अमेरिकीमाध्यमाः : न्यूयॉर्कनगरस्य सर्वकारेण विद्यालयेभ्यः प्रायः २७९,००० सेबपेटिकाः वितरिताः, येषु सहस्राणि अपव्ययः अभवन्
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[Global Times Comprehensive Report] यतो हि न्यूयॉर्कनगरस्य विद्यालयेषु वास्तविक आवश्यकतायाः अपेक्षया दूरतरं सेबं सर्वकाराद् प्राप्यते स्म, तस्मात् सहस्राणि सेबपेटिकाः अपव्ययिताः अभवन्
न्यूयॉर्क-पोस्ट्-पत्रिकायाः १० दिनाङ्के ज्ञापितं यत् संयुक्तराज्यस्य कृषिविभागस्य न्यूयॉर्क-राज्यस्य सामान्यसेवाकार्यालयस्य च प्रतिनिधिभिः कृषि-उत्पादानाम् परिमाणस्य गुणवत्तायाः च आकलनाय न्यूयॉर्क-राज्यं गत्वा "हास्यास्पद-अपशिष्टस्य" अन्वेषणं प्रारभ्यते सेबस्य" इति ।
पूर्वं मीडियाद्वारा प्रकटितानां सूचनानां आधारेण संघीयसर्वकारस्य न्यूयॉर्कराज्यसर्वकारस्य च सहकार्यस्य भागरूपेण न्यूयॉर्कनगरस्य शिक्षाविभागस्य खाद्यसेवाप्रबन्धकः न्यूयॉर्कनगरस्य ऊर्जाविभागस्य कार्यालयेन सह ५५ लक्ष डॉलरस्य अनुबन्धं कृतवान् अस्मिन् वर्षे मार्चमासे खाद्यपोषणसेवा (OFNS) एप्पल् अमेरिकीडॉलरेषु आदेशं ददाति। अस्य व्ययस्य भुक्तिः संघीयसर्वकारेण भवति, तत्र प्रायः २७९,००० सेबपेटिकाः सन्ति । बृहत् परिमाणस्य कारणात् विद्यालयाः खाद्यवितरकाः च "निःशुल्क" सेबस्य निरन्तरं आपूर्तिं कृत्वा "अभिभूताः" भवन्ति सूत्रेषु अनुमानं यत् वितरितानां ५,००० तः अधिकानां सेबपेटिकानां ४५% सेबं परित्यक्तम् अस्ति । परन्तु अस्मिन् सन्दर्भे OFNS अद्यापि तस्य वितरकाः एतानि सेबं स्वीकुर्वन्तु इति अनुशंसति ।
न्यूयॉर्क-पोस्ट्-पत्रिकायाः समाचारः अस्ति यत् क्वीन्स्-नगरस्य एकस्य विद्यालयस्य मार्गे सेब-पूरिताः विशालाः कचरापुटाः सञ्चिताः आसन् ।
प्रतिवेदने चित्रेषु ज्ञातं यत् बहवः पेटीः सड़्गैः, ढालयुक्तैः सेबैः पूरिताः आसन्, विद्यालयस्य मार्गपार्श्वे स्थिताः कचराशयाः अपि सेबैः पूरिताः आसन् विद्यालयः मातापितरौ व्याख्यातवान् यत् एतत् "प्रायः प्रतिदिनं" भवति । विद्यालयस्य भोजनव्यवस्थापनस्य अन्तःस्थैः उक्तं यत् अस्मिन् विशाले क्रमे सेबस्य संख्या वर्षत्रयपर्यन्तं विद्यालयस्य सेवनात् अधिका अस्ति, यस्य परिणामेण विद्यालयस्य छात्राः प्रतिदिनं केवलं सेबं खादन्ति यदि छात्राः खादितुम् इच्छन्ति न तर्हि सेबं प्रत्यक्षतया कचरे क्षिप्तं भविष्यति। "केवलं सेबं खादित्वा" छात्राणां मातापितरौ अपि भ्रमिताः अभवन् केचन मातापितरः ज्ञातुम् इच्छन्ति यत् पूर्वं विद्यालयेन प्रदत्ताः आड़ूः संतराणि च कुत्र गतानि, अन्ये तु भ्रान्ताः सन्ति यत् तेषां बालकाः प्रतिदिनं "अतिरिक्तसेबं" किमर्थं गृहं आनयन्ति इति।
एकः स्रोतः अवदत् यत् वितरकैः, प्रबन्धकैः, पाकशास्त्रज्ञैः च चेतावनी दत्ता अपि यत् विद्यालयः सेबस्य बृहत् परिमाणं सम्भालितुं न शक्नोति, यस्य परिणामेण महती अपव्ययः भविष्यति, OFNS इत्यनेन आदेशेन सह अग्रे गन्तुं निर्णयः कृतः यतः अधिकारिणः तत् "निःशुल्कधनम्" इति दृष्टवन्तः ." "अधिकं सेबं ग्रहीतुं शक्नुमः तस्मात् पूर्वं अस्माभिः ज्ञातव्यं यत् एतानि सेबं सड़्गितुं आरब्धानि परित्यक्तुं भवतः योजनाः का सन्ति" इति एकः खाद्यवितरकः OFNS निदेशकान् प्रति प्रार्थितवान् यत् क्रेतारः अपि कृषिक्षेत्रेभ्यः शिकायतुं प्रवृत्ताः सन्ति, पूर्वं जहाजयानं त्यक्तुं प्रार्थयन् shipping.गुणवत्तापरीक्षां कुर्वन्तु। एकः वितरकस्य प्रतिनिधिः अवदत् यत् - "वयं प्रतिदिनं सहस्राणि दुर्गुणवत्तायाः सेबस्य पेटीभिः गोदामं पूरयितुं न शक्नुमः।" प्रत्येकं मालस्य समूहः। सेप्टेम्बरमासपर्यन्तं खाद्यवितरकाणां कृते १५,५४४ पेटीः भण्डारे भविष्यन्ति । अत्यधिकं आदेशं दत्त्वा अपशिष्टं बहिष्कृत्य OFNS न्यूयॉर्कराज्यं संयुक्तराज्यस्य कृषिविभागं च सेबगुणवत्तासमस्यानां विषये सूचयति, अपशिष्टं गुणवत्तासमस्यायाः कारणेन भवति इति तर्कयति
प्रतिवेदनानुसारं बहवः जनाः मन्यन्ते यत् न्यूयोर्कनगरेन न्यूयॉर्कनगरस्य १२ लक्षं क्षुधार्तैः जनानां सह अतिरिक्तफलं साझां कर्तुं मार्गः अन्वेष्टव्यः "भवन्तः तानि संकुलं कृत्वा आवश्यकतावशात् प्रत्यक्षतया क्षिप्तुं न शक्नुवन्ति" इति परन्तु मातापितरौ कथितं यत् बालकाः यत् सेबं न खादन्ति तत् "बोझिलदीर्घप्रशासनिकप्रक्रिया" इति कारणेन दानार्थं वा निराश्रयाणां क्षुधार्तानां वा दानं न कृतम्। सूत्रेषु उक्तं यत् नगरं भोजनं दानं न करिष्यति यतोहि ते अधिकं आदेशं दत्तवन्तः इति स्वीकुर्वितुं न इच्छन्ति तथा च "मुखं नष्टुं न इच्छन्ति" इति। (लिन् शी) ९.