इजरायल्-हमास-देशयोः आह्वानं कृतवन्तौ यत् अगस्तमासस्य १५ दिनाङ्के युद्धविराम-वार्ता पुनः आरभ्यताम् । विदेशीयमाध्यमेन उक्तं यत् हमासस्य प्रतिक्रियायाः तात्पर्यं भवितुम् अर्हति यत् सः नूतनवार्ताचक्रे भागं न गृह्णीयात् इति।