समाचारं

गुटेरेस् सूडानस्य सशस्त्रसङ्घर्षस्य सर्वेभ्यः पक्षेभ्यः आह्वानं करोति यत् ते नागरिकानां रक्षणार्थं पुनः राजनैतिकसंवादं आरभन्ते

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये एकं वक्तव्यं जारीकृत्य पश्चिमसूडानस्य उत्तरदारफुरराज्यस्य राजधानी फाशेर्-नगरस्य स्थितिविकासस्य विषये गभीरा चिन्ता प्रकटिता यत् सूडानदेशे सशस्त्रसङ्घर्षस्य विनाशकारी परिणामाः अभवन् इति to local civilians and further एतेन फाशर्-नगरे तस्य परिसरेषु च मानवीय-आपदं तीव्रं जातम्, केषुचित् क्षेत्रेषु पूर्वमेव दुर्भिक्षः अभवत्

गुटेरेस् सूडानसशस्त्रसङ्घर्षे सम्बद्धानां सर्वेषां पक्षानाम् आह्वानं कृतवान् यत् ते तत्क्षणमेव शत्रुतां विरामं कृत्वा स्थायियुद्धविरामं प्राप्नुयुः, तथा च सर्वेभ्यः पक्षेभ्यः राजनैतिकसंवादं पुनः आरभ्यत इति आग्रहं कृतवान्, समस्यायाः समाधानस्य एकमात्रं मार्गं वार्ता एव इति दर्शयन्। सः युद्धे सम्बद्धानां सर्वेषां पक्षानाम् अपि आह्वानं कृतवान् यत् ते अन्तर्राष्ट्रीयमानवतावादीनां नियमानाम् अनुपालनं कुर्वन्तु, नागरिकानां रक्षणं कुर्वन्तु, तेषां स्वतन्त्रं गमनम् अनुमन्यताम्, द्रुतं निर्बाधं च मानवीयं प्रवेशं सुलभं कुर्वन्तु।

सूडानस्य उत्तरदारफुरराज्यस्य कार्यवाहकराज्यपालः हाफेजबखितः तस्मिन् दिने पूर्वमेव एकं वक्तव्यं प्रकाशितवान् यत् सूडानस्य द्रुतसमर्थनसेनाभिः १० दिनाङ्के फाशेर्-नगरे आक्रमणं कृतम्, यस्य परिणामेण २८ नागरिकाः मृताः, ४६ जनाः च घातिताः च अभवन्

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खार्तूम-नगरे सूडान-सशस्त्रसेनानां सूडान-देशस्य द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, तदनन्तरं अन्येषु क्षेत्रेषु अपि युद्धं प्रसृतम् एकवर्षात् अधिकं यावत् चलितस्य सशस्त्रसङ्घर्षस्य कारणेन प्रायः १९,००० जनाः मृताः, १३ मिलियनं जनाः विस्थापिताः च । (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)

स्रोतः सीसीटीवी न्यूज क्लाइंट