समाचारं

"Xia Ke Island丨 समाधान" "चुम्बने उत्तेजकं सकारात्मकं भवति"? USADA एतावत् “उत्साहितः” अस्ति।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - विदेशजालम्
अधुना चीन-एण्टी-डोपिंग-केन्द्रेण क्रमशः अनेकानि वक्तव्यानि जारीकृतानि, येषु प्रत्येकं गत-वक्तव्यात् अधिकानि सूचनानि सन्ति ।
प्रथमं केषाञ्चन अमेरिकनमाध्यमानां मिथ्याप्रतिवेदनानां प्रतिक्रियारूपेण एतत् वक्तव्यं चीनीयतैरकानां विरुद्धं प्रचारस्य, स्मीयर-अभियानस्य च विरुद्धं युद्धं कर्तुं पश्चात् कृष्ण-पेटी-कार्यक्रमस्य, दीर्घबाहु-अधिकार-क्षेत्रस्य, अधिक-अन्तर्राष्ट्रीय-परीक्षणस्य च आह्वानं कृतम् अमेरिकीक्रीडासु डोपिंगविरोधीषु सामान्याः द्विगुणाः मानकाः अमेरिकी-ट्रैक-फील्ड्-क्रीडकानां कृते डोपिंग-परीक्षायाः आवृत्तिः वैश्विक-क्रीडकानां निष्पक्ष-स्पर्धायां विश्वासं पुनः स्थापयति
एतादृशं कथनं आवश्यकम् !
विश्व-डोपिंग-विरोधी-संस्थायाः (WADA) आधिकारिकजालस्थलेन संयुक्तराज्यसंस्थायाः डोपिंग-विरोधी-संस्थायाः डोपिंग-उल्लङ्घनस्य आच्छादनस्य, अनुमोदनस्य च विषये एकं वक्तव्यं प्रकाशितम्
एकम्‌
अस्मिन् वर्षे एप्रिलमासात् आरभ्य अमेरिकादेशस्य डोपिंगविरोधी एजेन्सी (USADA) तथा केचन विदेशीयमाध्यमाः चीनीयतैरकानां खाद्यप्रदूषणस्य घटनायाः विषये बहवः मिथ्याप्रतिवेदनानि प्रकाशितवन्तः। यतः ओलम्पिकक्रीडाः पूर्णरूपेण प्रचलन्ति, न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​"२०२२ चीनीयक्रीडकस्य मेटाण्ड्रोस्टेरोन् सकारात्मकः प्रकरणः" इति वृत्तान्तः आक्रान्तः अस्ति ।
किं प्रचलति ? तस्मिन् समये एकः चीनीयः क्रीडकः बहिः भोजनं कृत्वा दूषितं मांसं सेवितवान् अतः चीन-एण्टी-डोपिंग-केन्द्रेण कृतायां प्रतियोगितायाः बहिः परीक्षणं मेटाण्ड्रोस्टेरोन्-चयापचयद्रव्याणां अत्यन्तं न्यूनसान्द्रतायाः सकारात्मकं आसीत्
खाद्यप्रदूषणस्य प्रमाणानि निर्णायकानि सन्ति, चीनविरोधी-केन्द्रं च नियमानुसारं डोपिंग-उल्लङ्घनस्य आरोपं न करिष्यति । एतत् विश्व-डोपिंग-विरोधी-संस्थायाः (WADA) विश्वतैरण-सङ्घटनेन च स्वीकृतम् अस्ति स्विस-स्वतन्त्र-अभियोजकेन विशेषतया अस्य विषयस्य अन्वेषणं कृत्वा समस्या नास्ति इति पुष्टिः कृता अस्ति
अस्य घटनायाः वर्षद्वयं गतं, अन्वेषणं च सम्यक् कृतम्, परन्तु केचन जनाः कष्टं याचयितुम् "शीततण्डुलानां पाकं" च आग्रहं कुर्वन्ति । अनुमानस्य मध्ये ते स्वकीयाः दुर्वार्ताः प्रकाशितवन्तः यत् अस्मिन् वर्षे मार्चमासे अमेरिकनः ट्रैक एण्ड् फील्ड् क्रीडकः नाइटन् डोपिंगपरीक्षायां स्टेरॉयड् (Trenbolone) इत्यस्य सकारात्मकः इति ज्ञातवान्
परन्तु संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी (USADA) इत्यनेन उक्तं यत् ट्रेन्बोलोन् नूतनं नास्ति तथा च दूषितमांसस्य सेवनेन क्रीडकानां कारणेन अभवत् यतोहि एतत् विश्वे प्रयुक्तं "सुप्रसिद्धं पशुधनवृद्धिप्रवर्तकं" अस्ति। अतः ते नाइटन् इत्यस्मै दण्डं न दत्तवन्तः, पेरिस् ओलम्पिक-क्रीडायां भागं ग्रहीतुं च अनुमन्यन्ते स्म ।
ट्रेन्बोलोन् इति एनाबॉलिक एजेण्ट् इत्यस्य शक्तिं विस्फोटकशक्तिं च वर्धयितुं प्रबलः प्रभावः भवति, तथा च सः कथमपि "सामान्यप्रदूषकः" नास्ति । चीनस्य कृषिग्रामीणकार्याणि मन्त्रालयेन खाद्यसुरक्षां जनस्वास्थ्यं च सुनिश्चित्य खाद्यपशुषु एतस्य द्रव्यस्य उपयोगं निषिद्धं कृत्वा दीर्घकालं यावत् घोषणा जारीकृतवती अस्ति।
यदि नाइटन् इत्यस्य दूषितमांसस्य सेवनं "आकस्मिकम्" आसीत् तर्हि घटनायाः मासद्वयानन्तरं एकस्मात् एव भोजनालयात् क्रीतस्य गोमांसस्य भिन्नसमूहे USADA इत्यनेन किमर्थं ट्रेन्बोलोन् इति ज्ञातम्? यदि अमेरिकी-विपण्ये गोमांसस्य व्यापकं ट्रेन्बोलोन्-दूषणं खलु अस्ति तर्हि अमेरिकी-विपण्ये अधिकाः क्रीडकाः सकारात्मकाः न भवेयुः वा? भवद्भिः तत् अवलोकितव्यम्! यदि अमेरिकादेशे मांसस्य सुरक्षा एतादृशी चिन्ताजनकं भवति तर्हि USADA क्रीडकानां कृते जोखिमचेतावनी किमर्थं न निर्गच्छति, परन्तु तदपि तेषां "आकस्मिकरूपेण" भोजनालये गत्वा "आकस्मिकतया" Trenbolone इत्यस्य बहुवारं सेवनं कर्तुं अनुमतिं ददाति?
किं च अधिकं आक्रोशजनकं यत् अन्तिमेषु वर्षेषु विश्वे शतशः ट्रेन्बोलोन्-सकारात्मकाः प्रकरणाः अभवन्, तथा च सकारात्मकक्रीडकानां विशालः बहुमतः चतुर्वर्षीयप्रतिबन्धस्य आधारेण दण्डितः अभवत्
नाइटन्-प्रकरणे विश्व-डोपिंग-विरोधी-संस्थायाः प्रकरणसञ्चिकायाः ​​समीक्षायाः पूर्वं यूएसएडीए-संस्थायाः त्वरया घोषितं यत् "न्यायः प्रदत्तः" इति लेखाः "दोषहीनः प्रदूषणप्रकरणम्" इति कथनम्;
अगस्तमासस्य ५ दिनाङ्के अमेरिकनक्रीडकः नाइटन् क्रीडायाः अनन्तरं । स्रोतः - सिन्हुआ न्यूज एजेन्सी
द्वि
नाइटन् एकपक्षीयरूपेण यूएसएडीए इत्यनेन "क्षमा" कृता, यत् एजन्सी इत्यस्य अन्धकारमय-इतिहासः अपि डोपिंग-प्रकरणानाम् एकां श्रृङ्खलां नियन्त्रयितुं प्रवृत्तः——
यथा, अमेरिकादेशस्य नववारं ओलम्पिकस्वर्णपदकविजेता लुईस् १९८८ तमे वर्षे सियोल-ओलम्पिक-क्रीडायाः पूर्वं त्रिवारं सकारात्मकपरीक्षां कृतवान्, परन्तु तदपि सियोल्-नगरे संयुक्तराज्यस्य प्रतिनिधित्वं सफलतया कृतवान्
२००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायां १०० मीटर्-विजेता गट्लिन् द्विवारं सकारात्मकं जातम् ।
अमेरिकन-ट्रैक-एण्ड्-फील्ड्-क्रीडकः बेली अस्मिन् वर्षे एप्रिल-मासे ओस्टारिन्-परीक्षां सकारात्मकं प्राप्तवान् यूएसएडीए-इत्यनेन आग्रहः कृतः यत् सः यत् "ऊरु-संपीडन-आस्तीनम्" प्रयुक्तवान्, तत् दूषितम् अस्ति, परन्तु ओस्टारिन् कथमपि एतादृशः पदार्थः नास्ति यः ऊरु-संपीडन-आस्तीनेषु लापरवाहीपूर्वकं दृश्यते
रियो-ओलम्पिक-क्रीडायां पुरुषाणां ४x४०० मीटर्-रिले-क्रीडायां स्वर्णपदकं प्राप्तवान् अमेरिकन-क्रीडकः राबर्ट्स् २०१७ तमे वर्षे यूएसएडीए-संस्थायाः "क्षमाम्" प्राप्तवान् यत् सः "स्वसखीं चुम्बन-कारणात् उत्पन्नस्य डोपिंगस्य सकारात्मकः" इति आधारेण पुनः प्रतिबन्धितमादकद्रव्याणि सेवितवान् इति ज्ञातम्, अगस्तमासे २०२३ तमे वर्षे पुनः डोपिंगस्य कारणेन ८ वर्षाणां प्रतिबन्धस्य दण्डः दत्तः - तथा च चुम्बनस्य अनन्तरं डोपिंगस्य परीक्षणं सकारात्मकं जातम्।
विश्व-डोपिंग-विरोधी-विनियमस्य हस्ताक्षरकर्तृत्वेन यूएसएडीए-संस्था अमेरिकी-क्रीडकानां कृते विशेषतया "हरितप्रकाशं" ददाति । उपरिष्टात् सर्वं नियमेन नियन्त्रितम् इति कथ्यते, परन्तु संयुक्तराज्ये सर्वाधिकं रेटिंग्-युक्ताः चत्वारः प्रमुखाः व्यावसायिकक्रीडालीगाः, एमएलबी (बेसबॉल), एनबीए (बास्केटबॉल), एनएफएल (फुटबॉल), एनएचएल (आइस हॉकी) , इत्यादयः नियमानाम् अधीनाः न सन्ति ।
अगस्तमासस्य ७ दिनाङ्के विश्व-डोपिंग-विरोधी-संस्थायाः एकं वक्तव्यं प्रकाशितम् यत् यूएसएडीए-संस्थायाः डोपिंग-क्रीडकानां स्पर्धायाः अनुमतिः अस्ति, यत् “क्रीडा-प्रतियोगितानां अखण्डतायाः रक्षणाय” निर्मितानाम् विश्व-डोपिंग-विरोधी-संस्थायाः नियमानाम् स्पष्टं उल्लङ्घनम् अस्ति सार्वजनिकप्रकरणानाम् अतिरिक्तं वाडा "कमपि त्रयः प्रकरणाः यत्र गम्भीरं डोपिंगविरोधी नियमस्य उल्लङ्घनं कृतवन्तः क्रीडकाः वर्षेषु स्पर्धां निरन्तरं कर्तुं अनुमताः आसन्" इति यूएसएडीए इत्यनेन अवगतम् अस्ति
स्वस्य "दुष्टाभ्यासेषु" दृष्टिपातं कृत्वा चीनीयक्रीडकानां संस्थानां च लेपनं कर्तुं व्यस्तः - एतादृशः नग्नराजनैतिकः हेरफेरः न केवलं अमेरिकनराजनीतिषु, अपितु अमेरिकनक्रीडाजगति अपि अस्ति इति निष्पद्यते स्तरीय"!
त्रयः
अमेरिकादेशः विदेशेषु आक्रमणानां कृते किं अवलम्बते ? दीर्घबाहुक्षेत्रं अनिवार्यम् अस्ति।
२०२० तमे वर्षे व्हाइट हाउसेन रोड्चेन्कोव-विरोधी-डोपिंग-अधिनियमस्य प्रभावे हस्ताक्षरं कृतम्, येन अन्तर्राष्ट्रीयक्रीडा-कार्यक्रमेषु डोपिंग-घटनानां विषये अमेरिका-देशः "क्षेत्रातिरिक्त-आपराधिक-अधिकारक्षेत्रस्य" प्रयोगं कर्तुं शक्नोति, यत्र अन्तर्राष्ट्रीय-क्रीडा-सङ्गठनानां अन्वेषण-सूचनाः साझां कर्तुं आवश्यकं भवति, अमेरिकी-न्यायिक-संस्थानां कृते च विदेशीयाः संस्थाः व्यक्तिः च सीमापार अन्वेषणम् इत्यादयः कुर्वन्ति ।
अस्य विधेयकस्य प्रवर्तनकाले अन्तर्राष्ट्रीय-ओलम्पिक-समित्या, विश्व-डोपिंग-विरोधी-संस्थायाः च तस्य प्रबलविरोधः अभवत् । उत्तरार्द्धः एकदा चेतावनीम् अददात् यत् "विधेयकस्य प्रवर्तनेन अन्तर्राष्ट्रीय-डोपिंग-विरोधी कार्यस्य रूपरेखा-व्यवस्था गम्भीररूपेण खतरे भविष्यति।"
परन्तु अमेरिकादेशः न श्रुतवान् । पेरिस-ओलम्पिक-क्रीडायाः किञ्चित्कालपूर्वं अमेरिकी-काङ्ग्रेस-पक्षः विश्व-डोपिंग-विरोधी-संस्थायाः अध्यक्षं बङ्का-इत्येतत् एजन्सी-संस्थायाः चीनीय-तैरक-परीक्षणस्य विषये सुनवायी-समारोहे उपस्थितः भवितुम् आह-अवश्यं, एतत् अयुक्तं अनुरोधं तत्क्षणमेव अङ्गीकृतम्
न केवलं, बङ्का इत्यनेन रोड्चेन्कोव-डोपिंग-विरोधी-अधिनियमस्य समीक्षां करिष्यामि इति अपि घोषितम्, यत् "अमेरिकादेशः मनमानारूपेण विश्वे डोपिंग-विरोधी-प्रकरणानाम् अन्वेषणस्य अधिकारं स्वयमेव दातुं न शक्नोति" इति
किं "विश्वपुलिसः" भवतः क्रीडाव्यक्तित्वेन चिन्तां करिष्यति? यदा चीनदेशस्य तैरणदलस्य प्रतियोगितायाः पूर्वं गहनपरीक्षणं जातम् तथा च चीनीयतैरकानां परीक्षणं विश्वविरोधी-संस्थायाः फ्रान्सदेशं प्राप्तस्य १० दिवसेषु प्रायः २०० वारं कृतम् परन्तु कोऽपि समस्या न प्राप्ता तदापि यूएसएडीए-संस्थायाः ईमानदारी-व्यावसायिकतायाः विषये सार्वजनिकरूपेण प्रश्नं कर्तुं आग्रहः कृतः सम्बन्धित एजेन्सी।
अमेरिकादेशस्य दुष्टहस्तं पुनः पुनः न प्रसारयितुं अन्तर्राष्ट्रीय-ओलम्पिक-समित्या अद्यैव घोषितं यत् यदि डोपिंग-विरोधी-युद्धे विश्व-डोपिंग-विरोधी-संस्थायाः सर्वोच्च-अधिकारस्य पूर्णतया सम्मानः न भवति, अथवा... विश्वविरोधी डोपिंगसंहिता बाधितः अथवा क्षतिग्रस्तः अस्ति, तत् भविष्यति अमेरिकादेशस्य साल्टलेक् सिटीनगरे २०३४ तमे वर्षे शीतकालीनओलम्पिकक्रीडायाः आतिथ्यं कर्तुं अधिकारः समाप्तः भवितुम् अर्हति।
प्रतियोगिताक्रीडा मुक्ततायाः, पारदर्शितायाः, आत्म-भङ्गस्य च जगत् अस्ति । अमेरिकीदेशस्य वञ्चनाय एतादृशानां अनैष्ठिकसाधनानाम् उपयोगः, प्रतिद्वन्द्वीनां दमनार्थं च तस्य घृणित-घृणित-रणनीतिः ओलम्पिक-भावनायाः विरुद्धं सर्वाधिकं निन्दनम् अस्ति
पाठ/डियन कांग, युन गे
सम्पादक/अयनामी
स्रोत/Xia Ke Island WeChat सार्वजनिक खाता
प्रतिवेदन/प्रतिक्रिया