समाचारं

जापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निः प्रज्वलितः, IAEA कथयति यत् परमाणुसुरक्षा प्रभाविता न अभवत्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निः प्रज्वलितः, IAEA कथयति यत् परमाणुसुरक्षा प्रभाविता न अभवत्

00:00
00:00
00:15
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया APP उद्घाटयन्तु
पुनः प्रयासं कुरुत
APP उद्घाटयन्तु
द्रष्टुं APP इत्यत्र गच्छन्तु

Sohu Video APP डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं APP इत्यत्र गच्छन्तु

रूस-युक्रेन-देशयोः ११ दिनाङ्के उक्तं यत् तस्मिन् दिने जापोरोझ्ये-परमाणुविद्युत्संस्थानस्य शीतलनगोपुरे अग्निः प्रज्वलितः, उभौ अपि परपक्षे दुर्घटनाकारणम् इति आरोपं कृतवन्तौ अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः तस्मिन् एव दिने उक्तं यत् परमाणुसुरक्षायां प्रभावस्य किमपि प्रतिवेदनं न प्राप्तम्।

सिन्हुआ न्यूज एजेन्सी ऑडियो तथा वीडियो विभाग द्वारा निर्मित